Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 063

BORI CE: 03-063-001

बृहदश्व उवाच
उत्सृज्य दमयन्तीं तु नलो राजा विशां पते
ददर्श दावं दह्यन्तं महान्तं गहने वने

MN DUTT: 02-066-001

बृहदश्व उवाच उत्सृज्य दमयन्ती तु नलो राजा विशाम्पते
ददर्श दावं दह्यन्तं महान्तं गहने वने

M. N. Dutt: Brihadashava said : O king! king Nala, having forsaken Damayanti, beheld a great fire breaking out in that dreadful forest.

BORI CE: 03-063-002

तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित्
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्

BORI CE: 03-063-003

मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्
ददर्श नागराजानं शयानं कुण्डलीकृतम्

MN DUTT: 02-066-002

तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्
अभिधाव नलेत्युच्चैः पुण्यश्लाकेति चासकृत्
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्
ददर्श नागराजानं शयानं कुण्डलीकृतम्

M. N. Dutt: There in the midst of that great fire he heard the voice of some living object, which cried over and over again unto the righteous Nala, Saying-Come hither. Nala answered him, saying-do not fear. Thus saying, he entered into the conflagration and saw there the king of the snakes lying in coils.

BORI CE: 03-063-004

स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा
उवाच विद्धि मां राजन्नागं कर्कोटकं नृप

BORI CE: 03-063-005

मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप

MN DUTT: 02-066-003

स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा
उवाच मां विद्धि राजन् नागं कर्कोटकं नृप
मया प्रलब्धो ब्रह्मर्षिर्नारदः सुमहातपाः
तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप
तिष्ठ त्वं स्थावर इव यावदेव नल: क्वचित्
इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्

M. N. Dutt: Thereupon the Naga (the king of the snakes), with folded hands and trembling with fear, addressed Nala. 'O king! know me that I am Naga (snake), Karkotaka by name. O lord of men! the great sage, Narada, observing rigid austerity, was once deceived by me; and who, again, filled with rage, coursed me, saying: Remain here like some immovable thing, until king Nala leads you hence. And, indeed, wherever shall he take you, there shall you be released from my curse.'

BORI CE: 03-063-006

तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्

MN DUTT: 02-066-004

तस्य शापान शक्तोऽस्मि पदाद् विचलितुं पदम् उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्

M. N. Dutt: It is owing to his curse that I am unable to move even a step-father. It behoves you, therefore, to release me; and then I will instruct you as regards your welfare.

BORI CE: 03-063-007

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्

MN DUTT: 02-066-005

सखा च ते भविष्यामि मत्समो नास्ति पन्नगः
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्

M. N. Dutt: I have not a peer among the snakes; I will be your companion. I am very light. So do you carry me in your hands and spcedily go.'

BORI CE: 03-063-008

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः
तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम्

MN DUTT: 02-066-006

एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः
तं गृहीत्वा नलः प्रायाद् देशं दावविवर्जितम्

M. N. Dutt: Having thus addressed the king, the prince of the snakes assumed the size of the thumb. King Nala, having thus taken him up, repaired to a country, free from the conflagration.

BORI CE: 03-063-009

आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्

MN DUTT: 02-066-007

आकाशदेशमासाद्य विमुक्तं कृष्णवर्मना
उत्स्रष्टुकामं तं नागः पुन: कर्कोटकोऽब्रवीत्

M. N. Dutt: Having approached an open ground, free from the fire, Nala was desirous of leaving him, whereupon the Naga (king of the snakes) again said to him:

BORI CE: 03-063-010

पदानि गणयन्गच्छ स्वानि नैषध कानिचित्
तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम्

MN DUTT: 02-066-008

पदानि गणयन् गच्छ स्वानि नैषध कानिचित्
तत्र तेऽहं महाबाहो श्रेयोधास्यामि यत् परम्

M. N. Dutt: “O king of the Nishadhas! do you proceed counting your own steps. O mighty-armed warrior! I will render great good to you."

BORI CE: 03-063-011

ततः संख्यातुमारब्धमदशद्दशमे पदे
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत

MN DUTT: 02-066-009

तत: संख्यातुमारब्धमदशद् दशमे पदे
तस्य दष्टस्य तद् रूपं क्षिप्रमन्तरधीयत

M. N. Dutt: Thereupon the king commenced counting his own steps, and at the tenth step he was bit. Having thus bitten him, the snake soon assumed a speedy change, viz., his original form.

