Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 023

BORI CE: 03-023-001

वासुदेव उवाच
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्

MN DUTT: 02-022-001

वासुदेव उवाच ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरंधनुः
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम्

M. N. Dutt: Krishna said : O best of the Bharata race, then taking up my beautiful bow, I began to cut off with my arrows the heads of the enemies of the celestials from the (car) Saubha.

BORI CE: 03-023-002

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः
अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः

MN DUTT: 02-022-002

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः
प्रेषयं शाल्वराजाय शामुक्तान् सुवाससः

M. N. Dutt: I began to discharge from the Saranga (bow) many excellent arrows of the forms of snakes, each capable of going to a great height and each possessing great energy.

BORI CE: 03-023-003

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह
अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम्

MN DUTT: 02-022-003

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह
अन्तर्हितं माययाभूत ततोऽहं विस्मितोऽभवम्

M. N. Dutt: O perpetuator of the Kuru race, I could not then see the Saubha, for it had then disappeared on account of the illusion (displayed by the Danava). I became astonished.

BORI CE: 03-023-004

अथ दानवसंघास्ते विकृताननमूर्धजाः
उदक्रोशन्महाराज विष्ठिते मयि भारत

MN DUTT: 02-022-004

अथ दानवसङ्घास्ते विकृताननमूर्धजाः
उदक्रोशन् महाराज विष्ठिते मयि भारत

M. N. Dutt: O descendant of Bharata, O great king, the host of Asuras of fearful visages and hair then sent up a loud roar as I was waiting for it (Saubha).

BORI CE: 03-023-005

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे
अयोजयं तद्वधाय ततः शब्द उपारमत्

MN DUTT: 02-022-005

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे
अयोजयं तद्वधाय ततः शब्द उपारमत्

M. N. Dutt: In that great battle, I then with the object of destroying them, fixed on my bowstring the weapon capable of piercing the foes, if only their voice could be heard. Thereupon their roaring ceased.

BORI CE: 03-023-006

हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः
शरैरादित्यसंकाशैर्ज्वलितैः शब्दसाधनैः

MN DUTT: 02-022-006

हतास्ते दानवाः सर्वे यैः स शब्द उदीरित
शरैरादित्यसंकाशैर्ध्वलितैः शब्दसाधनैः

M. N. Dutt: But all those Danavas that had sent up that shout were killed by my those arrows, which were as blazing as the sun and which were capable of striking (at a foe) if only his voice could be heard.

BORI CE: 03-023-007

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्
शब्दोऽपरो महाराज तत्रापि प्राहरं शरान्

MN DUTT: 02-022-007

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः

M. N. Dutt: O great king, when the shout (of the Danavas) ceased at one place, it arose at another place. There also I sent up my arrows.

BORI CE: 03-023-008

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत
नादयामासुरसुरास्ते चापि निहता मया

MN DUTT: 02-022-008

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत
नादयामासुरसुरास्ते चापि निहता मया

M. N. Dutt: O descendant of Bharata, in this way the Asuras sent up roars from all the ten quarters, above and across. But they were all killed by me.

BORI CE: 03-023-009

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत
सौभं कामगमं वीर मोहयन्मम चक्षुषी

MN DUTT: 02-022-009

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत
सौभं कामगमं वीर मोहयन्मम चक्षुषी

M. N. Dutt: O hero, bewildering my eyes and going to Pragjotisha the Saubha, capable of going every where at will, reappeared again.

BORI CE: 03-023-010

ततो लोकान्तकरणो दानवो वानराकृतिः
शिलावर्षेण सहसा महता मां समावृणोत्

MN DUTT: 02-022-010

ततो लोकान्तकरणो दानवो दारुणाकृतिः
शिलावर्षेण महता सहसा मां समावृणोत्

M. N. Dutt: Thereupon those agents of destruction, the Danavas of fearful forms, suddenly covered me with a great shower of rocks.

BORI CE: 03-023-011

सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्

MN DUTT: 02-022-011

सोऽहं पर्वतवर्षेण वध्यमानः पुनः पुनः
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम्

M. N. Dutt: O king of kings, he tried to kill me again and again by showers of rocks; and I looked like an ant-hill covered with those rocks.

