Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 204

BORI CE: 01-204-001

नारद उवाच
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः

MN DUTT: 01-212-001

नारद उवाच जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः

M. N. Dutt: Narada said: Subjugating the whole earth, the two Danavas became unrivalled; and when they had brought the three worlds under their sway, they then considered themselves free from fatigue and regarded that their works were done.

BORI CE: 01-204-002

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ

MN DUTT: 01-212-002

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ

M. N. Dutt: Having taken all the wealth of the Devas, the Gandharvas, the Yakshas, the Nagas, the Rakshasas, the kings, they become exceedingly happy.

BORI CE: 01-204-003

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव

MN DUTT: 01-212-003

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव

M. N. Dutt: When they saw they had no rival, like the immortals they gave up all labour and exertion and they passed their time in pleasures and merriments.

BORI CE: 01-204-004

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः

MN DUTT: 01-212-004

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः
पानैश्च विविधैर्हद्यैः परां प्रीतिमवापतुः

M. N. Dutt: They derived great pleasure in women, in garlands, in perfumes, in viands, in drinks and in various other article of enjoyments.

BORI CE: 01-204-005

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च
यथेप्सितेषु देशेषु विजह्रातेऽमराविव

MN DUTT: 01-212-005

अन्तःपुरवनोद्याने पर्वतेषु वनेषु च
यथेप्सितेषु देशेषु विजह्रातेऽमराविव

M. N. Dutt: Like the immortals they roamed in profuse pleasure and amusement in houses, in woods, in gardens, in forests and on hills, nay wherever they liked.

BORI CE: 01-204-006

ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः

MN DUTT: 01-212-006

ततः कदाचिद् विन्ध्यस्य प्रस्थे समशिलातले
पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः

M. N. Dutt: Thereupon one day they went to sport to a table-land of the Vindhya mountain, on perfectly level and stony ground, overgrown with Sala trees blossomed with flowers.

BORI CE: 01-204-007

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः

MN DUTT: 01-212-007

दिव्येषु सर्वकामेषु समानीतेषु तावुभौ
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः

M. N. Dutt: After every object of desire of the most agreeable kind had been brought, they (Sunda and Upasunda) sat on an excellent seat in happiness and joy with many handsome women (around them).

BORI CE: 01-204-008

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः
गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे

MN DUTT: 01-212-008

ततो वादिनृत्याभ्यामुपातिष्ठन्त तौ स्त्रियः
गीतेश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे

M. N. Dutt: Wishing to please those two (heroes), those damsels danced in accompaniment with music and sang many songs in praise of the mighty brothers.

BORI CE: 01-204-009

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती
वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा

MN DUTT: 01-212-009

ततस्तिलोत्तमा तत्र बने पुष्पाणि चिन्वती
वेशं साऽऽक्षिप्तमाधाय रक्तेनैकेन वाससा

M. N. Dutt: Thereupon Tilottama, attired in a single red silk cloth and thereby exposing all her charms, came there gathering flowers in the forest.

BORI CE: 01-204-010

नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ

MN DUTT: 01-212-010

नदीतीरेषु जातान् सा कर्णिकारान् प्रचिन्वती
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ

M. N. Dutt: Gathering Karnikaras that grew along the barks of the river, she slowly came to the place where those two great heroes were.

BORI CE: 01-204-011

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः

MN DUTT: 01-212-011

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ
दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः

M. N. Dutt: They were intoxicated with a large quantity of liquor and their eyes had grown red. As soon as they saw that most beautiful damsel, they were filled with desire.

BORI CE: 01-204-012

तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्

MN DUTT: 01-212-012

तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता
उभौ च कामसम्मत्तावुभौ प्राथर्यतश्च ताम्

M. N. Dutt: Leaving their seat, they immediately went to the place where she was. Both being full of desire, both sought her favours.

BORI CE: 01-204-013

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्

MN DUTT: 01-212-013

दक्षिणे तां करे सुभ्रं सुन्दो जग्राह पाणिना
उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्

M. N. Dutt: Sunda caught that beauty of fair eyebrows by her right hand and Upasunda caught hold of the left hand of Tilottama.

BORI CE: 01-204-014

वरप्रदानमत्तौ तावौरसेन बलेन च
धनरत्नमदाभ्यां च सुरापानमदेन च

MN DUTT: 01-212-014

वरप्रदानमत्तौ तावौरसेन बलेन च
धनरत्नमदाभ्यां च सुरापानमदेन च

M. N. Dutt: Intoxicated with the boons that they had obtained, with their physical strength, with the wealth and gems they had amassed and with the wine they had drunk.

BORI CE: 01-204-015

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ
मदकामसमाविष्टौ परस्परमथोचतुः

MN DUTT: 01-212-015

सवैरतैर्मदैर्मत्तावन्योन्यं भृकुटीकृतौ
मदकामसमाविष्टौ परस्परमथोचतुः

M. N. Dutt: Intoxicated with all this and maddened with desire, each of them contracted his eyebrows in anger; and they then spoke thus to each other.

