Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 283

BORI CE: 03-283-001

मार्कण्डेय उवाच
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले
कृतपूर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः

MN DUTT: 02-299-001

मार्कण्डेय उवाच तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले
कृतपौर्वाणिकाः सर्वं समेयुस्ते तपोधनाः

M. N. Dutt: Markandeya said : The night having come to a close, when the sun's disc had appeared (on the horizon), all th 'se ascetius, whose only wealth devotion, having performed their mations, congregated (at the asylum of Dyumatsena).

BORI CE: 03-283-002

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः
द्युमत्सेनाय नातृप्यन्कथयन्तः पुनः पुनः

MN DUTT: 02-299-002

तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः
धुमत्सेनाय नातृप्यन् कथयन्तः पुनः पुनः

M. N. Dutt: was Those great sages were never satisfied in relating again and again of the high fortune of Savitri, to Dyumatsena.

BORI CE: 03-283-003

ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप
आचख्युर्निहतं चैव स्वेनामात्येन तं नृपम्

MN DUTT: 02-299-003

ततः प्रकृतयः सर्वाः शाल्वेभ्योऽभ्यागता नृप
आचख्युनिहतं चैव स्वेनामात्येन तं द्विषम्

M. N. Dutt: Then, O king, it so chanced that all the subjects came from Shalva and informed Dyumatsena of the death of his enemy at the hands of his own minister.

BORI CE: 03-283-004

तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्
न्यवेदयन्यथातत्त्वं विद्रुतं च द्विषद्बलम्

BORI CE: 03-283-005

ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति

MN DUTT: 02-299-004

तं मन्त्रिणा हतं श्रुत्वा ससहायं सबान्धवम्
न्यवेदयन् यथावृत्तं विद्रुतं च द्विषद्बलम्
ऐकमत्यं च सर्वस्य जनस्याथ नृपं प्रति
सचक्षुर्वाप्यचक्षुर्वा स नो राजा भवत्विति

M. N. Dutt: And they related to him all that had taken place saying "hearing the death of the usurper together with his friends and allies at the hands of his own minister and of the dispersion of his troops, all the subjects have in one voice declared for you, their legitimate king and they have also said whether you are blind or not you shall be (their) king.

BORI CE: 03-283-006

अनेन निश्चयेनेह वयं प्रस्थापिता नृप
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्

MN DUTT: 02-299-005

अनेन निश्चयेनेह वयं प्रस्थापिता नृप
प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्

M. N. Dutt: O king, we have been dispatched to you on the strength of this determination (on the part of your subjects to install you king). These cars and these four kinds of troops have arrived for you.

BORI CE: 03-283-007

प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्

MN DUTT: 02-299-006

प्रयाहि राजन् भद्रं ते घुष्टस्ते नगरे जयः
अध्यास्स्व चिररात्राय पितृपैतामहं पदम्

M. N. Dutt: (Therefore), O monarch, do set out. May you prosper. Your restoration has been proclaimed in the city. May you for ever occupy the portion filled by your sire and grandsire."

BORI CE: 03-283-008

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्
मूर्धभिः पतिताः सर्वे विस्मयोत्फुल्ललोचनाः

MN DUTT: 02-299-007

चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषान्वितम्
मूर्धा निपतिताः सर्वे विस्मयोत्फुल्ललोचनाः

M. N. Dutt: And seeing the king restored to sight and healthy, they with their eyes expanded in wonder, bowed down their heads to him.

BORI CE: 03-283-009

ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति

MN DUTT: 02-299-008

ततोऽभिवाद्य तान् वृद्धान् द्विजानाश्रमवासिनः
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति

M. N. Dutt: Then the king having greeted all the aged Brahmanas inhabiting the hermitage and in his turn being greeted by them, set out for his capital.

BORI CE: 03-283-010

शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा
नरयुक्तेन यानेन प्रययौ सेनया वृता

MN DUTT: 02-299-009

शैब्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा
नरयुक्तेन यानेन प्रययौ सेनया वृता

M. N. Dutt: And Shaivya together with Savitri surrounded by troops, went in a palanquin, adorned with splendid sheets and carried by men.

BORI CE: 03-283-011

ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्

MN DUTT: 02-299-010

ततोऽभिषिषिचुः प्रीत्या धुमत्सेनं पुरोहिताः
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्

M. N. Dutt: Then the priests joyfully installed Dyumatsena as king and his high-souled son as prince regent.

BORI CE: 03-283-012

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्

MN DUTT: 02-299-011

ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्
तद् वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्

M. N. Dutt: After a long time Savitri was deliver of a hundred heroic and illustrious sons who never retreated from battle.

BORI CE: 03-283-013

भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम्
मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्

MN DUTT: 02-299-012

भ्रातृणां सौदराणां च तथैवास्याभवच्छतम्
मद्राधिपस्याश्वपतेर्मालब्यां सुमहद् बलम्

M. N. Dutt: She had also one hundred highly powerful uterine brothers begotten by Ashvapati, the king of Madra, on Malavi.

BORI CE: 03-283-014

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतम्

MN DUTT: 02-299-013

एवमात्मा पिता माता श्वश्रूः श्वशुर एव च
भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात् समुद्भुतम्

M. N. Dutt: Thus Savitri rescued from misfortune, her own self, her father, mother-in law, father-inlaw and her husband's line.

BORI CE: 03-283-015

तथैवैषापि कल्याणी द्रौपदी शीलसंमता
तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना

MN DUTT: 02-299-014

तथैवैषा हि कल्याणी द्रौपदी शीलसम्मता
तारयिष्यति वः सर्वान् सावित्रीव कुलाङ्गना

M. N. Dutt: Similarly, the auspicious Draupadi of excellent character, will deliver you all from your misfortune as the virtuous Savitri did.

BORI CE: 03-283-016

वैशंपायन उवाच
एवं स पाण्डवस्तेन अनुनीतो महात्मना
विशोको विज्वरो राजन्काम्यके न्यवसत्तदा

MN DUTT: 02-299-015

वैशम्पायन उवाच एवं स पाण्डवस्तेन अनुनीतो महात्मना
विशोको विज्वरो राजन् काम्यके न्यवसत् तदा

M. N. Dutt: Vaishampayana said : Thus, O monarch, instructed by that highsouled one ((Markandeya), the Pandava (Yudhishthira) devoid of grief and affliction continued to dwell in Kamyaka.

Corresponding verse not found in BORI CE

MN DUTT: 02-299-016

यश्चेदं शृणुयाद् भक्त्या सावित्र्याख्यानमुत्तमम्
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयानरः

M. N. Dutt: The man who listens with a devout spirit, to the excellent history of Savitri ever meets with happiness and success and never experiences sorrow.

Home | About | Back to Book 03 Contents | ← Chapter 282 | Chapter 284 →