Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 076

BORI CE: 01-076-001

वैशंपायन उवाच
अथ दीर्घस्य कालस्य देवयानी नृपोत्तम
वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी

MN DUTT: 01-081-001

वैशम्पायन उवाच अथ दीर्घस्य कालस्य देवयानी नृपोत्तम
वनं तदेव निर्याता क्रीडाथ वरवर्णिनी

M. N. Dutt: Vaishampayana said : O best of kings, after a long time the beautiful Devayani went to the same wood to sport.

BORI CE: 01-076-002

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
तमेव देशं संप्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्

BORI CE: 01-076-003

क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्
खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च

BORI CE: 01-076-004

पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं संप्राप्तो जलार्थी श्रमकर्शितः

BORI CE: 01-076-005

ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः
पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः

MN DUTT: 01-081-002

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा
तमेव देशं सम्प्राप्ता यथाकामं चचार सा
ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम्
क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम्
खादन्त्यो विविधान् भक्ष्यान् विदशन्त्यः फलानि च
पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया
तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः
ददृशे देवयानी स शर्मिष्ठां ताश्च योषितः

MN DUTT: 01-081-003

पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः
उपविष्टां च ददृशे देवयानी शुचिस्मिताम्

M. N. Dutt: She reached the spot with Sharmishtha and her one thousand maids. She wandered about at pleasure. She felt herself very happy, being waited upon by these companions. They all sported there, they drank the honey of the flowers. They ate various fruits, (they threw away many) after biting. The king (Yayati), the son of Nahusha, in the course of his wanderings for hunting again came there, tired and thirsty. He saw Devayani and Sharmishtha and all those maidens. They were all decked with beautiful omaments and they were full of voluptuous languor on account of the honey they drank. Devayani of sweet smiles, was reclining at her same case.

BORI CE: 01-076-006

उपविष्टां च ददृशे देवयानीं शुचिस्मिताम्
रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः

MN DUTT: 01-081-004

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम्
शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः

M. N. Dutt: She was matchless in beauty and the most handsome of all the damsels. She was waited upon by Sharmishtha who was gently pressing her feet.

BORI CE: 01-076-007

ययातिरुवाच
द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम्

MN DUTT: 01-081-005

ययातिरुवाच द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते
गोत्रे च नामनी चैव द्वयोः पृच्छाम्यहं शुभे

M. N. Dutt: Yayati said : O amiable ladies, it seems that these one thousands maids wait on you two. I would ask you (to tell me) both your names and parentage.

BORI CE: 01-076-008

देवयान्युवाच
आख्यास्याम्यहमादत्स्व वचनं मे नराधिप
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्

MN DUTT: 01-081-006

देवयान्युवाच आख्यास्याम्यहमादत्स्व वचनं मे नराधिप
शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम्

M. N. Dutt: Devayani said : O king, hear my words, Know that I am the daughter of Shukra, the preceptor of the Asuras.

BORI CE: 01-076-009

इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः

MN DUTT: 01-081-007

इयं च मे सखी दासी यत्राहं तत्र गामिनी
दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः

M. N. Dutt: This my companion is my maid, she will go wherever I shall go. She is Sharmishtha, the daughter of the Asura king, Vrishaparva.

BORI CE: 01-076-010

ययातिरुवाच
कथं नु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे

MN DUTT: 01-081-008

ययातिरुवाच कथं तु ते सखी दासी कन्येयं वरवर्णिनी
असुरेन्द्रसुता सुभ्रूः परं कौतूहलं हि मे

M. N. Dutt: Yayati said : I am curious to know why this lady of fair eye-brows, this most beautiful damsel, this daughter of the Asura king, companion, is your maid-servant?

BORI CE: 01-076-011

देवयान्युवाच
सर्व एव नरव्याघ्र विधानमनुवर्तते
विधानविहितं मत्वा मा विचित्राः कथाः कृथाः

MN DUTT: 01-081-009

देवयान्युवाच सर्व एव नरश्रेष्ठ विधानमनुवर्तते
विधानविहितं मत्वा मा विचित्राः कथा: कृथाः

M. N. Dutt: Devayani said : O best of kings, everything comes to pass according to Fate. Do not be astonished at this. V:10w it to be also the result of Fate.

BORI CE: 01-076-012

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे

MN DUTT: 01-081-010

राजवद् रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च
को नाम त्वं कुतश्चासि कस्य पुत्रश्च शंस प्रे

M. N. Dutt: Your features and attire are both like a king. Your speech is also like the words of the Vedas. Tell me your name. Whence have you come? Whose son are you?

BORI CE: 01-076-013

ययातिरुवाच
ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः

MN DUTT: 01-081-011

ययातिरुवाच ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः
राजाहं राजपुत्रश्च ययातिरिति विश्रुतः

M. N. Dutt: this your Yayati said : In my Brahmacharya, the whole of the Vedas entered my ears. I am a king and a son of a king; I am known as Yayati.