BORI CE: 03-023-012

ततोऽहं पर्वतचितः सहयः सहसारथिः
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः

MN DUTT: 02-022-012

ततोऽहं पर्वतचितः सहयः सहसारथिः
अप्रख्यातिमियां राजन् सर्वतः पर्वतैश्चितः

M. N. Dutt: O king, being covered with those rocks along with my horses, charioteer, (car with) flag-staff, I altogether disappeared from the view.

BORI CE: 03-023-013

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा
ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः

MN DUTT: 02-022-013

ततो वृष्णिप्रवीरा ये ममासन् सैनिकास्तदा
ते भयार्ता दिशः सर्वे सहसा विप्रदुद्रुवुः

M. N. Dutt: Thereupon the foremost heroes of the Vrishni race who were in my army were seized with panic and they suddenly began to fly in all directions.

BORI CE: 03-023-014

ततो हाहाकृतं सर्वमभूत्किल विशां पते
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि

MN DUTT: 02-022-014

ततो हाहाकृतमभूत् सर्वं किल विशाम्पते
द्यौश्च भूमिश्च खं चैतादृश्यमाने तथा मयि

M. N. Dutt: O king, seeing me in that state, the heaven the sky and the earth were all filled with exclamation of “Oh" and "Alas."

BORI CE: 03-023-015

ततो विषण्णमनसो मम राजन्सुहृज्जनाः
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः

MN DUTT: 02-022-015

ततो विषण्णमनसो मम राजन् सुहृज्जनाः
रुरुदुशुक्रुशुश्चैव दुःखशोकसमन्विताः

M. N. Dutt: O king, my friends, afflicted with sorrow and grief, then wept and wailed in sorrowful hearts.

BORI CE: 03-023-016

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि
एवं विजितवान्वीर पश्चादश्रौषमच्युत

MN DUTT: 02-022-016

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि
एवं विजितवान् वीर पश्चादश्रौषमच्युत

M. N. Dutt: O hero, O undeteriorating one, delight filled the hearts of the enemies as sorrow filled those of iny men. I heard of this after I had defeated the enemy.

BORI CE: 03-023-017

ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम्
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम्

MN DUTT: 02-022-017

ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम्
वज्रमुद्यम्य तान् सर्वान् पर्वतान् समशातयम्

M. N. Dutt: Then wielding the thunder, the favourite (weapon) of Indra, which is (ever) capable of grinding stones, I destroyed that entire mass of rocks.

BORI CE: 03-023-018

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः
हया मम महाराज वेपमाना इवाभवन्

MN DUTT: 02-022-018

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः
हया मम महाराज वेपमाना इवाभवन्

M. N. Dutt: O great king, my horses, afflicted with the weight of the rocks and almost at the point of death, stood trembling.

BORI CE: 03-023-019

मेघजालमिवाकाशे विदार्याभ्युदितं रविम्
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः

MN DUTT: 02-022-019

मेघजालमिवाकाशे विदार्याभ्युदितं रविम्
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन् पुनः

M. N. Dutt: Seeing me, all my friends rejoiced as men are rejoiced on seeing the sun rising in the sky after dispersing the clouds.

BORI CE: 03-023-020

ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप
साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-022-020

ततः पर्वतभारार्त्तान् मन्दप्राणविचेष्टितान्
हयान् संदृश्य मां सूतः प्राह तात्कालिकं वचः

M. N. Dutt: Seeing my horses, afflicted with the weight of the rocks and almost at the point of death, my charioteer spoke to me in words suitable to the occasion.

Corresponding verse not found in BORI CE

MN DUTT: 02-022-021

साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्
अलं कृष्णावमन्यैनं साधु यत्नं समाचर

M. N. Dutt: "O descendant of the Vrishni race, behold there stays Shalva, the lord of Saubha. Do not disregard him. Exert yourself.

