Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 039

BORI CE: 01-039-001

तक्षक उवाच
दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम्
ततो वृक्षं मया दष्टमिमं जीवय काश्यप

MN DUTT: 01-043-001

तक्षक उवाच यदि दष्टं मयेह त्वं शक्तः किंचिच्चिकित्सितुम्
ततो वृक्षं मया दष्टमिमं जीवय काश्यप

M. N. Dutt: Takshaka said : O Kashyapa, if you are able to cure any creature bitten by me, then revive this tree bitten by me.

BORI CE: 01-039-002

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम

MN DUTT: 01-043-002

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम

M. N. Dutt: O best of Brahmanas, I burn this banian tree in your sight. Try your best; and show me your skill in Mantras of which you have just spoken.

BORI CE: 01-039-003

काश्यप उवाच
दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम

MN DUTT: 01-043-003

काश्यप उवाच दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे
अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम

M. N. Dutt: Kashyapa said: O snake, if you are so minded, bite (the tree then). I shall revive it, though bitten by you.

BORI CE: 01-039-004

सूत उवाच
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः

MN DUTT: 01-043-004

सौतिरुवाच एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना
अदशवृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः

M. N. Dutt: Sauti said : The king of the snakes, thus addressed by the illustrious Kashyapa, bit that banian tree.

BORI CE: 01-039-005

स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते
आशीविषविषोपेतः प्रजज्वाल समन्ततः

MN DUTT: 01-043-005

स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना
आशीविषविषोपेतः प्रजज्वाल समन्ततः

M. N. Dutt: The tree, bitten by the illustrious snake and having embibed his poison, blazed up all around.

BORI CE: 01-039-006

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्

MN DUTT: 01-043-006

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्

M. N. Dutt: Having thus burnt the tree, the snake spoke again to Kashyapa, "O best of Brahmanas, try your best and let this lord of the forest (the banian tree) be revived."

BORI CE: 01-039-007

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्

MN DUTT: 01-043-007

सौतिरुवाच भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्

M. N. Dutt: The tree was reduced to ashes by the poison of the king of snakes. But taking up the ashes, Kashyapa spoke these words.

BORI CE: 01-039-008

विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम

MN DUTT: 01-043-008

विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ
अहं संजीवयाम्येनं पश्यतस्ते भुजंगम

M. N. Dutt: "O king of snakes, behold my power of learning in this lord of the forest. O snake, I shall revive it in your very presence.”

BORI CE: 01-039-009

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्

MN DUTT: 01-043-009

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्

M. N. Dutt: And then that best of Brahmanas, the illustrious and learned Kashyapa, revived by his learning the tree which was reduced to a heap of ashes.

BORI CE: 01-039-010

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम्
पलाशिनं शाखिनं च तथा विटपिनं पुनः

MN DUTT: 01-043-010

अंकुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्
पलाशिनं शाखिनं च तथा विटपिनं पुनः

M. N. Dutt: He first created the sprout, he then created two leaves in it. He then made the stem, then the branches and then the full-grown tree with leaves and all.

BORI CE: 01-039-011

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना
उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि

MN DUTT: 01-043-011

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि

M. N. Dutt: Seeing that the tree was really revived by the illustrious Kashyapa, Takshaka said, “O Brahmana, it is not (at all) wonderful.

BORI CE: 01-039-012

विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन

MN DUTT: 01-043-012

द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन

M. N. Dutt: That you should destroy my poison or the poison of others like me. O king of Brahmanas, O Rishi, wishing to gain what wealth, are you bent on going there?

BORI CE: 01-039-013

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्

MN DUTT: 01-043-013

यत्तेभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्

M. N. Dutt: I shall give you the wealth you hope to get from the best of kings, however difficult may it be get it.

BORI CE: 01-039-014

विप्रशापाभिभूते च क्षीणायुषि नराधिपे
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्

MN DUTT: 01-043-014

विप्रशापाभिभूते च क्षीणायुषि नराधिपे
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्

M. N. Dutt: O Brahmana, your success is doubtful, for that king is affected with a Brahmana's curse and the period of his life is also shortened.

BORI CE: 01-039-015

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्
विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत्

MN DUTT: 01-043-015

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्
निरंशुरिव धर्मांशुरन्तर्धानमितो व्रजेत्

M. N. Dutt: Your blazing fame, that has overspread the three worlds, will (then) disappear the sun deprived of his splendour.

BORI CE: 01-039-016

काश्यप उवाच
धनार्थी याम्यहं तत्र तन्मे दित्स भुजंगम
ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम

MN DUTT: 01-043-016

काश्यप उवाच धनार्थी याम्यहं तत्र तन्मे देहि भुंजगम
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै

M. N. Dutt: Kashyapa said : I go there for wealth. Give it to me, o snake, so that I may go back receiving it from you.

BORI CE: 01-039-017

तक्षक उवाच
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्
अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम

MN DUTT: 01-043-017

तक्षक उवाच यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम

M. N. Dutt: Takshaka said : O best of Brahmanas, I shall give you wealth more than you hope to get from the king. Therefore do not go. w

BORI CE: 01-039-018

सूत उवाच
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्

MN DUTT: 01-043-018

सौतिरुवाच तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्

M. N. Dutt: Sauti said: Having heard what Takshaka said, the best of Brahmanas, the wise and greatly powerful Kashyapa, sat in meditation.

