Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 247

BORI CE: 03-247-001

देवदूत उवाच
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्
संप्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा

MN DUTT: 02-261-001

देवदूत उवाच महर्षे आर्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्
सम्प्राप्तं बहु मन्तव्यं विमृशस्यबुधो यथा

M. N. Dutt: The celestial messenger said: O great Rishi, you are very simple, for having obtained that celestial bliss which brings great honour, you are still delebrating like an unwise person.

BORI CE: 03-247-002

उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः
ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने

MN DUTT: 02-261-002

उपरिष्टादसौ लोको योऽयं स्वरिति संज्ञितः
ऊर्ध्वगः सत्पथः शश्वद् देवयानचरो मुने

M. N. Dutt: O Rishi, that which is known in the world by the name of heaven exists above us. It is high, it is furnished with excellent paths and is always frequented by celestial cars.

BORI CE: 03-247-003

नातप्ततपसः पुंसो नामहायज्ञयाजिनः
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल

MN DUTT: 02-261-003

नातप्ततपसः पुंसो नामहायज्ञयाजिनः
नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल

M. N. Dutt: O sage, atheists and untruthful persons, those that have not performed asceticism and those that have not performed great sacrifices, cannot go there.

BORI CE: 03-247-004

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः
दानधर्मरताः पुंसः शूराश्चाहतलक्षणाः

BORI CE: 03-247-005

तत्र गच्छन्ति कर्माग्र्यं कृत्वा शमदमात्मकम्
लोकान्पुण्यकृतां ब्रह्मन्सद्भिरासेवितान्नृभिः

MN DUTT: 02-261-004

धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः
दानधर्मरता मर्त्याः शूराश्चाहवलक्षणाः
तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्
लोकान् पुण्यकृतां ब्रह्मन् सद्भिराचरितान् नृभिः

M. N. Dutt: Only virtuous souls and those of subdued minds and those that have their faculties under control and those that have controlled their senses and those that are free from malice and persons intent on the practice of charity and heroes and men bearing marks of battle, after having subdued senses and faculties and performed the most meritorious rites, attain to those regions, O Brahmana, capable of beings obtained only by virtuous acts and inhabitatedd by pious men.

BORI CE: 03-247-006

देवाः साध्यास्तथा विश्वे मरुतश्च महर्षिभिः
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा

BORI CE: 03-247-007

एषां देवनिकायानां पृथक्पृथगनेकशः
भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः

MN DUTT: 02-261-005

देवाः साध्यास्तथा विश्वे तथैव च महर्षयः
यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा
एषां देवनिकायानां पृथक् पृथगनेकशः
भास्वन्त: कामसम्पन्ना लोकास्तेजोमयाः शुभाः

M. N. Dutt: O Mudgala, there are established separately myriads of beautiful, shinning and respendent worlds bestowing every object of desire owned by those celestial beings, the gods, the Sadhyas, the Vishvadevas, the great sages, the Yamas, the Dhamas and the Gandharvas and the Apsaras.

BORI CE: 03-247-008

त्रयस्त्रिंशत्सहस्राणि योजनानां हिरण्मयः
मेरुः पर्वतराड्यत्र देवोद्यानानि मुद्गल

BORI CE: 03-247-009

नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णभयं तथा

MN DUTT: 02-261-006

त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः
मेरुः पर्वतराट् यत्र देवोद्यानानि मुद्गल
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्
न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा

M. N. Dutt: There is that foremost of mountains, the golden Meru extending thirty-three thousand Yojanas. O Mudgala, there are also the celestial gardens. With Nandan at their head here sport the persons of meritorious acts. Neither hunger nor thirst nor heat or cold nor fear.

BORI CE: 03-247-010

बीभत्समशुभं वापि रोगा वा तत्र केचन
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः

BORI CE: 03-247-011

शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने
न शोको न जरा तत्र नायासपरिदेवने

MN DUTT: 02-261-007

बीभत्समशुभं वापि तत्र किंचिन्न विद्यते
मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः
शब्दाः श्रुतिमनोचाह्याः सर्वतस्तत्र वै मुने
न शोको न जरा तत्र नायासपरिदेवने

M. N. Dutt: Nor anything that is disgusting and inauspicious is there. Delightful fragrance is everywhere and breezes are delicious and sounds are captivating both to the ear and mind; there is no grief, no old age; nor labour nor repentance is there.

BORI CE: 03-247-012

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः
सुकृतैस्तत्र पुरुषाः संभवन्त्यात्मकर्मभिः

MN DUTT: 02-261-008

ईदृशः स मुने लोकः स्वकर्मफलहेतुकः
सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः

M. N. Dutt: O Rishi, the world obtained as the fruit of one's (good) acts is like this. Men go there by virtue of their meritorious acts.

BORI CE: 03-247-013

तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत

MN DUTT: 02-261-009

तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्
कर्मजान्येव मौद्गल्य न मातृपितृजान्युत

M. N. Dutt: Men that live there look resplendant and O Mudgala, solely by virtue of their own acts and not through the me its of fathers or mothers.