BORI CE: 03-023-021

अलं कृष्णावमन्यैनं साधु यत्नं समाचर
मार्दवं सखितां चैव शाल्वादद्य व्यपाहर

BORI CE: 03-023-022

जहि शाल्वं महाबाहो मैनं जीवय केशव
सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्

BORI CE: 03-023-023

न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा
योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः

MN DUTT: 02-022-021

साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम्
अलं कृष्णावमन्यैनं साधु यत्नं समाचर

MN DUTT: 02-022-022

मार्दवं सखितां चैव शाल्वादद्य व्यपाहर
जहि शाल्वं महाबाहो मैनं जीवय केशव

MN DUTT: 02-022-023

सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन्
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा

MN DUTT: 02-022-024

योऽपि स्यात् पीठगः कश्चित् किं पुनः समरे स्थितः स त्वं पुरुषशार्दूल सर्वयत्नौरिमं प्रभो
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात् पुनः नैष मार्दवसाध्यो वै मतो नापि सखा तव
येन त्वं योधितो वीर द्वारका चावमर्दिता
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
वधाय शाल्वराजस्य सौभस्य च निपातने

M. N. Dutt: "O descendant of the Vrishni race, behold there stays Shalva, the lord of Saubha. Do not disregard him. Exert yourself. O mighty-armed Keshava, abandon all mildness and consideration for Shalva. Kill him, do not allow him to live (any longer). O hero, O slayer of your enemies, a foe should be killed with all exertion. Even a weak enemy should not be disregarded by a strong man. Even if he is at his feet, not to speak of one who dares for stay in battle. O lord, put forth every exertion. And conquer him. O best of the Vrishni race, O hero, do not make any further delay. That one is not to be killed by milder means. In my opinion he can never be a friend who devastated Dvarka and who is now fighting with you." O son of Kunti, hearing such words of my charioteer. And knowing that what he had said was true, I again engaged myself in the fight with the intention of killing Shalva and destroying his Saubha (car).

BORI CE: 03-023-024

स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-023-025

नैष मार्दवसाध्यो वै मतो नापि सखा तव
येन त्वं योधितो वीर द्वारका चावमर्दिता

BORI CE: 03-023-026

एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्

BORI CE: 03-023-027

वधाय शाल्वराजस्य सौभस्य च निपातने
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति

BORI CE: 03-023-028

ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्

MN DUTT: 02-022-024

योऽपि स्यात् पीठगः कश्चित् किं पुनः समरे स्थितः स त्वं पुरुषशार्दूल सर्वयत्नौरिमं प्रभो
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात् पुनः नैष मार्दवसाध्यो वै मतो नापि सखा तव
येन त्वं योधितो वीर द्वारका चावमर्दिता
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः
तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम्
वधाय शाल्वराजस्य सौभस्य च निपातने

MN DUTT: 02-022-025

दारुकं चाब्रुवं वीर मुहूर्त स्थीयतामिति
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्
योजयं तत्रधनुषा दानवान्तकरं रणे

M. N. Dutt: Even if he is at his feet, not to speak of one who dares for stay in battle. O lord, put forth every exertion. And conquer him. O best of the Vrishni race, O hero, do not make any further delay. That one is not to be killed by milder means. In my opinion he can never be a friend who devastated Dvarka and who is now fighting with you." O son of Kunti, hearing such words of my charioteer. And knowing that what he had said was true, I again engaged myself in the fight with the intention of killing Shalva and destroying his Saubha (car). O hero, telling Daruka "Stay for a moment,” I then in that Danava-destroying battle fixed on my bow-string, my favourite fire-weapon of celestials origin, of blazing splendour of irresistible force, of great effulgence and of bursting energy, incapable of being ever baffled and capable of penetrating into everything.

BORI CE: 03-023-029

यक्षाणां राक्षसानां च दानवानां च संयुगे
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्

BORI CE: 03-023-030

क्षुरान्तममलं चक्रं कालान्तकयमोपमम्
अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम्

BORI CE: 03-023-031

जहि सौभं स्ववीर्येण ये चात्र रिपवो मम
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा

MN DUTT: 02-022-026

यक्षाणां राक्षसानां च दानवानां च संयुगे
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत्
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम्
जहि सौभं स्ववीर्येण ये चात्र रिपवो ममा इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा

M. N. Dutt: “Destroy Saubha with all the enemies that are in it" and saying this, after having inspired it with Mantras. I hurled in anger with the strength of my arms the greatly powerful discuss which reduces to ashes all the Yakshas, Rakshasas, Danavas and kings born in impure races and which is as sharp-edged as the razor, which is without stain as Yama himself, which is incomparable and which kills all enemies.