BORI CE: 01-076-014

देवयान्युवाच
केनास्यर्थेन नृपते इमं देशमुपागतः
जिघृक्षुर्वारिजं किंचिदथ वा मृगलिप्सया

MN DUTT: 01-081-012

देवयान्युवाच केनास्यर्थेन नृपते इमं देशमुपागतः
जिघृक्षुर्वारिज किंचिदथवा मृगलिप्सया

M. N. Dutt: Devayani said : O king, why have you come here? Is it to gather lotuses, or to angle, or to hunt.

BORI CE: 01-076-015

ययातिरुवाच
मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः
बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि

MN DUTT: 01-081-013

ययातिरुवाच मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः
बहुधाप्यनुयुक्तोऽस्मि तदनुज्ञातुमर्हसि

M. N. Dutt: Yayati said : O amiable lady, I was thirsty in the pursuit of deer. I have come here in search of water. I wait but your commands to leave this place.

BORI CE: 01-076-016

देवयान्युवाच
द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव

MN DUTT: 01-081-014

देवयान्युवाच द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह
त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव

M. N. Dutt: Devayani said: Prosperity to you? Be my friend and husband. I wait for your commands with my two thousand damsels and Sharmishtha, my maid-servant.

BORI CE: 01-076-017

ययातिरुवाच
विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि
अविवाह्या हि राजानो देवयानि पितुस्तव

MN DUTT: 01-081-015

ययातिरुवाच विद्ध्यौशनसि भद्रं ते न त्वामोऽस्मि भाविनि
अविवाह्या हि राजानो देवयानि पितुस्तव

M. N. Dutt: Yayati said : O beautiful lady, I do not deserve you. You are the daughter of Shukra, (therefore) you are far superior to me. O Devayani, your father cannot bestow you on even great king.

BORI CE: 01-076-018

देवयान्युवाच
संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम्
ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम्

MN DUTT: 01-081-016

देवयान्युवाच संसृष्टं ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म संहितम्
ऋषिश्चाप्यधिपुत्रश्च नाहुषाङ्ग वहस्व माम्

M. N. Dutt: Devayani said : Brahmanas have already been mixed with Kshatriyas and Kshatriyas with Brahmanas. You are a son of a Rishi and a yourself a Rishi. Therefore, O son of Nahusha, marry me.

BORI CE: 01-076-019

ययातिरुवाच
एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने
पृथग्धर्माः पृथक्शौचास्तेषां तु ब्राह्मणो वरः

MN DUTT: 01-081-017

ययातिरुवाच एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने
पृथग्धर्माः पृथक्छौचास्तेषां तु ब्राह्मणो वरः

M. N. Dutt: Yayati said : O beautiful lady, the four orders have no doubt sprung from one body. But they have different duties and virtues, which are not the same (for every order.) The Brahmanas are superior to all.

BORI CE: 01-076-020

देवयान्युवाच
पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा
तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः

MN DUTT: 01-081-018

देवयान्युवाच पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा
तं मे त्वमग्रहीर वृणोमि त्वामहं ततः

M. N. Dutt: Devayani said : This hand of mine was never touched by any man except you. Therefore, I accept you as my husband.

BORI CE: 01-076-021

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत्
गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया

MN DUTT: 01-081-019

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान् स्पृशेत्
गृहीतमृषिपुत्रेण स्वयं वाप्य॒षिणा त्वया

M. N. Dutt: How will any other man touch my hand of wise one which is touched by you who are a Rishi?

BORI CE: 01-076-022

ययातिरुवाच
क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्रः पुरुषेण विजानता

MN DUTT: 01-081-020

ययातिरुवाच क्रुद्धादाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता

M. N. Dutt: Yayati said : The wise men know that a Brahmana is to be avoided than an angry and virulently poisonous snake, or a blazing and flaming fire.

BORI CE: 01-076-023

देवयान्युवाच
कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात्
दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ

MN DUTT: 01-081-020

ययातिरुवाच क्रुद्धादाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्
दुराधर्षतरो विप्रो ज्ञेयः पुंसा विजानता

M. N. Dutt: Yayati said : The wise men know that a Brahmana is to be avoided than an angry and virulently poisonous snake, or a blazing and flaming fire.

Corresponding verse not found in BORI CE

MN DUTT: 01-081-021

देवयान्युवाच कथमाशीविषात् सर्पाज्ज्वलनात् सर्वतोमुखात्
दुराधर्षतरो विप्र इत्यात्य पुरुषर्षभ

M. N. Dutt: Devayani said : O best of men, why do you say that a Brahmana is to be avoided like an angry and virulently poisonous snake, or a blazing and flaming fire?

BORI CE: 01-076-024

ययातिरुवाच
एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः

BORI CE: 01-076-025

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्

MN DUTT: 01-081-022

ययातिरुवाच एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते
हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः
दुराधर्षतरो विप्रस्तस्माद् भीरु मतो मम
अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम्

M. N. Dutt: Yayati said : The snake kills only one. The sharpest weapon kills but a single person. But the Brahmana, if angry, destroys many cities and kingdoms. Therefore, O beautiful lady, I think that Brahmanas should be avoided more than the two, (the snake and the fire) O amiable lady, I cannot marry you, unless your father bestows you on me.

