Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 073

BORI CE: 03-073-001

बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्

MN DUTT: 02-075-001

बृहदश्व उवाच दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्

M. N. Dutt: Brihadashva said : Having heard all these, Damayanti became afflicted with sorrow; and, suspecting that le must be Nala, addressed Keshini, saying,

BORI CE: 03-073-002

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय

MN DUTT: 02-075-002

गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके
अब्रुवाणा समीपस्था चरितान्यस्य लक्षय

M. N. Dutt: "O Keshini, do you go again and scrutinize the conduct of Bahuka; and keeping yourself in silence at his side, behold all his bevaviours.

BORI CE: 03-073-003

यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि
तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम्

MN DUTT: 02-075-003

यदा च किंचित् कुर्यात् स कारणं तत्र भामिनि
तत्र संचेष्टमानस्य लक्षयन्ती विचेष्टितम्

M. N. Dutt: O beautiful one, find out the cause, whenever he does anything; and marks well whenever he performs anything skillful.

BORI CE: 03-073-004

न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि
याचते न जलं देयं सम्यगत्वरमाणया

MN DUTT: 02-075-004

न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि
याचते न जलं देयं सर्वथा त्वरमाणया

M. N. Dutt: O Keshini, whenever he may ask fire or water, you will not be in a hurry to give it; and thus obstruct him.

BORI CE: 03-073-005

एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम

MN DUTT: 02-075-005

एतत् सर्वं समीक्ष्य त्वं चरितं मे निवेदया निमित्तं यत् त्वया दृष्टं बाहुके दैवमानुषम्
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम

M. N. Dutt: "Seeing all these, do you let me know his conduct, as also what human or super-human will be seen in Bahuka. Do you also report to me what else you will see in him."

BORI CE: 03-073-006

दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत्

MN DUTT: 02-075-006

दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी
निशम्याथ हयज्ञस्य लिङ्गानि पुनरागमत्

M. N. Dutt: Thus spoken by Damayanti, Keshini went away. Having learnt the behaviours of that person, who was versed in the knowledge of horses, Keshini returned.

BORI CE: 03-073-007

सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम्

MN DUTT: 02-075-007

सा तत् सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्
निमित्तं यत् तया दृष्टं बाहुके दैवमानुषम्

M. N. Dutt: She reported to Damayanti the whole history, mentioning what human superhuman she saw in Bahuka.

BORI CE: 03-073-008

केशिन्युवाच
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित्
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः

MN DUTT: 02-075-008

केशिन्युवाच दृढं शुच्युपचारोऽसौ न मया भानुषः क्वचित्
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः

M. N. Dutt: Keshini said: O Damayanti, I have never heard or seen before any person of his character, having so great a 'power over the elements.'

BORI CE: 03-073-009

ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्
संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम्

MN DUTT: 02-075-009

ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्
तं तु दृष्ट्वा यथासंगमुत्सर्पति यथासुखम्

M. N. Dutt: Whenever he comes to a narrow hole, he never stoops low; rather the hole opens wide at his touch; and he easily passes through it.

BORI CE: 03-073-010

ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम्

BORI CE: 03-073-011

तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा

BORI CE: 03-073-012

ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः
तृणमुष्टिं समादाय आविध्यैनं समादधत्

BORI CE: 03-073-013

अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता

MN DUTT: 02-075-010

संकटेऽप्यस्य सुमहान् विवरो जायतेऽधिकः
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः
प्रेषितं तत्र राज्ञा तु मांसं चैव प्रभूतवत्
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः

MN DUTT: 02-075-011

ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः
तृणमुष्टिं समादाय सवितुस्तं समादधत्
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः

MN DUTT: 02-075-012

तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता
अन्यच्च तस्मिन् सुमहदाश्चर्यं लक्षितं मया

M. N. Dutt: Thus a small hole grows largely wide at his coming. There were sent by the king (Bhima) various sorts of food, as also flesh of many animals, for Rituparna. There were also many vessels sent for washing the flesh. Those vessels, whenever looked at by him (Bahuka), became at once filled with water. Thereupon Bahuka washed them and set himself to cooking. Then again he grasped a handful of grass and held it to the sun, where suddenly fire blazed up. Beholding that greatest wonder, I was struck with astonishment and have come hither. Also another great wonder was marked by me in him.

BORI CE: 03-073-014

अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-075-013

यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे
छन्देन चोदकं तस्य वहत्यावर्जितं दुतम्

M. N. Dutt: O beautiful one, although he touched fire, still he was not burnt. The water, falling at his command, flowed rapidly.