BORI CE: 03-023-032

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा
द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः

MN DUTT: 02-022-027

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा
द्वितीयस्येव सूर्यस्य युगान्ते प्रपतिष्यतः

M. N. Dutt: Rising into the sky, the Sudarshana (discuss) seemed to look like the exceedingly effulgent sun at the end of the Yuga.

BORI CE: 03-023-033

तत्समासाद्य नगरं सौभं व्यपगतत्विषम्
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्

MN DUTT: 02-022-028

तत् समासाद्य नगरं सौभं व्यपगतत्विषम्
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम्

M. N. Dutt: Approaching the city of Saubha, the splendour of which had disappeared, it went right through it as a saw divides a tall tree.

BORI CE: 03-023-034

द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा

MN DUTT: 02-022-029

द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्
महेश्वरशरोद्भूतं पपात त्रिपुरं यथा

M. N. Dutt: Cut in twain by the force of the Sudarshana, the Saubha fell like the city of Tripura shaken by the weapon of the great God (Shiva).

BORI CE: 03-023-035

तस्मिन्निपतिते सौभे चक्रमागात्करं मम
पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम्

MN DUTT: 02-022-030

तस्मिन् निपतिते सौभे चक्रमागात् करं मम
पुनश्चादाय वेगेन शाल्वायेत्हमब्रुवम्

M. N. Dutt: When the Saubha fell, the discuss came (back) to my hand. Taking it up, I once more hurled it with great, force, saying “Go to Shalva."

BORI CE: 03-023-036

ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे
द्विधा चकार सहसा प्रजज्वाल च तेजसा

MN DUTT: 02-022-031

ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे
द्विधा चकार सहसा प्रजज्वाल च तेजसा

M. N. Dutt: Thereupon it suddenly cut Shalva in twain who was at the point of hurling a great club in that great battle. With its effulgence it soon set the foe (Shalva) ablaze.

BORI CE: 03-023-037

तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः

MN DUTT: 02-022-032

तस्मिन् विनिहते वीरे दानवास्त्रस्तचेतसः
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः

M. N. Dutt: When that brave warrior was killed by my bow, the disheartened Danavas fled in all directions, exclaiming “Oh” and “Alas.”

BORI CE: 03-023-038

ततोऽहं समवस्थाप्य रथं सौभसमीपतः
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्

MN DUTT: 02-022-033

ततोऽहं समवस्थाप्य रथं सौभसमीपतः
शङ्ख प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्

M. N. Dutt: Thereupon taking my chariot in front of the city of Saubha, I cheerfully blew my conch and gladdened the hearts of my friends.

BORI CE: 03-023-039

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः

MN DUTT: 02-022-034

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः

M. N. Dutt: Seeing their city as high as the peak of the Meru (mountain) with its palaces and gateways utterly destroyed and all ablaze (in fire), the Danavas all fled in fear.

BORI CE: 03-023-040

एवं निहत्य समरे शाल्वं सौभं निपात्य च
आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम्

MN DUTT: 02-022-035

एवं निहत्य समरे सौभं शाल्वं निपात्य च
आनान् पुनरागम्य सुहृदां प्रीतिमावहम्

M. N. Dutt: Having thus killed Shalva and destroyed Saubha, I returned to the Anartas and delighted my friends.

BORI CE: 03-023-041

एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम्
यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः

MN DUTT: 02-022-036

तदेतत् कारणं राजन् यदहं नागसाह्वयम्
नागमं परवीरन न हि जीवेत् सुयोधनः
मय्यागतेऽथवा वीर द्यूतं न भविता तथा
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम्

M. N. Dutt: O king, O slayer of hostile heroes, this is the reason why I could not come to Hastinapur. If I had come Duryodhana would not have been alive and the gambling match would not have taken place. What can I do today? It is difficult stop the water when the dam is broken."

