Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 253

BORI CE: 03-253-001

वैशंपायन उवाच
ततो दिशः संप्रविहृत्य पार्था; मृगान्वराहान्महिषांश्च हत्वा
धनुर्धराः श्रेष्ठतमाः पृथिव्यां; पृथक्चरन्तः सहिता बभूवुः

MN DUTT: 02-269-001

वैशम्पायन उवाच ततो दिशः सम्प्रविहृत्य पार्था मृगान् वराहान् महिषांश्च हत्वा
धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक् चरन्तः सहिता बभूवुः

M. N. Dutt: Vaishampayana said : Having ranged in all directions and wandered on earth separately, those Parthas, the foremost of bowmen killing many deers, bear and buffaloes met together.

BORI CE: 03-253-002

ततो मृगव्यालगणानुकीर्णं; महावनं तद्विहगोपघुष्टम्
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः; श्रुत्वा गिरो व्याहरतां मृगाणाम्

MN DUTT: 02-269-002

ततो मृगज्यालगणानुकीर्ण महावनं तद् विहगोपघुष्टम्
भ्रातूंश्च तानभ्यवदद् युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम्

M. N. Dutt: Seeing that huge forest abounding in many deer and wild animals, resonant with the shrill cries of birds and hearing the yells of the wild animals, Yudhishthira said to his brothers,

BORI CE: 03-253-003

आदित्यदीप्तां दिशमभ्युपेत्य; मृगद्विजाः क्रूरमिमे वदन्ति
आयासमुग्रं प्रतिवेदयन्तो; महाहवं शत्रुभिर्वावमानम्

MN DUTT: 02-269-003

आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति
आयासमुचं प्रतिवेदयन्तो महावनं शत्रुभिर्बाध्यमानम्

M. N. Dutt: “Those birds and wild animals flying to the direction lighted up by the sun are emitting discordant cries and displaying excitement. This shows that this mighty forest has been invaded by the enemies.

BORI CE: 03-253-004

क्षिप्रं निवर्तध्वमलं मृगैर्नो; मनो हि मे दूयति दह्यते च
बुद्धिं समाच्छाद्य च मे समन्यु;रुद्धूयते प्राणपतिः शरीरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-269-004

मनो हि मे दूयति दह्यते च
रुद्धूयते प्राणपतिः शरीरे

M. N. Dutt: Let us without delay desist; no more with game; my heart aches and seems to burn; clouding the intellect, the soul, in my body, seems to fly away.

BORI CE: 03-253-005

सरः सुपर्णेन हृतोरगं यथा; राष्ट्रं यथाराजकमात्तलक्ष्मि
एवंविधं मे प्रतिभाति काम्यकं; शौण्डैर्यथा पीतरसश्च कुम्भः

MN DUTT: 02-269-005

सरः सुपर्णेन हृतोरगं यथा राष्ट्रं यथाराजकमात्तलक्ष्मि
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतरसश्च कुम्भः

M. N. Dutt: Like a tank freed from serpents by Garuda, a pot drained of its contents by thirsty men, a kingdom shorn of its king and its prosperity this forest of Kamyaka appears to me.'

BORI CE: 03-253-006

ते सैन्धवैरत्यनिलौघवेगै;र्महाजवैर्वाजिभिरुह्यमानाः
युक्तैर्बृहद्भिः सुरथैर्नृवीरा;स्तदाश्रमायाभिमुखा बभूवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-269-006

महाजवैर्वाजिभिरुह्यमानाः
स्तदाऽऽश्रमायाभिमुखा बभूवुः

M. N. Dutt: Thereupon those heroes drove towards their hermitage on mighty and beautifully made cars, drawn by exceedingly fleet horses of Saindhava breed and possessed of the speed of hurricane.

BORI CE: 03-253-007

तेषां तु गोमायुरनल्पघोषो; निवर्ततां वाममुपेत्य पार्श्वम्
प्रव्याहरत्तं प्रविमृश्य राजा; प्रोवाच भीमं च धनंजयं च

MN DUTT: 02-269-007

तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम्
प्रव्याहरत् तत् प्रविमृश्य राजा प्रोवाच भीमं च धनंजयं च

M. N. Dutt: On their left side they espied a jackal yelling hideously. Marking it attentively the king (Yudhishthira), said to Bhima and Dhananjaya.