BORI CE: 01-204-016

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत

MN DUTT: 01-212-016

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत

M. N. Dutt: Sunda said, "She is my wife and your superior." Upasunda said, "She is my wife and your sister-in-law."

BORI CE: 01-204-017

नैषा तव ममैषेति तत्र तौ मन्युराविशत्
तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-212-017

नैषा तव ममैषेति ततस्तौ मन्युराविशत्
तस्या रूपेण सम्पत्तौ विगतस्नेहसौहृदौ

M. N. Dutt: They each exclaimed, "She is mine, not yours.” Maddened by her beauty, they lost all love and friendship (that they bore for each other).

Corresponding verse not found in BORI CE

MN DUTT: 01-212-018

तस्या हेतोर्गदे भीमे संगृहणीतावुभौ तदा
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ

M. N. Dutt: For her sake they went for their, maces and deprived of heir reason by desire, they took of their fearful clubs.

BORI CE: 01-204-018

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ
अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः

BORI CE: 01-204-019

तौ गदाभिहतौ भीमौ पेततुर्धरणीतले
रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ

BORI CE: 01-204-020

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा
पातालमगमत्सर्वो विषादभयकम्पितः

BORI CE: 01-204-021

ततः पितामहस्तत्र सह देवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम्

MN DUTT: 01-212-018

तस्या हेतोर्गदे भीमे संगृहणीतावुभौ तदा
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ

MN DUTT: 01-212-019

अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले

MN DUTT: 01-212-020

रुधिरेणावसिक्ताङ्गौ द्वाविवाौं नभश्च्युतौ
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा
पातालमगमत् सर्वो विषाद्भयकम्पितः
ततः पितामहस्तत्र सह देवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्
वरेणच्छन्दयामास भगवान् प्रपितामहः

M. N. Dutt: For her sake they went for their, maces and deprived of heir reason by desire, they took of their fearful clubs. (Crying), "I was the first,” (in taking her hand), they attacked each other. Struck by those fearful clubs, both of them fell on the ground. Their bodies being covered with blood they looked like two suns loosened from the sky. The women and the others that were present all fled away trembling in grief and fear; and took refuge in the nether regions. Thereupon the pure souled Grandsire with the celestials and great Rishis came there and applauded Tilottama. The illustrious Grandsire cheered her by granting boons. Before she spoke, the Grandsire thus spoke in cheerfulness,

BORI CE: 01-204-022

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह
वरयामास तत्रैनां प्रीतः प्राह पितामहः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-204-023

आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन

BORI CE: 01-204-024

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः

MN DUTT: 01-212-021

वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः
आदित्यचरिताल्लोकान् विचरिष्यसि भाविनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः

M. N. Dutt: "O beautiful damsel, you shall roam in the region of the suns. Your splendour will be so great that none will ever be able to took at you.” Having granted this boon to her, the Grandsire of all creatures, the Supreme lord, placed Indra over the region of Indra and went away to the region of Brahma.

BORI CE: 01-204-025

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थे संक्रुद्धावन्योन्यमभिजघ्नतुः

BORI CE: 01-204-026

तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान्
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ

MN DUTT: 01-212-022

नारद उवाच एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः
तस्माद् ब्रवीमि वः स्नेहात् सर्वान् भरतसत्तमाः
यथा वो नात्र भेदः स्यात् सर्वेषां द्रौपदीकृते
तथा कुरुत भद्रं वो मम चेत् प्रियमिच्छथ

M. N. Dutt: Thus those two Asuras, ever united and inspired with the same purpose, killed each other in anger for the sake of Tilottama. O best of the Bharata race, therefore, from affection for you all, I tell you that if you wish to do anything agreeable to me, make some such arrangement as you may not quarrel with one another for the sake of Draupadi.

BORI CE: 01-204-027

वैशंपायन उवाच
एवमुक्ता महात्मानो नारदेन महर्षिणा
समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः

BORI CE: 01-204-028

द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत्
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्

BORI CE: 01-204-029

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः

MN DUTT: 01-212-023

वैशम्पायन उवाच एवमुक्ता महात्मानो नारदेन महर्षिणा
समयं चक्रिरे राजस्तेऽन्योन्यवशमागताः
समक्षं तस्य देवर्षेनारदस्यामितौजसः
द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयत्
स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्
कृते तु समये तस्मिन् पाण्डवैर्धर्मचारिभिः
नारदोऽप्यगमत् प्रीत इष्टं देशं महामुनिः

M. N. Dutt: Vaishampayana said : O king having been thus addressed by the high-souled great Rishi Narada, they (the Pandavas) consulted with one another and established a rule in the presence of the celestials Rishi of immeasurable energy that when one of them would be with Draupadi, any of the other four, who would see that one, must go to the forest for twelve years to lead the life of a Brahmachari. After the virtuous Pandavas had established this rule among themselves, the great Rishi Narada, being pleased with them, went to the place he wished (to go).

BORI CE: 01-204-030

एवं तैः समयः पूर्वं कृतो नारदचोदितैः
न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत

MN DUTT: 01-212-024

एवं तैः समयः पूर्वं कृतो नारदचोदितैः
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत

M. N. Dutt: O descendant of Bharata, thus requested by Narada, they (the Pandavas) made in the days of yore a rule amongst themselves with respect to their common wife. It was, therefore, that no dispute ever arose amongst them.

Home | About | Back to Book 01 Contents | ← Chapter 203 | Chapter 205 →