BORI CE: 03-073-015

छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्

BORI CE: 03-073-016

यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ

BORI CE: 03-073-017

भूय एव सुगन्धीनि हृषितानि भवन्ति च
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता

MN DUTT: 02-075-013

यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे
छन्देन चोदकं तस्य वहत्यावर्जितं दुतम्

MN DUTT: 02-075-014

अतीव चान्यत् सुमहदाश्चर्यं दृष्टवत्यहम्
यत् स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा
भूय एव सुगन्धीनि हृषितानि भवन्ति हि
एतान्यद्भुतलिङ्गानि दृष्ट्वाहं दुतमागता

M. N. Dutt: O beautiful one, although he touched fire, still he was not burnt. The water, falling at his command, flowed rapidly. I have marked another wonder, which was extraordinarily great, that he took some flowers in his hands and pressed them slowly. Although these flowers were pressed by him with the hands, yet they, instead of losing their original forms, became more fragrant and beautiful than before. Observing those marks of wonder, I have hastily come here.

BORI CE: 03-073-018

बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्

MN DUTT: 02-075-015

बृहदश्व उवाच दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्

M. N. Dutt: Brihadashva said : Having heard of those wonderful behaviours of that righteous one and having known him by his acts, Damayanti considered that Nala was obtained.

BORI CE: 03-073-019

सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्

BORI CE: 03-073-020

पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्
महानसाच्छृतं मांसं समादायैहि भामिनि

BORI CE: 03-073-021

सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन

BORI CE: 03-073-022

सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता

BORI CE: 03-073-023

वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः
मिथुनं प्रेषयामास केशिन्या सह भारत

BORI CE: 03-073-024

इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्

BORI CE: 03-073-025

बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ
भृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह

BORI CE: 03-073-026

नैषधो दर्शयित्वा तु विकारमसकृत्तदा
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्

MN DUTT: 02-075-016

सा शङ्कमाना भर्तारं बाहुकं पुनरिङ्गितैः
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्
महानसाद् द्रुतं मांसमानयस्वेह भाविनि
सा गत्वा बाहुकस्याचे तन्मांसमपकृष्य च
अत्युष्णमेव त्वरिता तत्क्षणात् प्रियकारिणी

MN DUTT: 02-075-017

दमयन्त्यै ततः प्रादात् केशिनी कुरुनन्दन
सो चिता नलसिद्धस्य मांसस्य बहुशः पुरा

MN DUTT: 02-075-018

प्राश्य मत्वा नलं सूतं प्राक्रोशद् भृशदुःखिता
वैक्लव्यं परमं गत्वा प्रक्षाल्य च मुखं ततः
मिथुनं प्रेषयामास केशिन्या सह भारत
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ
भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह
नैषधो दर्शयित्वा तु विकारमसकृत् तदा
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्

M. N. Dutt: Again, by these marks suspecting Bahuka to be her husband, Damayanti wept and again addressed Keshini in a sweet speech, "O handsome one, do you go again and fetch here from the kitchen, without the knowledge of Bahuka, some meat cooked by him." The beneficent lady instantly went to Bahuka; and immediately returned, taking some hot meat therefrom. O descendant of the Kuru race, thereupon Keshini gave the meat to Damayanti, who had, during the past days, very often tasted meat boiled by Nala. Thus tasting the meat brought by her female servant, she decided the charioteer to be Nala himself; and, inuch aggrieved, she wept bitterly. Overtaken by great calamity, she then washed her face. O Bharata, thereafter she sent her two children with Keshini. Bahuka recognised Indrasena with her brother. Thereupon the monarch (in the guise of Bahuka) came up speedily and, embracing his children, placed them on his lap. Then again, embracing his children, who were like the children of the celestials, Bahuka became filled with the greatest misery and wept bitterly in a soft voice. Thus having cxprcsscd his mental derangement over and over again, the prince of the Nishadhas left the children all on a sudden and spoke Keshini there words,

BORI CE: 03-073-027

इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्

MN DUTT: 02-075-019

इदं च सदृशं भद्रे मिथुनं मम पुत्रयोः
अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्

M. N. Dutt: "O beauteous one, these twins are like iny own children. Hence seeing them suddenly, I shed tears.

BORI CE: 03-073-028

बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते

MN DUTT: 02-075-020

बहुशः सम्पतन्तीं त्वां जनः संकेतदोषतः
वयं च देशातिथयो गच्छ भद्रे यथासुखम्

M. N. Dutt: If you come to me very often, people may think evil; because we are men of other country. So, O handsome one, do you go away hence with ease."

Home | About | Back to Book 03 Contents | ← Chapter 72 | Chapter 74 →