BORI CE: 03-247-014

न च स्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने

MN DUTT: 02-261-010

न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च
तेषां न च रजो वस्त्रं बाधते तत्र वै मुने

M. N. Dutt: O Rishi, there is neither sweat nor stench, nor exeretion nor urine. There dust does not soil one's clothes.

BORI CE: 03-247-015

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः
पर्युह्यन्ते विमानैश्च ब्रह्मन्नेवंविधाश्च ते

MN DUTT: 02-261-011

न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः
संयुज्यन्ते विमानैश्च ब्रह्मन्नेवंविधैश्च ते

M. N. Dutt: There excellent garments full of celestial fragrance never fade. O Brahmana, there are such cars as this (one I have brought).

BORI CE: 03-247-016

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः
सुखं स्वर्गजितस्तत्र वर्तयन्ति महामुने

MN DUTT: 02-261-012

ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः
सुखं स्वर्गजितस्तत्र वर्तयन्ते महामुने

M. N. Dutt: O great Rishi, being free from envy and grief and fatigue and ignorance and malice, men, who have gone to heaven, live in that region in great happiness.

BORI CE: 03-247-017

तेषां तथाविधानां तु लोकानां मुनिपुंगव
उपर्युपरि शक्रस्य लोका दिव्यगुणान्विताः

MN DUTT: 02-261-013

तेषां तथाविधानां तु लोकानां मुनिपुङ्गवा उपर्युपरि लोकस्य लोका दिव्या गुणान्विताः

M. N. Dutt: O foremost of Rishis, higher and higher over such regions, there are others possessing higher celestial virtues.

BORI CE: 03-247-018

पुरस्ताद्ब्रह्मणस्तत्र लोकास्तेजोमयाः शुभाः
यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः

MN DUTT: 02-261-014

पुरस्ताद् ब्राह्मणास्तत्र लोकास्तेजोमयाः शुभाः
यत्र यान्त्यषयो ब्रह्मन् पूताः स्वैः कर्मभिः शुभैः

M. N. Dutt: Of these, the charming and effulgent region of Brahma is the highest. O Brahmana, there go the Rishis that have been purified by their meritorious acts.

BORI CE: 03-247-019

ऋभवो नाम तत्रान्ये देवानामपि देवताः
तेषां लोकाः परतरे तान्यजन्तीह देवताः

MN DUTT: 02-261-015

ऋभवो नाम तत्रान्ये देवानामपि देवताः
तेषां लोकात् परतरे यान् यजन्तीह देवताः

M. N. Dutt: There live certain beings called Ribhus, they are the gods of the gods. Their region is highly blessed and they are adored even by the celestials.

BORI CE: 03-247-020

स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः

MN DUTT: 02-261-016

स्वयंप्रभास्ते भास्वन्तो लोका: कामदुधाः परे
न तेषां स्त्रीकृतस्तापो न लोकैश्वर्यमत्सरः

M. N. Dutt: They shine in their own effulgence and they bestow every object of desire. They suffer no pangs arising from women. They do not possess worldly wealth and they are free from ill.

BORI CE: 03-247-021

न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः

MN DUTT: 02-261-017

न वर्तयन्त्याहुतिभिस्ते नाष्यमृतभोजनाः
तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः

M. N. Dutt: They do not live on oblations or on ambrosia. They possess such celestial forms that they cannot be perceived by the senses.

BORI CE: 03-247-022

न सुखे सुखकामाश्च देवदेवाः सनातनाः
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा

MN DUTT: 02-261-018

न सुखे सुखकामास्ते देवदेवाः सनातनाः
न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा

M. N. Dutt: Those everlasting gods of the gods do not desire happiness for happiness sake, nor do they undergo any change at the change of a Kalpa.

BORI CE: 03-247-023

जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने

MN DUTT: 02-261-019

जरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च
न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने

M. N. Dutt: Old, age, death they have none; for them there is neither ecstacy, nor joy nor happiness. They have neither happiness nor misery, O Rishi, anger and aversion they have none.

BORI CE: 03-247-024

देवानामपि मौद्गल्य काङ्क्षिता सा गतिः परा
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः

MN DUTT: 02-261-020

देवानामपि मौद्गल्य काक्षिता सा गतिः परा
दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः

M. N. Dutt: O Mudgala, their supreme state is coveted even by the celestial. The great emancipation, which is very difficult to attain, can never be acquired by people subject to desire.

BORI CE: 03-247-025

त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः

MN DUTT: 02-261-021

त्रयस्त्रिंशदिमे देवा येषां लोका मनीषिभिः
गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः

M. N. Dutt: The number of these gods is thirty-three. To their region go wise men after having observed excellent vows or bestowed gifts according to the ordiance.

BORI CE: 03-247-026

सेयं दानकृता व्युष्टिरत्र प्राप्ता सुखावहा
तां भुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः

BORI CE: 03-247-027

एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे

MN DUTT: 02-261-022

सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया
तां भुक्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः
एतत् स्वर्गसुखं विप्र लोका नानाविधास्तथा
गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे

M. N. Dutt: You have easily acquired that success by your charities, your effulgence is displayed by virtue of your asceticism. (Now) enjoy that condition which is obtained by your meritorious acts. Such, O Brahmana, is bliss of heaven containing many worlds. Thus have I described to you the blessing of the celestial, region. Now hear some of its disadvantages.