BORI CE: 03-253-008

यथा वदत्येष विहीनयोनिः; शालावृको वाममुपेत्य पार्श्वम्
सुव्यक्तमस्मानवमन्य पापैः; कृतोऽभिमर्दः कुरुभिः प्रसह्य

MN DUTT: 02-269-008

यथा वदत्येष विहीनयोनिः शालावृको वाममुपेत्य पार्श्वम्
सुव्यक्तमस्मानवमन्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य

M. N. Dutt: “This jackal of inferior breed, sneaking to our left side, is speaking a language, that clearly shows that violent oppression has been commenced by the sinful Kurus disregarding us.

BORI CE: 03-253-009

इत्येव ते तद्वनमाविशन्तो; महत्यरण्ये मृगयां चरित्वा
बालामपश्यन्त तदा रुदन्तीं; धात्रेयिकां प्रेष्यवधूं प्रियायाः

MN DUTT: 02-269-009

इत्येव ते तद् वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा
बालामपश्यन्त तदा रुदन्ती धात्रेयिकां प्रेष्यवधू प्रियायाः

M. N. Dutt: Having given up the chase they in that great forest entered the grove containing their hermitage and there they saw their beloved one's maid, the girl Dhatreyika weeping and sobbing.

BORI CE: 03-253-010

तामिन्द्रसेनस्त्वरितोऽभिसृत्य; रथादवप्लुत्य ततोऽभ्यधावत्
प्रोवाच चैनां वचनं नरेन्द्र; धात्रेयिकामार्ततरस्तदानीम्

MN DUTT: 02-269-010

तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत्
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामन्तितरस्तदानीम्

M. N. Dutt: Then descending from the car and quickly approaching Dhatreyika, who was then greatly stricken with grief, Indrasena, O king, asked her (saying).

BORI CE: 03-253-011

किं रोदिषि त्वं पतिता धरण्यां; किं ते मुखं शुष्यति दीनवर्णम्
कच्चिन्न पापैः सुनृशंसकृद्भिः; प्रमाथिता द्रौपदी राजपुत्री
अनिन्द्यरूपा सुविशालनेत्रा; शरीरतुल्या कुरुपुंगवानाम्

MN DUTT: 02-269-011

किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम्
कच्चिन्न पापैः सुनृशंसकृद्भिः प्रमाथिता द्रौपदी राजपुत्री

M. N. Dutt: "Why do you weep lying down on earth and why is your mouth dried and pale? I hope the princess Draupadi has not been injured by any cruel wretch.

BORI CE: 03-253-012

यद्येव देवी पृथिवीं प्रविष्टा; दिवं प्रपन्नाप्यथ वा समुद्रम्
तस्या गमिष्यन्ति पदं हि पार्था;स्तथा हि संतप्यति धर्मराजः

MN DUTT: 02-269-012

अचिन्त्यरूपा सुविशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम्
यद्येव देवी पृथिवीं प्रविष्टा दिवं प्पपन्नाप्यश्चवा समुद्रम्
तस्या गमिष्यन्ति पदे हि पार्था यथा हि संतप्यति धर्मपुत्रः

M. N. Dutt: She is possessed of incomparable beauty, large eyes and is the second self of every one of those foremost of Kuru race. Dharma's son has grown so anxious that if the princess has entered into the earth or soared into heavens or has gone to the bottom of the deep, he and his brothers will go there in search of her.

Corresponding verse not found in BORI CE

MN DUTT: 02-269-013

को हीदृशानामरिमर्दनानां क्लेशक्षमानामपराजितानाम्
दनुत्तमं रत्नमिव प्रमूढः

M. N. Dutt: Who could that fool be who could carry away the priceless jewel belonging to the powerful and ever victorious sons of Pandu, those repressors of foes, which is dear to them like the very life.

BORI CE: 03-253-013

को हीदृशानामरिमर्दनानां; क्लेशक्षमाणामपराजितानाम्
प्राणैः समामिष्टतमां जिहीर्षे;दनुत्तमं रत्नमिव प्रमूढः
न बुध्यते नाथवतीमिहाद्य; बहिश्चरं हृदयं पाण्डवानाम्

MN DUTT: 02-269-013

को हीदृशानामरिमर्दनानां क्लेशक्षमानामपराजितानाम्
दनुत्तमं रत्नमिव प्रमूढः

MN DUTT: 02-269-014

न बुध्यते नाथवतौमिहाद्य बहिश्चरं हृदयं पाण्डवानाम्
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः

M. N. Dutt: Who could that fool be who could carry away the priceless jewel belonging to the powerful and ever victorious sons of Pandu, those repressors of foes, which is dear to them like the very life. I cannot perceive (any one who could carry her) having (such powerful heroes) as her husband and who is like the walking embodiment of the sons of Pandu. Piercing whose body today, the dreadful and sharpened ends of shafts shall enter the earth?