BORI CE: 03-023-042

वैशंपायन उवाच
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः
आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः

MN DUTT: 02-022-037

वैशम्पायन उवाच एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः
आमन्त्र्य प्रययौ श्रीमान् पाण्डवान् मधुसूदनः

M. N. Dutt: Vaishampayana said: Having thus spoken to the Kurus, that handsome slayer of Madhu, that foremost of men, that mighty-armed hero, saluting the Pandavas, was prepared to go away.

BORI CE: 03-023-043

अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः

MN DUTT: 02-022-038

अभिवाद्य महाबाहुर्धर्मराज युधिष्ठिरम्
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः

M. N. Dutt: The mighty-armed hero was saluted in return by king Dharmaraja Yudhishthira. And the mighty-armed Bhima also smelt the crown of his head.

Corresponding verse not found in BORI CE

MN DUTT: 02-022-039

परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः
सम्मानितश्चधौम्येन द्रौपद्या चार्चितोऽश्रुभिः

M. N. Dutt: He was embraced by Arjuna; and the twins (Nakula and Sahadeva) saluted him with all reverence. He was duly honoured by Dhaumya and worshipped by Draupadi with her tears.

BORI CE: 03-023-044

सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः

MN DUTT: 02-022-040

सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः

M. N. Dutt: Causing Subhadra and Abhimanyu to ascend his golden car, Krishna, being duly worshipped by the Pandavas, ascended it himself.

BORI CE: 03-023-045

सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्

MN DUTT: 02-022-041

शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम्

M. N. Dutt: Consoling Yudhishthira, Krishna started for Dvarka on his car which was as effulgent as the sun and to which were yoked (his horses) Shaivya and Sugriva.

BORI CE: 03-023-046

ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा

MN DUTT: 02-022-042

ततः प्रयाते दाशार्हेधृष्टद्युम्नोऽपि पार्षतः
द्रौपदेयानुपादाय प्रययौ स्वरं तदा

M. N. Dutt: When the hero of the Dashahara race had gone away, Dhristadyumna, the son of Prishata, taking with him the son of Draupadi started for his own city.

BORI CE: 03-023-047

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम्

MN DUTT: 02-022-043

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्
जगाम पाण्डवान् दृष्ट्वा रम्यां शुक्तिमती पुरीम्

M. N. Dutt: After seeing the Pandavas the king of Chedi, Dhristaketu also, taking his sister (Karenumati, the wife of Nakula) started for his beautiful city, named Suktimati.

BORI CE: 03-023-048

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत

MN DUTT: 02-022-044

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा
आमन्त्र्य पाण्डवान् सर्वान् प्रययुस्तेऽपि भारत

M. N. Dutt: O descendant of Bharata, the Kaikeyas also, with the permission of Kunti's immeasurably energetic son (Yudhishthira) and having reverentially saluted all the Pandavas. went away.

BORI CE: 03-023-049

ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्

MN DUTT: 02-022-045

ब्राह्मणाच विशश्चैव तथा विषयवासिनः
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान्

M. N. Dutt: Though the Brahmanas, the Vaishyas and the (other) inhabitants of his kingdom, were repeatedly requested to go, but they did not leave the Pandavas.

BORI CE: 03-023-050

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः
आसीन्महात्मनां तेषां काम्यके भरतर्षभ

MN DUTT: 02-022-046

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः
आसीन्महात्मनां तेषां काम्यके भरतर्षभ

M. N. Dutt: O king of kings, O best of the Bharata race, the crowd of people that surrounded those high-souled men the (Pandavas) in the forest of Kamyaka was extraordinary.

BORI CE: 03-023-051

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः
शशास पुरुषान्काले रथान्योजयतेति ह

MN DUTT: 02-022-047

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः
शशास पुरुषान् काले रथान् योजयतेति वै

M. N. Dutt: Honouring those high-souled Brahmanas, Yudhishthira in due time ordered his men to "Make ready the chariots."

Home | About | Back to Book 03 Contents | ← Chapter 22 | Chapter 24 →