BORI CE: 03-247-028

कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि
न चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते

BORI CE: 03-247-029

सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल

MN DUTT: 02-261-023

कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि
न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते
सोऽत्र दोषो मम मतस्तस्यान्ते पतनं च यत्
सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल

M. N. Dutt: O Mudgala, in the celestial region a person, while enjoying the fruits of acts he had already performed, cannot perform any other new acts. He must enjoy the fruits of the former life till they are completely exhausted and besides he is liable to fall after he has entirely exhausted his merit, these are in my opinion the disadvantages of heaven. The fall of persons whose minds have been once steeped in happiness must be called a great draw back (of heaven).

BORI CE: 03-247-030

असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः
यद्भवत्यवरे स्थाने स्थितानां तच्च दुष्करम्

MN DUTT: 02-261-024

असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः
यद् भवत्यवरे स्थाने स्थितानां तत् सुदुष्करम्

M. N. Dutt: The discontent and regret that must follow ones stay in an inferior place after he has enjoyed more auspicious and effulgent regions must be very difficult to bear.

BORI CE: 03-247-031

संज्ञामोहश्च पततां रजसा च प्रधर्षणम्
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्

MN DUTT: 02-261-025

संज्ञामोहश्च पततां रजसा च प्रधर्षणम्
प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्

M. N. Dutt: The consciousness of those about to fall is stupified and it is also agitated by emotions. As the garlands of those about to fall fade away, fear possesses their hearts.

BORI CE: 03-247-032

आ ब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्

MN DUTT: 02-261-026

आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः
नाकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्

M. N. Dutt: O Mudgala, these are the great draw backs that exist even in the region of Brahma. In the celestial region the virtues, of men who have performed righteous acts, are countless.

BORI CE: 03-247-033

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने
शुभानुशययोगेन मनुष्येषूपजायते

MN DUTT: 02-261-027

अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने
शुभानुशययोगेन मनुष्येषूपजायते

M. N. Dutt: O Rishi, this is another of the attributes of the fallen that by reason of their merits, they take birth amongst men.

BORI CE: 03-247-034

तत्रापि सुमहाभागः सुखभागभिजायते
न चेत्संबुध्यते तत्र गच्छत्यधमतां ततः

BORI CE: 03-247-035

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता

MN DUTT: 02-261-028

तत्रापि स महाभागः सुखभागभिजायते
न चेत् सम्बुध्यते तत्र गच्छत्यधमतां ततः
इह यत् क्रियते कर्म तत् परत्रोपभुज्यते
कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ मता

M. N. Dutt: O Rishi, then they obtain high fortune and happiness. If one however cannot acquire knowledge, he takes an inferior birth. The fruits of acts performed in this world are reaped in the next. O Brahmana, this worid has been declared to be one of acts.

Corresponding verse not found in BORI CE

MN DUTT: 02-261-029

मुद्गल उवाच महान्तस्तु अमी दोषास्त्वया स्वर्गस्य कीर्तिताः
निर्दोष एव यस्त्वन्यो लोकं तं प्रवदस्व मे

M. N. Dutt: O Mudgala, thus have I, as asked by you, described all to you. Now, O virtuous Rishi, with your favour, we shall easily go with speed.

Corresponding verse not found in BORI CE

MN DUTT: 02-261-030

देवदूत उवाच ब्रह्मणः सदनादूर्ध्वं तद् विष्णोः परमं पदम्
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः

M. N. Dutt: Vyasa said : Having heard those words, Mudgala reflected in his mind. Having reflected that foremost of Rishis thus spoke to the celestial Messenger.

Corresponding verse not found in BORI CE

MN DUTT: 02-261-031

न तत्र विप्र गच्छन्ति पुरुषा विषयात्मकाः
दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः

M. N. Dutt: O celestial messenger, I bow to you. O sir, go back in peace. I have nothing to do with either happiness or heaven with such drawbacks.

Corresponding verse not found in BORI CE

MN DUTT: 02-261-032

निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्द्रियाः
ध्यानयोगपराश्चैव तत्र गच्छन्ति मानवाः

M. N. Dutt: Men who enjoy heaven suffer great misery and extreme regret in this world. Therefore I do not desire (to go to) heaven.

BORI CE: 03-247-036

एतत्ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल
तवानुकम्पया साधो साधु गच्छाम माचिरम्

MN DUTT: 02-261-033

एतत् ते सर्वमाख्यातं यन्मां पृच्छसि मुद्गल
तवानुकम्पया साधो साधु गच्छाम मा चिरम्

M. N. Dutt: I seek that unfailing region, going where people have not to lament or to be pained or to be agitated.

BORI CE: 03-247-037

व्यास उवाच
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह

MN DUTT: 02-261-034

व्यास उवाच एतच्छ्रुत्वा मौद्गल्यो वाक्यं विममृशे धिया
विमृश्य च मुनिश्रेष्ठो देवदूतमुवाच ह

M. N. Dutt: You have described to me the great draw backs of the celestial region. Now describe to me a region which is free from fault.