BORI CE: 03-253-014

कस्याद्य कायं प्रतिभिद्य घोरा; महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः
मा त्वं शुचस्तां प्रति भीरु विद्धि; यथाद्य कृष्णा पुनरेष्यतीति
निहत्य सर्वान्द्विषतः समग्रा;न्पार्थाः समेष्यन्त्यथ याज्ञसेन्या

MN DUTT: 02-269-015

मा त्वं शुचस्तां प्रति भीरु विद्धि यथाद्य कृष्णा पुनरेष्यतीति
निहत्य सर्वान् द्विषतः समग्रान् पार्थाः समेष्यन्त्यथा याज्ञसेन्या

M. N. Dutt: Do not weep for her, O timid girl; know that Krishna shall come back even this very day. Having slain all their enemies the sons of Pritha shall be united with Yajnaseni."

BORI CE: 03-253-015

अथाब्रवीच्चारुमुखं प्रमृज्य; धात्रेयिका सारथिमिन्द्रसेनम्
जयद्रथेनापहृता प्रमथ्य; पञ्चेन्द्रकल्पान्परिभूय कृष्णा

MN DUTT: 02-269-016

अथाब्रवीच्चारु मुखं प्रमृज्य धात्रेयिका सारथिमिन्द्रसेनम्
जयद्रथेनापहृता प्रमथ्य पञ्चेन्द्रकल्पान् परिभूय कृष्णा
तिष्ठन्ति वानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः

M. N. Dutt: Then rubbing her beautiful face Dhatreyika said to the charioteer Indrasena. “Disregarding the five Indra like princess Jayadratha has carried away Krishna by force. The way pursued by him still exists for the broken branches of the trees have not yet disappeared.

BORI CE: 03-253-016

तिष्ठन्ति वर्त्मानि नवान्यमूनि; वृक्षाश्च न म्लान्ति तथैव भग्नाः
आवर्तयध्वं ह्यनुयात शीघ्रं; न दूरयातैव हि राजपुत्री

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-269-017

आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री
संनह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि

M. N. Dutt: Therefore turn your cars and follow her speedily for the princess has not gone far by this time. Taking your handsomely made precious bows and quivers.

BORI CE: 03-253-017

संनह्यध्वं सर्व एवेन्द्रकल्पा; महान्ति चारूणि च दंशनानि
गृह्णीत चापानि महाधनानि; शरांश्च शीघ्रं पदवीं व्रजध्वम्

BORI CE: 03-253-018

पुरा हि निर्भर्त्सनदण्डमोहिता; प्रमूढचित्ता वदनेन शुष्यता
ददाति कस्मैचिदनर्हते तनुं; वराज्यपूर्णामिव भस्मनि स्रुचम्

BORI CE: 03-253-019

पुरा तुषाग्नाविव हूयते हविः; पुरा श्मशाने स्रगिवापविध्यते
पुरा च सोमोऽध्वरगोऽवलिह्यते; शुना यथा विप्रजने प्रमोहिते
महत्यरण्ये मृगयां चरित्वा; पुरा शृगालो नलिनीं विगाहते

MN DUTT: 02-269-017

आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री
संनह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि

MN DUTT: 02-269-018

गृणीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं चरध्वम्
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमोहचित्ता वदनेन शुष्यता
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम्
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते
पुरा च सोमोऽध्वरगोऽवलिाते शुना यथा विप्रजने प्रमोहिते
महत्यरण्ये मृगयां चरित्वा पुरा शृगालो नलिनी विगाहते

M. N. Dutt: Therefore turn your cars and follow her speedily for the princess has not gone far by this time. Taking your handsomely made precious bows and quivers. O warriors gifted with the strength of Indra and highly precious shafts, quickly proceed in quest of her, lest overpowered by ineanness and violence and being beside herself and with a dried mouth, she may give up her person to an unworthy person as the sanctified oblation is thrown into a mass of ashes. Let not the clarified butter be poured into an unigniting fire of paddy chaff and a garland of flowers be thrown into a cremation ground. Let not the Soma juice of a sacrifice be licked up by a dog through the carelessness of the officiating priest. Let not the lily be ruthlessly torn by a jackal walking for its prey in the deep forest.

