Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 014

BORI CE: 02-014-001

युधिष्ठिर उवाच
उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि

MN DUTT: 01-249-001

युधिष्ठिर उवाच उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति
संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि

M. N. Dutt: Yudhishthira said Intelligent as you are, you have said what none else is capable of saying. There is none else in the world but you who can settle all doubts.

BORI CE: 02-014-002

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः
न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक्

MN DUTT: 01-249-002

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियंकराः
न च साम्राज्यमाप्तास्ते सम्राट्छन्दो हि कृच्छ्रभाक्

M. N. Dutt: There are kings in every province engaged in doing good to their respective selves. But none of them has been able to become an Emperor. The title of Emperor is difficult to be achieved.

BORI CE: 02-014-003

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति
परेण समवेतस्तु यः प्रशस्तः स पूज्यते

MN DUTT: 01-249-003

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति
परेण समवेतस्तु यः प्रशस्यः स पूज्यते

M. N. Dutt: He who knows the velour and the strength of others never applauds himself. He is really worthy of praise who even in fighting with his enemies bear himself with all commendation.

BORI CE: 02-014-004

विशाला बहुला भूमिर्बहुरत्नसमाचिता
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह

MN DUTT: 01-249-004

विशाला बहुला भूमिर्बहुरत्नसमाचिता
दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह

M. N. Dutt: O supporter of the Vrishni dignity, man's desires and propensities are varied and extensive like the wide earth adorned with various gems and jewels. As by travelling in distant places experiences is gained, so man can get the highest good by the highest culture of his understanding.

BORI CE: 02-014-005

शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः
आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः

MN DUTT: 01-249-005

शममेव परं मन्ये शमात् क्षेमं भवेन्मम
आरम्भे पारमेष्ठ्ये तु न प्राप्यमिति मे मतिः

M. N. Dutt: I consider peace of mind as the highest quality, for from peace of mind proceeds prosperity. In my opinion, if I undertake to perform this sacrifice, I shall not win the highest reward.

BORI CE: 02-014-006

एवमेवाभिजानन्ति कुले जाता मनस्विनः
कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन

MN DUTT: 01-249-006

एवमेते हि जानन्ति कुले जाता मनस्विनः
कश्चित् कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन

M. N. Dutt: O Janardana, these intelligent and powerful men born in our race think that one amongst them will at one time become the foremost man amongst all the Kshatriyas.

Corresponding verse not found in BORI CE

MN DUTT: 01-249-007

वयं चैव महाभाग जरासंधभयात् तदा
शङ्किताः स्म महाभाग दौरात्म्यात् तस्य चानघ
अहं हि तव दुर्द्धर्ष भुजवीर्याश्रयः प्रभो
नात्मानं बलिनं मन्ये त्वयि तस्माद् विशङ्किते

M. N. Dutt: But, O exalted one, O sinless being, we also were all alarmed at the prowess and the wickedness of the king Jarasandha, O hero, invincible in battle, O lord, the prowess of your arms in our refuge. When you are alarıned at Jarasandha's might, how should I consider my self strong (enough to cope with him)?

Corresponding verse not found in BORI CE

MN DUTT: 01-249-008

त्वत्सकाशाच्च रामाच्च भीमसेनाच्च माधव
अर्जुनाद् वा महाबाहो हन्तुं शक्यो न वेति वै
एवं जानन् हि वार्ष्णेय विमृशामि पुनः पुनः
त्वं मे प्रमाणभूतोऽसि सर्वकार्येषु केशव
तच्छ्रुत्वा चाब्रवीद् भीमो वाक्यं वाक्यविशारदः

M. N. Dutt: O Madhava, O descendant of the Vrishni race, I have often become dispersed at the thought whether Jarasandha is at all capable of being killed by you, by Rama, or by Arjuna. O Keshava, what shall I say? You are my highest authority in everything. Having heard this, the able speaker Bhima then spoke these words:

BORI CE: 02-014-007

भीम उवाच
अनारम्भपरो राजा वल्मीक इव सीदति
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति

MN DUTT: 01-249-009

भीम उवाच अनारम्भपरो राजा वल्मीक इव सीदति
दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति

M. N. Dutt: Bhima said The king, who is without any exertion, or the king who being himself weak and without resources, enter into hostility with one who is strong, perishes like an anthill.

BORI CE: 02-014-008

अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम्
जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान्

MN DUTT: 01-249-010

अतन्द्रितश्च प्रायेण दुर्बलो बलिनं रिपुम्
जयेत् सम्यक् प्रयोगेण नीत्यार्थानात्मनो हितान्

M. N. Dutt: It is often seen that even weak king may defeat a strong enemy; and he may be come successful in his attempts by his wakefulness and by using policy.

BORI CE: 02-014-009

कृष्णे नयो मयि बलं जयः पार्थे धनंजये
मागधं साधयिष्यामो वयं त्रय इवाग्नयः

MN DUTT: 01-249-011

कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः

M. N. Dutt: (We have) in Krishna policy, in me strength, and in Partha (Dhananjaya) victory. Like the three (sacrificial) fires, we shall bring about the death of the king of Magadha (Jarasandha)

BORI CE: 02-014-010

कृष्ण उवाच
आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्

MN DUTT: 01-249-012

कृष्ण उवाच अर्थानारभते बालो नानुबन्धमवेक्षते
तस्मादरिं न मृष्यन्ति बालमर्थपरायणम्

M. N. Dutt: Krishna said Men of immature understanding begin an act without having an eye to what may happen in future. It is, therefore, not a self-seeking enemy with immature understanding is ever forgiven by a sensible man.