BORI CE: 03-247-038

देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम्
महादोषेण मे कार्यं न स्वर्गेण सुखेन वा

MN DUTT: 02-261-035

देवदूत नमस्तेऽस्तु गच्छ तात यथासुखम्
महादेषेण मे कार्यं न स्वर्गेण सुखेन वा

M. N. Dutt: The Celestial Messenger said: Above the abode of Brahma there is the supreme seat of Vishnu which is pure, eternal and effulgent. It is known by the name of Parabrahma. senses are

BORI CE: 03-247-039

पतनं तन्महद्दुःखं परितापः सुदारुणः
स्वर्गभाजश्च्यवन्तीह तस्मात्स्वर्गं न कामये

MN DUTT: 02-261-036

पतनान्ते महद् दुःखं परितापः सुदारुणः
स्वर्गभाजश्चरन्तीह तस्मात् स्वर्गं न कामये

M. N. Dutt: O Brahmana, persons who are addicted to sensual objects or those who are subject to arrogance, coveteousness, ignorance, anger and envy, cannot go to that place.

BORI CE: 03-247-040

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्

MN DUTT: 02-261-037

यत्र गत्वा न शोचन्ति न व्यथन्ति चलन्ति वा
तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्

M. N. Dutt: Those men who are free from conflicting emotions and those that have restrained their and those that given to contemplation and Yoga can go there.

BORI CE: 03-247-041

इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम्
शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम्

MN DUTT: 02-261-038

इत्युक्त्वा स मुनिर्वाक्यं देवदूतं विसृज्य तम्
शिलोच्छवृत्तिर्धर्मात्मा शममातिष्ठदुत्तमम्

M. N. Dutt: O Mudgala, thus have I told you all that you asked me. O pious one, now without any further delay kindly come with me. Hearing those words that virtuous Rishi, leading unccha mode of life, assumed perfect contentment.

BORI CE: 03-247-042

तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह

MN DUTT: 02-261-039

तुल्यनिन्दास्तुतिर्भूत्वा समलोष्टाश्मकाञ्चनः
ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह

M. N. Dutt: Then praise and blame became equal to him. A brick,a stone and a piece of gold all became the same to him. By pure Jnana Yoga, he always became engaged in meditation.

BORI CE: 03-247-043

ध्यानयोगाद्बलं लब्ध्वा प्राप्य चर्द्धिमनुत्तमाम्
जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम्

MN DUTT: 02-261-040

ध्यानयोगाद् बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्
जगाम शाश्वती सिद्धिं परां निर्वाणलक्षणाम्

M. N. Dutt: Having acquired power by means of knowledge. He acquired excellent understanding and obtained that supreme state of emancipation which is eternal.

BORI CE: 03-247-044

तस्मात्त्वमपि कौन्तेय न शोकं कर्तुमर्हसि
राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि

MN DUTT: 02-261-041

तस्मात् त्वमपि कौन्तेय न शोकं कर्तुमर्हसि
राज्यात् स्फीतात् परिभ्रष्टस्तपसा तदवाप्स्यसि

M. N. Dutt: Therefore, O son of Kunti, you ought not to grieve. You have been deprived of a great kingdom, but you will region it by your asceticism.

BORI CE: 03-247-045

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
पर्यायेणोपवर्तन्ते नरं नेमिमरा इव

MN DUTT: 02-261-042

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्
पर्यायेणोपसर्पन्ते नरं नेमिमरा इव

M. N. Dutt: Misery after happiness and happiness after misery revolve by turns round a man like a wheel round its axile.

BORI CE: 03-247-046

पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम
वर्षात्त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः

MN DUTT: 02-261-043

पितृपैतामहं राज्यं प्राप्स्यस्यमितविक्रम
वर्षात् त्रयोदशादूर्ध्वं व्येतु ते मानसो ज्वरः

M. N. Dutt: O undeterioratingly powerful one, after the thirteenth year has passed away, you will get back the kingdom of your father and grandfather.

BORI CE: 03-247-047

वैशंपायन उवाच
एवमुक्त्वा स भगवान्व्यासः पाण्डवनन्दनम्
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति

MN DUTT: 02-261-044

वैशम्पायन उवाच स एवमुक्त्वा भगवान् व्यासः पाण्डवनन्दनम्
जगाम तपसे धीमान् पुनरेवाश्रमं प्रति

M. N. Dutt: Vaishampayana said : Having said thus to the Pandava, the severed Vyasa went back to his hermitage for performing asceticism.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-001

जनमेजय उवाच वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु
रममाणेषु चित्राभिः कथाभिर्मुनिभिः सह
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि
ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः
कथं तेष्वन्ववर्तन्त पापाचारा महामुने
दुःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः
एतदाचक्ष्व भगवन् वैशम्पायन पृच्छतः

