Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 196

BORI CE: 01-196-001

द्रोण उवाच
मन्त्राय समुपानीतैर्धृतराष्ट्रहितैर्नृप
धर्म्यं पथ्यं यशस्यं च वाच्यमित्यनुशुश्रुमः

MN DUTT: 01-204-001

द्रोण उवाच मन्त्राय समुपानीतैर्धराष्ट्र हितैर्नृप
धर्म्यमर्थ्य यशस्यं च वाच्यमित्यनुशुश्रुम्

M. N. Dutt: Drona said: O king Dhritarashtra, it has been heard that friends summoned for consultation should always speak what is right, true and conductive of fame.

BORI CE: 01-196-002

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः
संविभज्यास्तु कौन्तेया धर्म एष सनातनः

MN DUTT: 01-204-002

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः
संवभिज्यास्तु कौन्तेया धर्म एष सनातनः

M. N. Dutt: O Sire, my opinion is as that of the illustrious Bhishma. Let the sons of Kunti have a share in the kingdom. It is eternal virtue.

BORI CE: 01-196-003

प्रेष्यतां द्रुपदायाशु नरः कश्चित्प्रियंवदः
बहुलं रत्नमादाय तेषामर्थाय भारत

MN DUTT: 01-204-003

प्रेष्यतां द्रुपदायाशु नरः कश्चित् प्रियंवदः
बहुलं रत्नमादाय तेषामर्थाय भारत

M. N. Dutt: O descendant of Bharata, send a sweetspeeched man to Drupada; let him carry for them (the Pandavas) a large treasure with him.

BORI CE: 01-196-004

मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा

BORI CE: 01-196-005

संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत

MN DUTT: 01-204-004

मिथः कृत्यं च तस्मै च आदाय वसु गच्छतु
वृद्धिं च परमां ब्रूयात् त्वत्संयोगोद्भवां तथा
सम्प्रीयमाणं त्वां ब्रूयाद् राजन् दुर्योधनं तथा
असकृद् द्रुपदे चैव धृष्टद्युम्ने च भारत

M. N. Dutt: Let him take costly presents with him for both the bridegroom and the bride and let him speak to him (Draupada) the increase of your power and dignity that has been secured by this alliance. O king, let him say to Draupada and Dhrishtadyumna that both you and Duryodhana have become exceedingly glad by all that has happened.

BORI CE: 01-196-006

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्
पुनः पुनश्च कौन्तेयान्माद्रीपुत्रौ च सान्त्वयन्

MN DUTT: 01-204-005

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्
पुनः पुनश्च कौन्तेयान् माद्रीपुत्रौ च सान्त्वयन्

M. N. Dutt: Let him say that the alliance has been exceedingly proper and it has become very picasing to you and that you are quite worthy of it. Let him repeatedly propitiate the sons of Kunti and the two sons of Madri.

BORI CE: 01-196-007

हिरण्मयानि शुभ्राणि बहून्याभरणानि च
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु

MN DUTT: 01-204-006

हिरण्मयानि शुभ्राणि बहून्याभरणानि च
वचनात् तव राजेन्द्र द्रौपद्याः सम्प्रयच्छतु

M. N. Dutt: O king, let many brilliant golden ornaments at your command be given to Draupadi.

BORI CE: 01-196-008

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च

MN DUTT: 01-204-007

तथा दुपदपुत्राणां सर्वेषां भरतर्षभ
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च

M. N. Dutt: O best of the Bharata race, let proper presents be given to all the sons of Drupada and all the Pandavas with (their mother) Kunti.

BORI CE: 01-196-009

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह
उक्त्वाथानन्तरं ब्रूयात्तेषामागमनं प्रति

MN DUTT: 01-204-008

एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह
उक्त्वा सोऽनन्तरं ब्रूयात् तेषामागमनं प्रति

M. N. Dutt: Thus propitiating Drupada with the Pandavas, he should then propose their return (10 Hastinapur).

BORI CE: 01-196-010

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्
दुःशासनो विकर्णश्च पाण्डवानानयन्त्विह

MN DUTT: 01-204-009

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह

M. N. Dutt: When those heroes will get the permission (of Drupada) to come here, let Dushasana and Vikarna go with a magnificent army to receive the Pandavas.

BORI CE: 01-196-011

ततस्ते पार्थिवश्रेष्ठ पूज्यमानाः सदा त्वया
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके

MN DUTT: 01-204-010

ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके

M. N. Dutt: Let those best of the Kurus, the sons of Pandu, always be treated by you with affection and let them be installed in their paternal kingdoin as desired by the people.

BORI CE: 01-196-012

एवं तव महाराज तेषु पुत्रेषु चैव ह
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत

MN DUTT: 01-204-011

एतत् तव महाराज पुत्रेषु तेषु चैव हि
वृत्तयौपयिकं मन्ये भीष्मेण सह भारत

M. N. Dutt: O descendant of Bharata, in my opinion and that of Bhishma, this should be your conduct towards the Pandavas, who stand to you in the relation of your own sons.

BORI CE: 01-196-013

कर्ण उवाच
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः

MN DUTT: 01-204-012

कर्ण उवाच योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः

M. N. Dutt: Karna said : These two (Bhishma and Drona) are supported by your wealth and favours. They are supposed to be your best friends. What can be more surprising than they should give you advice that is not for your good!