BORI CE: 02-014-011

हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः
कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः
ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः

MN DUTT: 01-249-013

जित्वा जय्यान् यौवनाश्विः पालनाच्च भगीरथः
कार्तवीर्यस्तपोवीर्याद् बलात्तु भरतो विभुः
ऋद्ध्या मरुत्तस्तान् पञ्च सम्राजस्त्वनुशुश्रुम
साम्राज्यमिच्छतस्ते तु सर्वाकारं युधिष्ठिर
निग्राह्यलक्षणं प्राप्तिर्धर्मार्थनयलक्षणैः

M. N. Dutt: It has been heard by us that in the Satya Yuga, Yuvanashva brought every one under his sway, by the remission of taxes, Bhagiratha by kind treatment of his subjects, Kartavirya by his great asceticism, the lord Bharata by his extra ordinary prowess and Maruta by his prosperity, and thus they became emperors. O Yudhishthira, you who wish to acquire the imperial dignity, have the above mentioned) five qualities.

BORI CE: 02-014-012

निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः
बार्हद्रथो जरासंधस्तद्विद्धि भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-014-013

न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः
तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः

MN DUTT: 01-249-014

बार्हद्रथो जरासंधस्तद् विद्धि भरतर्षभ
न चैनमनुरुद्ध्यन्ते कुलान्येकशतं नृपाः
तस्मादिह बलादेव साम्राज्यं कुरुते हि सः

M. N. Dutt: O best of the Bharata race, the son of Brihadratha, Jarasandha, is (also) one such (a candidate for the imperial dignity). One hundred families of kings have failed to oppose him.

BORI CE: 02-014-014

रत्नभाजो हि राजानो जरासंधमुपासते
न च तुष्यति तेनापि बाल्यादनयमास्थितः

MN DUTT: 01-249-015

रत्नभाजो हि राजानो जरासंधमुपासते
न च तुष्यति तेनापि वाल्यादनयमास्थितः

M. N. Dutt: He is ruling over an empire by his own great prowess. The monarchs that wear jewels wait upon and worship Jarasandha. Wicked from his childhood, he is not satisfied even such worship.

BORI CE: 02-014-015

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात्
आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित्

MN DUTT: 01-249-016

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषो बलात्
आदत्ते न च नो हृष्टोऽभागः पुरुषतः क्वचित्

M. N. Dutt: Having become the foremost of all be attacks with force the kings that wear crowns. There is not to be found a single king who does not pay tributes to him.

BORI CE: 02-014-016

एवं सर्वान्वशे चक्रे जरासंधः शतावरान्
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति

MN DUTT: 01-249-017

एवं सर्वान् वशे चक्रे जरासंधः शतावरान्
तं दुर्बलतरो राजा कथं पार्थ उपैष्यति

M. N. Dutt: O son of Pritha, thus has be brought under his sway one hundred kings. How can then a weak king approach him with hostile intentions?

BORI CE: 02-014-017

प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे
पशूनामिव का प्रीतिर्जीविते भरतर्षभ

MN DUTT: 01-249-018

प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे
पशूनामिव का प्रीतिर्जीविते भरतर्षभ

M. N. Dutt: O best of the Bharata race, kept as they are prisoners in the temple of Shiva like so many animals to be offered to the sacrifice, do not these kings feel the greatest possible misery?

BORI CE: 02-014-018

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः
ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम्

MN DUTT: 01-249-019

क्षत्रियः शस्त्रस्मरणो यदा भवति सत्कृतः
ततः स्म मागधं संख्ये प्रतिबाधेम यद् वयम्

M. N. Dutt: A Kshatriya who is killed by weapons (on the field of battle) is ever considered to be blessed. Why shall we not then assemble together and oppose the king of Magadha?

BORI CE: 02-014-019

षडशीतिः समानीताः शेषा राजंश्चतुर्दश
जरासंधेन राजानस्ततः क्रूरं प्रपत्स्यते

MN DUTT: 01-249-020

षडशीतिः समानीताः शेषा राजश्चतुर्दश
जरासंधेन राजानस्ततः क्रूरं प्रवय॑ते

M. N. Dutt: He has already brought under his sway eighty-six kings, only fourteen (more) are wanted to make the number of one hundred complete. As soon as he will collect them (the fourteen others), he will begin his cruel act(sacrificing them before Shiva).

BORI CE: 02-014-020

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत्
जयेद्यश्च जरासंधं स सम्राण्नियतं भवेत्

MN DUTT: 01-249-021

प्राप्नुयात् स यशो दीप्तं तत्र यो विघ्नमाचरेत्
जयेद् यश्च जरासंधं स सम्रानियतं भवेत्

M. N. Dutt: He, who will be able to prevent him from doing this act, will surely earn blazing fame. He, who will defeat Jarasandha, will certainly become the emperor of all the world.

Home | About | Back to Book 02 Contents | ← Chapter 13 | Chapter 15 →