BORI CE: 03-063-012

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः
स्वरूपधारिणं नागं ददर्श च महीपतिः

MN DUTT: 02-066-010

स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः
स्वरूपधारिणं नागं ददर्श स महीपतिः

M. N. Dutt: Beholding the change of form, Nala became struck with astonishment. The ruler of the earth also behold the snake to assume his real form,

BORI CE: 03-063-013

ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्
मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति

MN DUTT: 02-066-011

ततः कर्कोटको नागः सान्त्वयन् नलमब्रवीत्
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति

M. N. Dutt: Thereupon the snake, Karkotaka, consoling him, spoke to Nala: "I have wrought this change of your beauty for the reason that the people will not recognise you."

BORI CE: 03-063-014

यत्कृते चासि विकृतो दुःखेन महता नल
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति

MN DUTT: 02-066-012

यत्कृते चासि निकृतो दुःखेन महता नल
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति

M. N. Dutt: As I have done this, O Nala, the person, by whom have you been cast into great distress, will dwell within yourself, oppressed by my venom."

BORI CE: 03-063-015

विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति
तावत्त्वयि महाराज दुःखं वै स निवत्स्यति

MN DUTT: 02-066-013

विषेण संवृतैर्गात्रैर्यावत् त्वां न विमोक्ष्यति
तावत् त्वयि महाराज दुःखं वै स निवत्स्यति

M. N. Dutt: O foremost of the kings! as long as the person will not leave you, he shall have to miserably reside in yourself with the whole body filled with my poison.

BORI CE: 03-063-016

अनागा येन निकृतस्त्वमनर्हो जनाधिप
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता

MN DUTT: 02-066-014

अनागा येन निकृतस्त्वमन) जनाधिप
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता

M. N. Dutt: O king of men! from the person by whom, out of anger or hate, have you been cast into distress, I ilave saved you.

BORI CE: 03-063-017

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप

MN DUTT: 02-066-015

न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वा
ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप

M. N. Dutt: O best of kings! O ruler of men! (hitherto fore) you shall have no fear either from the animals with fangs or from your cnemies or the Brahmanas conversant with the texts of the Vedas; for I am most graceful to you.

BORI CE: 03-063-018

राजन्विषनिमित्ता च न ते पीडा भविष्यति
संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि

MN DUTT: 02-066-016

राजन् विषनिमित्ता च न ते पीडा भविष्यति
संग्रमेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि

M. N. Dutt: O king! you shall feel no uneasiness owing to my venom. O best of kings! you shall ever gain victory in battles.

BORI CE: 03-063-019

गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्
अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर

MN DUTT: 02-066-017

गच्छ राजनित: सूतो बाहुकोऽहमिति ब्रुवन्
समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः
अयोध्या नगरी रम्यामद्य वै निषधेश्वर
स तेऽक्षहृदयं दाता राजाश्चहृदयेन वै

M. N. Dutt: O monarch! O the prince of the Nishadhas! do you go from here this day to the city of Ayodhya before Rituparna, who is most sk in the game at dice, calling yourself that you are the charioteer, Bahuka by name. That king will exchange his skill at dice for your knowledge in the management of horses.

BORI CE: 03-063-020

स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-066-018

इक्ष्वाकुकुलजः श्रीमान् मित्रं चैव भविष्यति
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा

M. N. Dutt: That prosperous one, descended from the line of Ikshvaku, will be your friend. Then shall you obtain skillfulness at dice and meet your prosperity.

BORI CE: 03-063-021

भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा
समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते

MN DUTT: 02-066-019

सममेष्यसि दारैस्त्वं मा स्म शोके मनः कृथाः
राज्येन तनयाभ्यां च सत्यमेतद् ब्रवीमि ते

M. N. Dutt: I tell you the truth that you shall find your wife, son and daughter and also obtain your kingdom back and so be not filled with grief.

BORI CE: 03-063-022

स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः

MN DUTT: 02-066-020

स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः

M. N. Dutt: O king of men! when shall you desire to witness your own form, call me back to your mind; and put on these pieces of cloth.

BORI CE: 03-063-023

अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे
इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा

MN DUTT: 02-066-021

अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा

M. N. Dutt: Wearing these pieces of cloth, you shall recover your proper form. Having said this, the king of the snakes then gave to him (Nala) two pieces of cloth of superior worth."

BORI CE: 03-063-024

एवं नलं समादिश्य वासो दत्त्वा च कौरव
नागराजस्ततो राजंस्तत्रैवान्तरधीयत

MN DUTT: 02-066-022

एवं नलं च संदिश्य वासो दत्त्वा च कौरव
नागराजस्ततो राजंस्तत्रैवान्तरधीयत

M. N. Dutt: O descendant of Kuru! O king! having thus advised Nala and given to him the celestials garment, the monarch of the snakes disappeared then and there.

Home | About | Back to Book 03 Contents | ← Chapter 62 | Chapter 64 →