M. N. Dutt: Janamejaya said : While the high-souled Pandavas were living in the forest, delighted with the pleasant conversation they held with the Rishis and engaged in distributing the food, they obtained from the sun, with various kinds of venison to Brahmanas and others that came to them for fool till the hour of Krishna's meal, how O great Rishi, did Duryodhana and the other wicked and sinful sons of Dhritarashtra, guided by the counsels of Dushasana, Karna and Sakuni, deal with them? I ask you, O reverend one, O Vaishampayana, tell me all this.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-002

वैशम्पायन उवाच श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव
दुर्योधनो महाराज तेषु पापमरोचयत्
तथा तैनिकृतिप्रज्ञैः कर्णदुःशासनादिभिः
नानोपायैरघं तेषु चिन्तयत्सु दुरात्मसु
अभ्यागच्छत् स धर्मात्मा तपस्वी सुमहायशाः
शिष्यायुतसमोपेतो दुर्वासा नाम कामतः

M. N. Dutt: Vaishampayana said : Hearing that they (the Pandavas) are living in the forest as in a city, the great king Duryodhana with Karna, Dushashana and others longed to do them harm. When those wicked men were concerting various evil designs, the virtuous and the celebrated ascetic Durvasa, wandering about at will, came to the city of the Kurus with ten thousand disciples.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-003

तमागतमभिप्रेक्ष्य मुनि परमकोपनम्
दुर्योधनो विनीतात्मा प्रश्रयेण दमेन च
सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत्

M. N. Dutt: Seeing the greatly wrathful Rishi arrived. The handsome Duryodhana and his brother welcomed him with great humility, self-abuse and gentleness.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-004

विधिवत् पूजयामास स्वयं किङ्करवत् स्थितः
अहानि कतिचित् तत्र तस्थौ स मुनिसत्तमः

M. N. Dutt: Himself he waited upon the Rishi as a menial. The illustrious Rishi remained there for a few days.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-005

तं च पर्यचरद् राजा दिवारानमतन्द्रितः
दुर्योधनो महाराज शापात् तस्य विशङ्कितः

M. N. Dutt: Janamejaya, king Duryodhana, fearing his curse, served him diligently day and right.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-006

क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप
इत्युक्त्वा गच्छति स्नातुं प्रत्यागच्छति वै चिरात्
न भोक्ष्याम्यद्य मे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्

M. N. Dutt: Sometime saying “O ruler of men I am hungry, give me food without delay," he would go to bathe but would return after along time and say, “I shall not eat anything today, I have no appetite." So saying he would disappear.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-007

अकस्मादेत्य च ब्रूते भोजयास्मांस्त्वरान्वितः
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः
पूर्ववत् कारयित्वान्नं न भुङ्क्ते गर्हयन् स्म सः

M. N. Dutt: Sometimes suddenly coming, he would say "feed us soon.” At other times, being bent on mischief, he would awake at midnight and having ordered his food to be prepared, he would not eat it at all.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-008

वर्तमाने तथा तस्मिन् यदा दुर्योधनो नृपः
विकृति नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः
आह चैनं दुराधर्षो वरदोऽस्मीति भारत

M. N. Dutt: When the Rishi found that king Duryodhana was not enraged or annoyed, he became gracious towards him. O descendant of Bharata, then the wrothful Durvasa thus spoke to him, “I am capable of giving boons."

Corresponding verse not found in BORI CE

MN DUTT: 02-262-009

दुर्वासा उवाच वरं वरय भद्रं ते यत् मनसि वर्तते
मयि प्रीते तु यद् धर्म्य नालभ्यं विद्यते तव

M. N. Dutt: Durvasa said: You may ask from me whatever you desire to possess. Be blessed. I am pleased with you, you may obtain from me anything that is not opposed to religion.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-010

वैशम्पायन उवाच एतच्छ्रुत्वा वचस्तस्य महर्षर्भावितात्मनः
अमन्यत पुनर्जातमात्मानं स सुयोधनः

M. N. Dutt: Vaishampayana said: Having heard those words of the high-souled ascetic, Duryodhana became inspired with a new life.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-011

प्रागेव मन्त्रितं चासीत् कर्णदुःशासनादिभिः
याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः
अतिहर्षान्वितो राजन् वरमेनमयाचत
शिष्यैः सह मम ब्रह्मन् यथा जातोऽतिथिर्भवान्
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः
वने वसति धर्मात्मा भ्रातृभिः परिवारितः
गुणवान् शीलसम्पन्नस्तस्य त्वमतिथिर्भव

M. N. Dutt: It had been settled between that wicked wretch and Karna and Duhshasana as to the boon he would ask, if the Rishi be so pleased as to agree to bestow one. With great joy the king (Duryodhana) asked for the following boon, O Brahman, as you have been my guest for sometime. So you become the guest of Yudhisthira who is accomplished and who is well-behaved; he is the great king, the best and the eldest of our family, that viruous-minded one is now living in the forest surrounded by his brothers.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-012