BORI CE: 01-039-019

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्

MN DUTT: 01-043-019

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि

M. N. Dutt: The greatly powerful man (Kashyapa), ascertaining by his ascetic powers that the period of the life of the king of the Pandava race had really run out, went back, after receiving from Takshaka as much wealth as he desired to possess. On the great Rishi Kashyapa's departure, Takshaka went with speed towards Hastinapur.

BORI CE: 01-039-020

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-039-021

अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्
मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः

MN DUTT: 01-043-020

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्
मन्त्रैर्गदैविषहरै रक्ष्यमाणं प्रयत्नतः

M. N. Dutt: Takshaka heard, on his way, that the king of the world was living very carefully, protected by poison-neutralising Mantras and medicines.

BORI CE: 01-039-022

स चिन्तयामास तदा मायायोगेन पार्थिवः
मया वञ्चयितव्योऽसौ क उपायो भवेदिति

MN DUTT: 01-043-021

सौतिरुवाच स चिन्तयामास तदा मायायोगेन पार्थिवः
मया वञ्चयितव्योऽसौ क उपायो भवेदिति

M. N. Dutt: Thereupon the snake reflected, saying. “The king must be deceived by me by my Maya (power of delusion). But what must be the means?"

BORI CE: 01-039-023

ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्
फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः

MN DUTT: 01-043-022

ततस्तापसरूपेण प्राहिणोत्स भुजंगमान्
फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः

M. N. Dutt: Takshaka then sent some snakes in the guise of Brahmanas with fruits Kusha grass and water as presents.

BORI CE: 01-039-024

तक्षक उवाच
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया
फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम्

MN DUTT: 01-043-023

तक्षक उवाच गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया
फलपुष्पोदकं नाम प्रतिग्राहयितुं नृपम्

M. N. Dutt: Takshaka said: thus Go you all to the king, saying that you have urgent business and showing no impatience, as if you want to make him a present of the fruits, flowers and water.

BORI CE: 01-039-025

सूत उवाच
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च

MN DUTT: 01-043-024

सौतिरुवाच ते तक्षकसमादिष्टास्तथा चक्रुर्भुजंगमाः
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च

M. N. Dutt: Sauti said: The snakes, commanded by Takshaka, did (as they were ordered to do) They took to the king, Kusha grass, water and fruits.

BORI CE: 01-039-026

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्
कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान्

MN DUTT: 01-043-025

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्

M. N. Dutt: The greatly powerful king of kings accepted their presents and when their business was finished, he said, “Now retire."

BORI CE: 01-039-027

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः

MN DUTT: 01-043-026

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः

M. N. Dutt: When those disguised snakes had gone away, the king addressed his ministers and “Eat with me all these fruits of excellent taste, brought by the ascetics."

BORI CE: 01-039-028

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः
तापसैरुपनीतानि फलानि सहिता मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-039-029

ततो राजा ससचिवः फलान्यादातुमैच्छत
यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः
ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-043-027

तापसैरुपनीतानि फलानि सहिता मया
ततो राजा ससचिवः फलान्यादातुमैच्छत

M. N. Dutt: Empelled by Fate and the words of the Rishi, the king with his ministers desired to eat those fruits.

Corresponding verse not found in BORI CE

MN DUTT: 01-043-028

विधिना संप्रयुक्तो वै ऋषिवाक्येन तेन तु
यस्मिन्नेव फले नागस्तमेवाभक्षयत्स्वयम्
ततो भक्षयतस्तस्य फलात्कृमिरभुदणुः
ह्रस्वकः कृष्णनयनस्तामवर्णोऽथ शौनक

M. N. Dutt: He himself ate the fruit within which Takshaka lay hidden. O Shaunaka, when he was eating the fruit, there appeared from the fruit an ugly insect, of shape scarcely discernible, of black eyes and coppery colour. The best of kings, taking up the insect, said to his councillors,

BORI CE: 01-039-030

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्
अस्तमभ्येति सविता विषादद्य न मे भयम्

BORI CE: 01-039-031

सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम्
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्

MN DUTT: 01-043-029

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत्
अस्तमभ्येति सविता विषादद्य न मे भयम्
सत्यवागस्तु स मुनिः कृमिर्मी दशतामयम्
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्

M. N. Dutt: “The sun is setting. I have no longer any fear from the poison today. Therefore, let this insect, becoming Takshaka, bite me, so that my sinful act be expitiated and the word of the ascetic may be true. And those councillors, impelled by Fate, approved of the speech of the king.

BORI CE: 01-039-032

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः

MN DUTT: 01-043-030

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह

M. N. Dutt: The monarch smiled and placed the insect on his head. His hour (of death) having come, he lost his senses.

BORI CE: 01-039-033

हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः
तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम्

MN DUTT: 01-043-031

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः
प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत
तस्मात्फलाद्विनिष्क्रय यत्तद्राज्ञे निवेदितम्
वेष्टयित्वा च वेगेन विनद्य च महास्वनम्
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः

M. N. Dutt: And when the king was smiling, Takshaka, who has come out of the fruit that was offered to the king, coiled himself round the neck of the king. Uttering a tremendous roar, the king of the snakes immediately bit that protector of the world.

Home | About | Back to Book 01 Contents | ← Chapter 38 | Chapter 40 →