BORI CE: 01-076-026

देवयान्युवाच
दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः

MN DUTT: 01-081-023

देवयान्युवाच दत्तां वहस्व तन्मा त्वं पित्रा राजन् वृतो मया
अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः

M. N. Dutt: Devayani said : You are chosen by me. O king it is then settled that you will accept me if my father bestows you on me. You need not fear in accept my humble self, if bestowed on you. You have not asked for me.

BORI CE: 01-076-027

वैशंपायन उवाच
त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः
श्रुत्वैव च स राजानं दर्शयामास भार्गवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-081-024

वैशम्पायन उवाच त्वरितं देवयान्याथ संदिष्टं पितुरात्मनः
सर्वं निवेदयामास धात्री तस्मै यथातथम्

M. N. Dutt: Vaishampayana said : Devayani quickly sent a maid-servant to her father. The maid told Shukra all that had happened.

BORI CE: 01-076-028

दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः

MN DUTT: 01-081-025

श्रुत्वैव च सा राजानं दर्शयामास भार्गवः
दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः
ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः

M. N. Dutt: Having heard this, the son of Bhrigu went to see the king. The king of the world Yayati, seeing that Shukra was coming, bowed to him. He worshipped and adored that Brahmana and stood before him with joined hands to receive his commands.

BORI CE: 01-076-029

देवयान्युवाच
राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत्
नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे

MN DUTT: 01-081-026

देवयान्युवाच राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत्
नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे

M. N. Dutt: Devayani said : O father, this is the son of Nahusha. He took hold of my hand when I was in difficulty (thrown into the well), Bestow me on him. I shall not marry any other man in the world.

BORI CE: 01-076-030

शुक्र उवाच
वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज

MN DUTT: 01-081-027

शुक्र उवाच वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया
गृहाणेमां मया दत्तां महिषीं नहुषात्मज

M. N. Dutt: Shukra said: O splendidly courageous king, you have been accepted by my dear daughter as her husband. I bestow her on you. Therefore, O son of Nahusha, accept her as your wife.

BORI CE: 01-076-031

ययातिरुवाच
अधर्मो न स्पृशेदेवं महान्मामिह भार्गव
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्

MN DUTT: 01-081-028

ययातिरुवाच अधर्मो न स्पृशेदेष महान् मामिह भार्गव
वर्णसंकरजो ब्रह्मन्निति त्वां प्रवृणोम्यहम्

M. N. Dutt: Yayati said : O Brahmana, I solicit the boon by which the sin of my begetting a mixed caste may not touch me.

BORI CE: 01-076-032

शुक्र उवाच
अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम्
अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते

MN DUTT: 01-081-029

शुक्र उवाच अधर्मात् त्वां विमुञ्चामि वृणु त्वं वरमीप्सितम्
अस्मिन् विवाहे मा म्लासीरहं पापं नुदामि ते

M. N. Dutt: Shukra said: I shall absolve you from the sin (of begetting a mixed caste). Fear not to marry her. grant you absolution.

BORI CE: 01-076-033

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्
अनया सह संप्रीतिमतुलां समवाप्स्यसि

MN DUTT: 01-081-030

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम्
अनया सह सम्प्रीतिमतुलां समवाप्नुहि

M. N. Dutt: Maintain virtuously your wife, Devayani of beautiful slender waist. Let great happiness be yours in her company.

BORI CE: 01-076-034

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
संपूज्या सततं राजन्मा चैनां शयने ह्वयेः

MN DUTT: 01-081-031

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी
सम्पूज्या सततं राजन् मा चैनां शयने ह्वयेः

M. N. Dutt: O king, this maiden, Sharmishtha, the daughter of Vrishaparva, should always be respected by you. But you must no call her to your bed.

BORI CE: 01-076-035

वैशंपायन उवाच
एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-081-032

वैशम्पायन उवाच एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम्
शास्त्रोक्तविधिना राजा विवाहमकरोच्छुभम्

M. N. Dutt: Vaishampayana said : Having been thus addressed by Shukra, the king walked round the Brahmana. The king then performed the auspicious ceremony of inarriage according to the rites of the ordinance.

Corresponding verse not found in BORI CE

MN DUTT: 01-081-033

सम्पूजितश्च शुक्रेण दैत्यैश्च नृपसत्तमः
जगाम स्वपुरं हृष्टोऽनुज्ञातोऽथ महात्मना

M. N. Dutt: Having received from Shukra a rich treasure in Devayani with Sharmishtha and two thousand maidens. That best of kings, being duly honoured by Shukra and the Asuras, returned to his capital, after receiving the commands of the illustrious of Bhrigu.

Home | About | Back to Book 01 Contents | ← Chapter 75 | Chapter 77 →