यदा च राजपुत्री सा सुकुमारी यशस्विनी
भोजयित्वा द्विजान् सर्वान् पतींश्च वरवर्णिनी
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद् यदा
२२
तदा त्वं तत्र गच्छेथा यद्यनुचाह्यता मयि

M. N. Dutt: Then at that time you should once go there as you have favoured me (by coming here), when that illustrious princess, that delicate lady, that excellent lady (Draupadi) after having fed the Brahmanas and regaled her husbands and also eating herself, will be comfortably seated for rest.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-013

तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्
दुर्वासा अपि विप्रेन्द्रो यथागतमगात् ततः
कृतार्थमपि चात्मानं तदा मेने सुयोधनः

M. N. Dutt: He (Rishi) replied to the Duryodhana “I shall do it for your satisfaction.” Having said this, that great Brahmana went in the way he came. Duryodhana then considered that all his desires had been fulfilled.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-014

करेण च करं गृह्य कर्णस्य मुदितो भृशम्
कर्णोऽपि भ्रातृसहितमित्युवाच नृपं मुदा

M. N. Dutt: Holding Karna by the hand he expressed his great delight. Karna also with great joy thus spoke to the king (Duryodhana).

Corresponding verse not found in BORI CE

MN DUTT: 02-262-015

कर्ण उवाच दिष्ट्या कामः सुसंवृत्तो दिष्ट्या कौरव वर्धसे
दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे
दुर्वासः क्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः
स्वैरेव ते महापापैर्गता वै दुस्तरं तमः

M. N. Dutt: Karna said: By singular good luck, you have fared well and attained to the fulfilment of your desire. By good luck your enemies have been plunged into the sea of misery which is difficult to cross. The Pandavas are now exposed to the fire of Durvasa's anger. Through their own fault they have fallen into an abyss of darkness.

Corresponding verse not found in BORI CE

MN DUTT: 02-262-016

वैशम्पायन उवाच इत्यं ते निकृतिप्रज्ञा राजन् दुर्योधनादयः
हसन्तः प्रीतमनसो जग्मुः स्वं स्वं निकेतनम्

M. N. Dutt: O king, thus expressing their great delight, Duryodhana and others, ever bent on mischief, cheerfully went to their respective house.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-001

वैशम्पायन उवाच ततः कदाचिद् दुर्वासाः सुखासीनांस्तु पाण्डवान्
भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन् वने मुनिः
१ अभ्यागच्छत् परिवृतः शिप्यैरयुतसम्मितैः

M. N. Dutt: Vaishampayana said : Thereupon one day, knowing that the Pandavas had been comfortably seated and Krishna was taking her rest after meal the ascetic entered the forest surrounded by ten thousand disciples.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-002

दृष्ट्वाऽऽयान्तं तमतिथिं स च राजा युधिष्ठिरः
जगामाभिमुखः श्रीमान् सह भ्रातृभिरच्युतः
तस्मै बद्धवाञ्जलिं सम्यगुपवेश्य वरासने
विधिवत् पूजयित्वा तमातिथ्येन न्यमन्त्रयत्
आह्निकं भगवन् कृत्वा शीघ्रमेहीति चाब्रवीत्

M. N. Dutt: Beholding that guest arrive there the king Yudhishthira graceful and honest, proceeded with his brothers. Joining his hands and making him sit on an excellent seat. And adoring him duly he treated him with hospitalicy. He said, “Come back soon, O venerably sir, after performing your ablutions and reciting your prayers."

Corresponding verse not found in BORI CE

MN DUTT: 02-263-003

जगाम च मुनिः सोऽपि स्नातुं शिष्यैः सहानघः
भोजयेत् सहशिष्यं मां कथमित्यविचिन्तयन्
न्यमज्जत् सलिले चापि मुनिसङ्घः समाहितः

M. N. Dutt: That innocent ascetic went to bathe along with his disciples, thinking "how will he feed me and my disciples.” Those ascetics of controlled minds went into the water.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-004

एतस्मिन्नन्तरे राजन् द्रौपदी योषितां वरा
चिन्तामवाप परमामन्नहेतोः पतिव्रता

M. N. Dutt: In the interval, O king, Draupadi, the best of women ever devoted to her husband, began to think how she could provide food.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-005

सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत
मनसा चिन्तयामास कृष्णं कंसनिषूदनम्

M. N. Dutt: While she was thus thinking she could not find any means. She then thought in mind of Krishna, the slayer at Kansa.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-006

कृष्ण कृष्ण महाबाहो देवकीनन्दनाव्यया
वासुदेव जगन्नाथ प्रणतातिविनाशन
विश्वात्मन् विश्वजनक विश्वहर्तः प्रभोऽव्यय
प्रपन्नपाल गोपाल प्रजापाल परात्पर
आकृतीनां च चित्तीनां प्रवर्तक नतास्मि ते

M. N. Dutt: (She said) O Krishna, O Krishna of mighty arms, O eternal, O son of Devaki.O Vasudeva, O lord of the universe, O you the killer of the difficulties of those that bow to you, O soul of the universe, O creator of the universe, O destroyer, O lord O inexhaustible. Oh the protector of the afflicted, O the saviour of kine and subjects, O the highest of the high, O the source of the mental perceptions such as faculties of knowledge and moral sense, I bow to you.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-007

