Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 199

BORI CE: 03-199-001

मार्कण्डेय उवाच
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
यदहं ह्याचरे कर्म घोरमेतदसंशयम्

MN DUTT: 02-208-001

मार्कण्डेय उवाच स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर
यदहमाचरे कर्म घोरमेतदसंशयम्

M. N. Dutt: Markandeya said : O Yudhishthira, that virtuous fowler then said to that Brahmana, “The acts that I perform are certainly cruel, there is no doubt.

BORI CE: 03-199-002

विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम्
पुराकृतस्य पापस्य कर्मदोषो भवत्ययम्
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम्

MN DUTT: 02-208-002

विधिस्तु बलवान् ब्रह्मन् दुस्तरं हि पुरा कृतम्
पुरा कृतस्य पापस्य कर्मदोषो भवत्ययम्

M. N. Dutt: O Brahmana, Destiny in all powerful; it is difficuit to overcome the consequences of our past actions. This is the Karma, evil arising from sins committed in a former life.

BORI CE: 03-199-003

विधिना विहिते पूर्वं निमित्तं घातको भवेत्
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-208-003

दोषस्यैतस्य वै ब्रह्मन् विघाते यत्नवानहम्
विधिना हि हते पूर्वं निमित्तं घातको भवेत्

M. N. Dutt: O Brahmana, I am always assiduous in eradicating this evil. The Destiny has already killed one when he is killed by another, the executioner is but an instrument.

BORI CE: 03-199-004

येषां हतानां मांसानि विक्रीणामो वयं द्विज
तेषामपि भवेद्धर्म उपभोगेन भक्षणात्
देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात्

MN DUTT: 02-208-004

निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम
येषां हतानां मांसानि विक्रीणामीह वै द्विज
तेषामपि भवेद् धर्म उपयोगे न भक्षणे
देवतातिथिभृत्यानां पितृणां चापि पूजनम्

M. N. Dutt: O foremost of Brahmanas, we are but such agents in consequence of our Karma, O twiceborn one, those animals that are killed and the most of which are sold, also acquire Karma, for the celestials the guests and servants are entertained and Pitris are gratified with this dainty food.

BORI CE: 03-199-005

ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः

MN DUTT: 02-208-005

ओषध्यो वीस्थश्चैव पशवो मृगपक्षिणः
अनादिभूता भूतानामित्यपि श्रूयते श्रुतिः

M. N. Dutt: It is mentioned in the Shruti that herbs, vegetables, deer, birds and the wild animals are the ordained food for all creatures.

BORI CE: 03-199-006

आत्ममांसप्रदानेन शिबिरौशीनरो नृपः
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम

MN DUTT: 02-208-006

आत्ममांसप्रसादेन शिबिरौशीनरो नृपः
स्वर्ग सुदुर्गमं प्राप्तः क्षमावान् द्विजसत्तम

M. N. Dutt: O foremost of Brahmanas, the son of Ushinara, Shibi of great forbearance, obtained heaven which is very difficult to obtain, by giving away his own flesh.

BORI CE: 03-199-007

राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज
द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-008

समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम
चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-009

अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-010

यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा
भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-011

अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे
देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा
यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-012

अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-013

सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते
सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-199-014

स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम
पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा

MN DUTT: 02-208-007

स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम
पुरा कृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा

M. N. Dutt: O foremost of Brahmanas, knowing this to be the duty of my order, I do not give it up. Knowing this to be the result of my own acts, I earn my livelihood by doing it.

BORI CE: 03-199-015

स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते
स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः

MN DUTT: 02-208-008

स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः

M. N. Dutt: O Brahmana, to abandon one's own duty is considered to be sin. To stick to one's own duty is certainly a meritorious act.

BORI CE: 03-199-016

पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये

MN DUTT: 02-208-009

पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये

M. N. Dutt: The acts done before (in one's own former birth) never leave any creature. In determining the various effects of Karma, the Creator did see it.

BORI CE: 03-199-017

द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्
कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्

MN DUTT: 02-208-010

द्रष्टव्या तु भवेत् प्रज्ञा क्रूरे कर्मणि वर्तता
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात्

M. N. Dutt: A man, being under the influence of evil Karma, must always consider 'how he can done for his Karma and how he can extricate himself from an evil doom.'

BORI CE: 03-199-018

दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा
द्विजातिपूजने चाहं धर्मे च निरतः सदा
अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम

MN DUTT: 02-208-011

कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत्
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा
द्विजातिपूजने चाहं धर्मे च निरतः सदा
अभिमानातिवादाभ्यां निवृत्तोऽस्मि द्विजोत्तम

M. N. Dutt: There are various ways in which evil Karma might be expiated, such as, by making gifts, by speaking truth and by serving the preceptor, by worshipping the order of the twice-born, by becoming devoted to virtue, free from pride and idle talk. O foremost of Brahmanas, I do these things.

BORI CE: 03-199-019

कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता
कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून्
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते

MN DUTT: 02-208-012

कृषि साध्विति मन्यन्ते तत्र हिंसा परा स्मृता
कर्षन्तो लाइलैः पुंसोध्नन्ति भूमिशयान् बहून्
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते

M. N. Dutt: Agriculture is considered to be a praiseworthy occupation, but it is well-known that even in it great harm is done to animal life. In ploughing the ground, various creatures and animal lives are destroyed. What is your opinion on this matter?