BORI CE: 03-253-020

मा वः प्रियायाः सुनसं सुलोचनं; चन्द्रप्रभाच्छं वदनं प्रसन्नम्
स्पृश्याच्छुभं कश्चिदकृत्यकारी; श्वा वै पुरोडाशमिवोपयुङ्क्षीत्
एतानि वर्त्मान्यनुयात शीघ्रं; मा वः कालः क्षिप्रमिहात्यगाद्वै

MN DUTT: 02-269-019

मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम्
स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम्
एतानि वान्यनुयात शीनं मा वः कालः क्षिप्रमिहात्यगाद् वै

M. N. Dutt: Let no mean man touch with his lips the brilliant and charming face of your wife, delightful as the rays of the moon, having high nose and beautiful eyes like a dog licking ghee kept in a sacrificial pot. Go speedily by this way and let not time go before you."

BORI CE: 03-253-021

युधिष्ठिर उवाच
भद्रे तूष्णीमास्स्व नियच्छ वाचं; मास्मत्सकाशे परुषाण्यवोचः
राजानो वा यदि वा राजपुत्रा; बलेन मत्ता वञ्चनां प्राप्नुवन्ति

MN DUTT: 02-269-020

युधिष्ठिर उवाच भद्रे प्रतिक्राम नियच्छ वाचं मास्मत्सकाशे परुषाण्यवोचः
राजानो वा यदि वा राजपुत्रा बलेन मत्ता वञ्चनां प्राप्नुवन्ति

M. N. Dutt: Yudhishthira said: Go away, O gentle woman and govern your tongue; kings or princes who are inflated with the possession of power, are sure to come to grief.

BORI CE: 03-253-022

वैशंपायन उवाच
एतावदुक्त्वा प्रययुर्हि शीघ्रं; तान्येव वर्त्मान्यनुवर्तमानाः
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो; ज्यां विक्षिपन्तश्च महाधनुर्भ्यः

MN DUTT: 02-269-021

वैशम्पायन उवाच एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येच वान्यनुवर्तमानाः
मुहुर्महालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्यः

M. N. Dutt: Vaishampayana said : Saying this, they speedily went, wending the way pointed out to them, sighing hot and hard like snakes and twanging their large bows,

BORI CE: 03-253-023

ततोऽपश्यंस्तस्य सैन्यस्य रेणु;मुद्धूतं वै वाजिखुरप्रणुन्नम्
पदातीनां मध्यगतं च धौम्यं; विक्रोशन्तं भीममभिद्रवेति

MN DUTT: 02-269-022

मुद्भूतं वै वाजिखुरप्रणुन्नम्
पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीममभिद्रवेति

M. N. Dutt: Then they saw dust raised by the hoops of the steeds belonging to his (Jayadratha's) soldiers; they saw also Dhaumya in the midst of (his) infantry bewailing and asking Bhima to go quickly.

BORI CE: 03-253-024

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः; सुखं भवानेत्विति राजपुत्राः
श्येना यथैवामिषसंप्रयुक्ता; जवेन तत्सैन्यमथाभ्यधावन्

MN DUTT: 02-269-023

ते सान्त्व्य धौम्यं परिदीनसत्त्वाः सुखं भवानेत्विति राजपुत्राः
श्येना यथैवामिषसम्प्रयुक्ता जवेन तत् सैन्यमथाभ्यधावन्

M. N. Dutt: Then with hearts not depressed the princes, consoling Dhaumya said, "Go back cheerfully', then they rushed furiously towards that army like hawks swooping down on their prey.

BORI CE: 03-253-025

तेषां महेन्द्रोपमविक्रमाणां; संरब्धानां धर्षणाद्याज्ञसेन्याः
क्रोधः प्रजज्वाल जयद्रथं च; दृष्ट्वा प्रियां तस्य रथे स्थितां च

MN DUTT: 02-269-024

तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद् याज्ञसेन्याः
क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च

M. N. Dutt: Endued with the strength of Indra, they had grown furious at the insult offered to Draupadi; but their anger was inflamed (the more) seeing Jayadratha and their sweet heart-seated in his car.

BORI CE: 03-253-026

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं; वृकोदरश्चैव धनंजयश्च
यमौ च राजा च महाधनुर्धरा;स्ततो दिशः संमुमुहुः परेषाम्

MN DUTT: 02-269-025

प्रचुकुशुश्चाप्यथ सिन्धुराज वृकोदरश्चैव धनंजयश्च
स्ततो दिशः सम्मुमुहुः परेषाम्

M. N. Dutt: Vrikodara, Dhananjaya, the twins and the king, those mighty bowmen called out to the king of Sindhu to stop; (at which) the enemies lost all knowledge of directions.

Home | About | Back to Book 03 Contents | ← Chapter 252 | Chapter 254 →