वरेण्य वरदानन्त अगतीनां गतिर्भव
पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता
पाहि मां कृपया देव शरणागतवत्सल

M. N. Dutt: O worshipful one, O endless giver of boons, you are the refuge of the helpless; You are the ancient Purusha, the vital breath, beyond the perception of mental faculties. Oh lord of all, the most excellent lord, I seek your refuge; O lord, O you fond of your votaries, kindly protect me.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-008

नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण
पीताम्बरपरीधान लसत्कौस्तुभभूषण
त्वमादिरन्तो भूतानां त्वमेव च परायणम्
परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः

M. N. Dutt: O you having complexion dark as the leaves of the blue lotus having eyes red as the corola of the lilly, O you clad in yellow raiment, O you adorned with the brilliant Kaustava. You are the beginning and the end of creation; the great refuge of all, you are the supreme light and essence of the universe with your face directed towards all directions.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-009

त्वामेवाहुः परं बीजं निधानं सर्वसम्पदाम
त्वया नाथेन देवेश सर्वापद्भ्यो भयं न हि

M. N. Dutt: They call you the supreme germ and the depository of all wealth; O king of gods, being protected by you all will lose their terrors.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-010

दुःशासनादहं पूर्व सभायां मोचिता यथा
तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि

M. N. Dutt: You did save me before from Dushasana in the assembly; it behoves you now to save me from this difficutly.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-011

वैशम्पायन उवाच एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः
द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः
पार्श्वस्थां शयने त्यक्त्वा रुक्मिणी केशवः प्रभुः
तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः

M. N. Dutt: Vaishampayana said : Then thus eulogised by Krishna the lord, fond of his votaries, the god of gods, the lord of the universe, Kesava of mysterious movements, percieving Draupadi's difficulty and leaving Rukmani on the bed him, came there quickly.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-012

ततस्तं द्रौपदी दृष्ट्वा प्रणम्य परया मुदा
अब्रवीद् वासुदेवाय मुनेरागमनादिकम्

M. N. Dutt: Thereupon beholding him arrived there Draupadi, in great delight, bowed to him and communicated to Vasudeva the coming of the ascetic and every other thing,

Corresponding verse not found in BORI CE

MN DUTT: 02-263-013

ततस्तामब्रवीत् कृष्णः क्षुधितोऽस्मि भृशातुरः
शीघ्रं भोजय मां कृष्णे पश्चात् सर्वं करिष्यसि
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्
स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते

M. N. Dutt: “Thereupon Krishna said to her, I am greatly stricken with hunger; soon feed me, O Krishna and afterwards I shall do all.” Hearing his words Krishna, ashamed, said, The vessel given by the sun remains full till I take my meals. O lord, I have taken my meals and there is no food.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-014

ततः प्रोवाच भगवान् कृष्णां कमललोचनः
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि
शीघ्रं गच्छ मम स्थालीमानीय त्वं प्रदर्शय
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः
स्थाल्याः कण्ठेऽथ संलग्नं शाकानं वीक्ष्य केशवः
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः
विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभुक्

M. N. Dutt: Thereupon the lotus-eyed god said to Krishna. This is not the time for joke, O Krishna; I am assailed with hunger and fatigue; soon go, fetch the vessel and show me. Having thus got persistently the vessel brought, the ornament of the Yadu race, Keshava, saw a particle of rice and vegetable sticking at a corner. Eating it up he said to her "May the lord Hari, the soul of the universe, be pleased with it and may the God who partakes at sacrifices be satiated with it."

Corresponding verse not found in BORI CE

MN DUTT: 02-263-015

आकारय मुनीन् शीघ्रं भोजनायेति चाब्रवीत्
सहदेवं महाबाहुः कृष्णः कलेशविनाशनः

M. N. Dutt: Then the long-armed Krishna, the destroyer of miseries said to Sahadeva, “soon bring the ascetics here and feed them."

Corresponding verse not found in BORI CE

MN DUTT: 02-263-016

ततो जगाम त्वरितः सहदेवो महायशाः
आकारितुं तु तान् सर्वान् भोजनार्थं नृपोत्तम
स्नातुं गतान् देवनद्यां दुर्वासः प्रभृतीन् मुनीन्
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्
दृष्ट्वोद्गारान् सान्नरसांस्तृप्त्या परमया युताः
उत्तीर्य सलिलात् तस्माद् दृष्टवन्तः परस्परम्
दुर्वाससमभिप्रेक्ष्य ते सर्वे मुनयोऽब्रुवन्
राज्ञा हि करायित्वान्नं वयं स्नातुं समागताः
आकण्ठतृप्ता विप्रर्षे किंस्विद् भुञ्जामहे वयम्
वृथा पाकः कृतोऽस्माभिस्तत्र किं करवामहे

M. N. Dutt: O foremost of kings, thereupon the mighty illustrious Sahaveda soon went to invite them to repast. The ascetic Durvasa and others, who had gone to the nearest river to cool and transparent water to bath, all having plunged into the river, were rubbing their persons. And they were all feeling their stomachs to be full. Coming out of the water they began to eye each other. Then turning their faces towards Durvasa they all said, "Having asked the king to get our meals ready we have come here to bathe. Our stomachs have been filled to the throat; how can we eat anything now, O Brahmana Rishi? The food has been uselessly prepared for us, what shall we do now?"

