Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 02 – Chapter 056

BORI CE: 02-056-001

विदुर उवाच
द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय
यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम्

MN DUTT: 01-297-001

विदुर उवाच द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय
यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम्

M. N. Dutt: Vidura said Gambling is the root of dissensions. It brings about disunion. Its consequences are frightful. Taking recourse to it, Dhritarashtra's son creates for himself fearful hostility.

BORI CE: 02-056-002

प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः
दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः

MN DUTT: 01-297-002

प्रातीपेयाः शान्तनवा भैमसेनाः सबाह्निकाः
दुर्योधनापराधेन कृच्छ्रे प्राप्स्यन्ति सर्वशः

M. N. Dutt: The descendants of Pratipa and Shantanu with the Valhikas and their fearful troops all will be destroyed for the fault of Duryodhana.

BORI CE: 02-056-003

दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति
विषाणं गौरिव मदात्स्वयमारुजते बलात्

MN DUTT: 01-297-003

दुर्योधनो मदेनैष क्षेमं राष्ट्रादपोहति
विषाणं गौरिव मदात् स्वयमारुजतेऽऽत्मनः

M. N. Dutt: In consequence of this intoxication, Duryodhana forcibly drives away luck and prosperity from his kingdom like an infuriated bull who breaks his own hours.

BORI CE: 02-056-004

यश्चित्तमन्वेति परस्य राज;न्वीरः कविः स्वामतिपत्य दृष्टिम्
नावं समुद्र इव बालनेत्रा;मारुह्य घोरे व्यसने निमज्जेत्

MN DUTT: 01-297-004

यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमन्य दृष्टिम्
मारुह्य घोरे व्यसने निमज्जेत्

M. N. Dutt: O king, that brave and learned man, who follows another man's heart disregarding his own foresight, sinks into terrible affliction like the man who goes into the sea in a boat guided by a child.

BORI CE: 02-056-005

दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च
अतिनर्माज्जायते संप्रहारो; यतो विनाशः समुपैति पुंसाम्

MN DUTT: 01-297-005

दुर्योधनो ग्लहते पाण्डवेन प्रियायसे त्वं जयतीति तच्च
अतिनर्मा जायते सम्प्रहारो यतो विनाशः समुपैति पुंसाम्

M. N. Dutt: Duryodhana is gambling with the Pandava (Yudhisthira), and you are in ecstasy of joy that he is winning. It is such success that begets war which (finally) ends in the destruction of men.

BORI CE: 02-056-006

आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः
युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 02-056-007

प्रातिपीयाः शांतनवाश्च राज;न्काव्यां वाचं शृणुत मात्यगाद्वः
वैश्वानरं प्रज्वलितं सुघोर;मयुद्धेन प्रशमयतोत्पतन्तम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 01-297-006

आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः
मचिन्तितोऽनभिमतः स्वबन्धुना

M. N. Dutt: This fascination that you have welldevised will lead to fearful results. You have by these counsels brought on great affliction to your heart. This quarrel with Yudhisthira, who is so nearly related to you, even if you have not foreseen it, is still approved by you.

Corresponding verse not found in BORI CE

MN DUTT: 01-297-007

प्रातीपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम्
वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नाः

M. N. Dutt: O descendant of Shantanu, O descendant of Pratipa, listen in this assembly of the Kurus, to the words of wisdom. By following a wretch, do not enter into the terrible fire that has blazed forth.

BORI CE: 02-056-008

यदा मन्युं पाण्डवोऽजातशत्रु;र्न संयच्छेदक्षमयाभिभूतः
वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्

MN DUTT: 01-297-008

र्न संयच्छेदक्षमदाभिभूतः
वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीप: स्यात् तुमुले वस्तदानीम्

M. N. Dutt: When the Pandava, Ajatashatru (Yudhisthira), intoxicated with dice, will be angry, so will be Bhima, Arjuna and the twins (Nakula and Sahadeva), who (I say) will be your island (refuse) in that hour of confusion?

BORI CE: 02-056-009

महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः
बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान्

MN DUTT: 01-297-009

महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः
बहुवित्तान् पाण्डवांश्चेज्जयस्त्वं किं ते तत् स्याद् वसु विन्देह पार्थान्

M. N. Dutt: O great king, you are yourself a mine of wealth. You can earn as much wealth as you desire to earn by not taking recourse to gambling. What will you gain by winning the vast wealth of the Pandavas? Win the sons of Pritha, who will be more than all the wealth they have?

BORI CE: 02-056-010

जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः
यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः

MN DUTT: 01-297-010

जानीमहे देवितं सौबलस्य वेद द्यूते निकृति पर्वतीयः
यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान्

M. N. Dutt: We all know the skill of the son of Subala (Shakuni) in play. This mountain king knows many nefarious methods of gambling. Let Shakuni go back to the place whence he has come. O descendant of Bharata, do not rage a war with the Pandavas.

Home | About | Back to Book 02 Contents | ← Chapter 55 | Chapter 57 →