BORI CE: 03-199-020

धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते

MN DUTT: 02-208-013

धान्यबीजानि यान्याहुज्ह्यादीनि द्विजोत्तम
सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते

M. N. Dutt: O foremost of Brahmanas, Vrihi and other so called seeds of rice are all living organisms, what is your opinion on this matter?

BORI CE: 03-199-021

अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च
वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज

BORI CE: 03-199-022

जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च
उदके बहवश्चापि तत्र किं प्रतिभाति ते

MN DUTT: 02-208-014

अध्याक्रम्य पशूश्चापि नन्ति वै भक्षयन्ति च
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज
जीवा हि बहवो ब्रह्मन् वृक्षेषु च फलेषु च
उदके बहवश्चापि तत्र किं प्रतिभाति ते

M. N. Dutt: O Brahmana, Men hunt wild animals and kill them to eat their meat; they also cut up trees and plants. O Brahmana, there are innumerable animal organisms in trees and fruits and also in water, do you not think so?

BORI CE: 03-199-023

सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः
मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते

BORI CE: 03-199-024

सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते

MN DUTT: 02-208-015

सर्वं व्याप्तमिदं ब्रह्मन् प्राणिभिः प्राणिजीवनैः
मत्स्यान् चसन्ते मत्स्याश्च तत्र किं प्रतिभाति ते
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते

M. N. Dutt: O Brahmana, the whole universe is full of animals and animal organisms. Do you not see that fish preys upon fish and various other species of animals prey on various other animals and there are also some who prey upon one another.

BORI CE: 03-199-025

चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून्
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते

MN DUTT: 02-208-016

चक्रम्यमाणा जीवांश्च धरणीसंश्रितान् बहून्
पद्भ्यां नन्ति नरा विप्र तत्र किं प्रतिभाति ते

M. N. Dutt: O Brahmana, a man kills innumerable animals that live in the ground by trampling them by their feet. What have you to say to this?

BORI CE: 03-199-026

उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते

MN DUTT: 02-208-017

उपविष्टाः शयानाश्च मन्ति जीवाननेकशः
ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते

M. N. Dutt: Even wise and learned men kill many animals in various ways when sleeping or resting. What have you to say to this?

BORI CE: 03-199-027

जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते

MN DUTT: 02-208-018

जीदैर्चस्तमिदं सर्वमाकाशं पृथिवी तथा
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते

M. N. Dutt: The earth and the sky are all full of animal organisms. Which are unconsciously killed by men from ignorance, what have you to say to this?

BORI CE: 03-199-028

अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम
बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः

MN DUTT: 02-208-019

अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा
के न हिंसन्ति जीवान् वैलोकेऽस्मिन् द्विजसत्तम बहु संचित्य इति वै नास्ति कश्चिदहिंसकः

M. N. Dutt: O foremost of men, who is there on earth who does not do harm to any creature? After full consideration, this is the conclusion (that I have come to that there is none who has not killed an animal.

BORI CE: 03-199-029

अहिंसायां तु निरता यतयो द्विजसत्तम
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्

MN DUTT: 02-208-020

अहिंसायां तु निरता यतयो द्विजसत्तम
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत्

M. N. Dutt: O foremost of Brahmanas, even the Rishis whose vows are not to destroy animals, (do destroy animals). Only on account of their very great care, they commit less destruction (of animals).

BORI CE: 03-199-030

आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च

MN DUTT: 02-208-021

आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै द्विज

M. N. Dutt: Men of noble birth and great accomplishment perpetrate wicked acts in defiance of all and they are not ashamed of it.

BORI CE: 03-199-031

सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः

MN DUTT: 02-208-022

सुहृदः सुहृदोऽन्यांश्च दुर्हदश्चापि दुहृदः
सम्यक प्रवृत्तान् पुरुषान् न सम्यगनुपश्यतः

M. N. Dutt: Good men acting in an exemplary way are not praised by other good men, nor bad men acting in a contrary way are praised by other wicked men.

BORI CE: 03-199-032

समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः

MN DUTT: 02-208-023

समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि
गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः

M. N. Dutt: Friends are not agreeable to friends, however accomplished they might be. Foolish pedantic men (ever) find fault with the virtue of their preceptors.

BORI CE: 03-199-033

बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते

MN DUTT: 02-208-024

बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते

M. N. Dutt: Such reverses of the natural orders of things, O foremost of Brahmanas, are always seen (in this world). What is your opinion as to the virtuousness or otherwise of this state of things?

BORI CE: 03-199-034

वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत्

MN DUTT: 02-208-025

वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु
स्वकर्मनिरतो यो ह स यशः प्राप्नुयान्महत्

M. N. Dutt: There can be said many things as regards the goodness or the badness of our actions. But he who sticks to the Dharma of his own order acquires great fame.

Home | About | Back to Book 03 Contents | ← Chapter 198 | Chapter 200 →