Corresponding verse not found in BORI CE

MN DUTT: 02-263-017

दुर्वासा उवाच वृथा पाकेन राजर्षेरपराधः कृतो महान्
मास्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा
स्मृत्वानुभावं राजर्षेरम्बरीषस्य धीमतः
बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात्
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः
शूराश्च कृतविद्याश्च वतिनस्तपसि स्थिताः
सदाचाररता नित्यं वासुदेवपरायणाः
क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः
तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत

M. N. Dutt: Durvasa said : By uselessly making him prepare our food we have done a great wrong to that royal sage. Will not the Pandavas distroy us by looking down upon us with angry eyes? I know, the royal sage is endued with great ascetic power; O Brahmana, I am afraid of those man who are devoted to Hari's feet. All those Pandavas are high-souled, pious, heroic, learned, observant of vows and of devout panances. They always observe the rules of good conduct and are devoted to Vasudeva; if angry, they can consume us with their anger as fire does a bale of cotton. So O disciples, you all run away quickly without seeing them.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-018

वैशम्पायन उवाच इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा
पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश

M. N. Dutt: Vaishampnyana said : Being thus addressed by their ascetic preceptor, all those Bramhanas, greatly afraid of the Pandavas, fled away in all directions.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-019

सहदेवो देवनद्यामपश्यन् मुनिसत्तमान्
तीर्थेष्वितस्ततस्तस्या विचचार गवेषयन्

M. N. Dutt: Not beholding those best ascetics in the celestial river. Sahadeva searched them here, there and at all the landing places.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-020

तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा तांश्चैव विद्रुतान्
युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत्

M. N. Dutt: Then learning from the other ascetics there that they had all fled away he came and communicated the news to Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-021

ततस्ते पाण्डवाः सर्वे प्रत्यागमनकाक्षिणः
प्रतीक्षन्तः कियत्कालं जितात्मानोऽवतस्थिरे

M. N. Dutt: Thereupon all the self-controlled Pandavas, awaiting their arrival, remained in expectation for some time.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-022

निशीथेऽभ्येत्य चाकस्मादस्मान् स छलयिष्यति कथं च निस्तरेमास्मात् कृच्छ्राद् दैवोपसादितात्

M. N. Dutt: Yudhisthira said: Coming in the dead of night the ascetics will impose on us; Oh, how can we escape from this difficulty created by destiny.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-023

इति चिन्तापरान् दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः
उवाच वचनं श्रीमान् कृष्णः प्रत्यक्षतां गतः

M. N. Dutt: Seeing them thus stricken with anxiety and breathing long deep sighs frequently the graceful Krishna suddenly appeared before them and said,

Corresponding verse not found in BORI CE

MN DUTT: 02-263-024

श्रीकृष्ण उवाच भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्
द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः

M. N. Dutt: Krishna said: O son of Pritha, knowing your difficulty from the highly wrathful Rishi implored by Draupadi I soon came here.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-025

न भयं विद्यते तस्मादृषेर्दुर्वाससोऽल्पकम्
तेजसा भवतां भीतः पूर्वमेव पलायितः

M. N. Dutt: Now you have not the least fear from the ascetic Durvasa; afraid of your ascetic powers, he has already fled away.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-026

धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कहिचित्
आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः

M. N. Dutt: Those who always abide by virtue never suffer. I now ask your permission to return home; may good always betide you.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-027

वैशम्पायन उवाच श्रुत्वेरितं केशवस्य बभूवुः स्वस्थमानसाः
द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः
त्वया नाथेन गोविन्द दुस्तरामापदं विभो
तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे

M. N. Dutt: Vaishampayana said : Hearing Kashava's words the sons of Pritha along with Draupadi became easy in mind and relieved from anxiety they said, O lord, O Govinda, as persons drowning in the vast deep, reach shore by means of a boat, so have we, by your protection, overcome this great difficulty.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-028

स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम्
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो

M. N. Dutt: Now go in peace; may good betide you. Thus commanded he repaired to his own city and the Pandavas too, O great king, O lord, long with Draupadi.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-029

ऊषुः प्रहष्टमनसो विहरन्तो वनाद् वनम्
इति तेऽभिहितं राजन् यत् पृष्टोऽहमिह त्वया

M. N. Dutt: Delightedly spent their days wandering from forest to forest. O king, I have thus, as asked by you, recounted the story.

Corresponding verse not found in BORI CE

MN DUTT: 02-263-030

एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः
पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाभवन्

M. N. Dutt: It was in this way the evil desires of the wicked sons of Dhritarastra about the Pandavas in the forest, were baffled.

Home | About | Back to Book 03 Contents | ← Chapter 246 | Chapter 248 →