BORI CE: 01-196-014

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना
ब्रूयान्निःश्रेयसं नाम कथं कुर्यात्सतां मतम्

MN DUTT: 01-204-013

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना
ब्रूयान्निःश्रेयसं नाम कथं कुर्यात् सतां मतम्

M. N. Dutt: How can the wise accept the advice which is pronounced good by the man who speaks with wicked intention, taking care to conceal the wickedness of his heart?

BORI CE: 01-196-015

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे वेतराय वा
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्

MN DUTT: 01-204-014

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्

M. N. Dutt: Friends can neither do good nor harm in distress. man's happiness or misery depends on Destiny alone.

BORI CE: 01-196-016

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति

MN DUTT: 01-204-015

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति

M. N. Dutt: He who is wise, or he who is a fool, he who is old or he who is a child, he who has friends or he who has no friends, becomes happy or unhappy everywhere.

BORI CE: 01-196-017

श्रूयते हि पुरा कश्चिदम्बुवीच इति श्रुतः
आसीद्राजगृहे राजा मागधानां महीक्षिताम्

MN DUTT: 01-204-016

श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः
आसीद् राजगृहे राजा मागधानां महीक्षिताम्

M. N. Dutt: We have heard that there was a king of old, named Ambuvich, who was the king at Rajgriha over the Magadhas.

BORI CE: 01-196-018

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः
अमात्यसंस्थः कार्येषु सर्वेष्वेवाभवत्तदा

MN DUTT: 01-204-017

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः
अमात्यसंस्थ: सर्वेषु कार्येष्वेवाभवत् तदा

M. N. Dutt: He was a king who never looked to his affairs. All he did was to inhale and exhale the air. All his affairs were in the hands of his ministers.

BORI CE: 01-196-019

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरः पुरा
स लब्धबलमात्मानं मन्यमानोऽवमन्यते

MN DUTT: 01-204-018

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा
स लब्धवलमात्मानं मन्यमानोऽवमन्यते

M. N. Dutt: He had a minister, named Mahakarni, who became the supreme lord of his kingdom Regarding that all authority had been gained, he even disregarded the king.

BORI CE: 01-196-020

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा

MN DUTT: 01-204-019

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा

M. N. Dutt: The fool himself appropriated everything belonging to the king, including his articles of luxury, his women, his jewels and his sovereignty.

BORI CE: 01-196-021

तदादाय च लुब्धस्य लाभाल्लोभो व्यवर्धत
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति

MN DUTT: 01-204-020

तदादाय च लुब्धस्य लोभाल्लोभोऽप्यवर्धत
तथा हि सर्वमादाय राज्यमस्य जिहीर्षति

M. N. Dutt: Having secured them all, that avaricious man's avarice only increased; and having appropriated all, he coveted his kingdom.

BORI CE: 01-196-022

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतम्

MN DUTT: 01-204-021

हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च
यतमानोऽपि तद् राज्यं न शशाकेति नः श्रुतम्

M. N. Dutt: We have heard that with all his endeavours he did not succeed to get the kingdom, although the king did not look to his affairs and only breathed the air.

BORI CE: 01-196-023

किमन्यद्विहितान्नूनं तस्य सा पुरुषेन्द्रता
यदि ते विहितं राज्यं भविष्यति विशां पते

BORI CE: 01-196-024

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्ध्रुवम्
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे

MN DUTT: 01-204-022

किमन्यद् विहिता नूनं तस्य सा पुरुषेन्द्रता
यदि ते विहितं राज्यं भविष्यति विशाम्पते
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद् ध्रुवम्
अतोऽन्यथा चेद् विहितं यतमानो न लप्स्यसे

M. N. Dutt: O king, what else human exertion can be said to have been in him than that the kingdom was dependent on his Destiny. If this kingdom be fixed in you by destiny. It will certainly remain in you, notwithstanding the enmity of all the worlds. If otherwise, however you may try, it will never remain in you.

BORI CE: 01-196-025

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्

MN DUTT: 01-204-023

एवं विद्वन्नपादत्स्व मन्त्रिणां साध्वसाधुताम्
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्

M. N. Dutt: You are learned, therefore, remembering all this, judge of the honesty and dishonesty of your ministers. Ascertain also who amongst them are wicked and who have spoken wisely and well.

BORI CE: 01-196-026

द्रोण उवाच
विद्म ते भावदोषेण यदर्थमिदमुच्यते
दुष्टः पाण्डवहेतोस्त्वं दोषं ख्यापयसे हि नः

MN DUTT: 01-204-024

द्रोण उवाच विद्म ते भावदोषेण यदर्थमिदमुच्यते
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत

M. N. Dutt: Drona said: Wicked as you are, you say so out of the wickedness of your intentions. It is to injure the Pandavas, you find fault with us.

BORI CE: 01-196-027

हितं तु परमं कर्ण ब्रवीमि कुरुवर्धनम्
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्

MN DUTT: 01-204-025

हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्
अथ त्वं मन्यसे दुष्टं ब्रूहि यत् परमं हितम्

M. N. Dutt: O Karna, know that what I have said is good for all. This is for the prosperity of the Kuru race. If you consider it as productive of evil, tell yourself what is the great good.

BORI CE: 01-196-028

अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्
कुरवो विनशिष्यन्ति नचिरेणेति मे मतिः

MN DUTT: 01-204-026

अतोऽन्यथा चेत् क्रियते यद् ब्रवीमि परं हितम्
कुरवो वै विनक्षयन्ति नचिरेणैव मे मतिः

M. N. Dutt: If the advice, productive of great good that I have given, is not followed, my opinion is that the Kurus will be exterminated.

Home | About | Back to Book 01 Contents | ← Chapter 195 | Chapter 197 →