Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 019

BORI CE: 04-019-001

द्रौपद्युवाच
अहं सैरन्ध्रिवेषेण चरन्ती राजवेश्मनि
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात्

MN DUTT: 03-020-001

द्रौपद्युवाच अहं सैरन्ध्रवेषेण चरन्ती राजवेश्मनि
शौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात्

M. N. Dutt: Draupadi said Alas, on account of that one skilled in gambling I am under Sudeshna's command, dwelling in the palace in the guise of a Sairandhri.

BORI CE: 04-019-002

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप
आसे कालमुपासीना सर्वं दुःखं किलार्तवत्

MN DUTT: 03-020-002

विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप
आत्मकालमुदीक्षन्ती सर्वं दुःखं किलान्तवत्

M. N. Dutt: O repressor of foes, princess as I am, see what pitiful change has come upon me I am living in expectation of a hopeful future, but my misery has reached its extremity.

BORI CE: 04-019-003

अनित्या किल मर्त्यानामर्थसिद्धिर्जयाजयौ
इति कृत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः

MN DUTT: 03-020-003

अनित्या किल मानामर्थसिद्धिर्जयाजयौ
इति कृत्वा प्रतीक्षामि भर्तृणामुदयं पुनः

M. N. Dutt: Accomplishment of purposes and victory and defeat with regard to mortals are of short duration. Thinking this, I am expecting the return of prosperity to my husbands.

Corresponding verse not found in BORI CE

MN DUTT: 03-020-004

चक्रवत्परिवर्तन्ते ह्याश्च व्यसनानि च
इति कृत्वा प्रतीक्षामि भर्तृणामुदयं पुनः

M. N. Dutt: Like a wheel prosperity and adversity revolve. Thinking this, I am expecting the return of prosperity to my husbands.

BORI CE: 04-019-004

य एव हेतुर्भवति पुरुषस्य जयावहः
पराजये च हेतुः स इति च प्रतिपालये

MN DUTT: 03-020-005

य एव हेतुर्भवति पुरुषस्य जयावहः
पराजये च हेतुश्च स इति प्रतिपालये
किं मां न प्रतिजानीषे भीमसेन मृतामिव

M. N. Dutt: That which becomes a cause of a man's victory may become the cause of his defeat as well. I live in that hope.

BORI CE: 04-019-005

दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम्

BORI CE: 04-019-006

न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम्
इति चाप्यागमं भूयो दैवस्य प्रतिपालये

MN DUTT: 03-020-006

दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे
पातयित्वा च पात्यन्ते परैरिति च मे श्रुतम्
न दैवस्यातिभारोऽस्ति न चैवास्यातिवर्तनम्
इति चाप्यागमं भूयो दैवस्य प्रतिपालये

M. N. Dutt: O Bhimasena, why do you not consider me as dead? I am told that persons that give may beg, persons that slaughter may be slaughtered by others, and that persons that ever throw others may be over-thrown by enemies. There is nothing difficult for destiny nor can any one over-rule destiny.

BORI CE: 04-019-007

स्थितं पूर्वं जलं यत्र पुनस्तत्रैव तिष्ठति
इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः

MN DUTT: 03-020-007

स्थितं पूर्वं जलं यत्र पुनस्तत्रैव गच्छति
इति पर्यायमिच्छन्ती प्रतीक्षे उदयं पुनः

M. N. Dutt: It is with this hope, I am expecting the return of favorable fortune; once before where there was water, there comes it back again. Hoping for this change, I am awaiting the return of prosperity.

BORI CE: 04-019-008

दैवेन किल यस्यार्थः सुनीतोऽपि विपद्यते
दैवस्य चागमे यत्नस्तेन कार्यो विजानता

MN DUTT: 03-020-008

दैवेन किल यस्यार्थ: सुनीतोऽपि विपद्यते
दैवस्य चागमे यत्नस्तेन कार्यो विजानता

M. N. Dutt: When a man's business, although brought into a stage of completion, is seen to be endangered then a wise man should strive hard for the getting of good fortune.

BORI CE: 04-019-009

यत्तु मे वचनस्यास्य कथितस्य प्रयोजनम्
पृच्छ मां दुःखितां तत्त्वमपृष्टा वा ब्रवीमि ते

MN DUTT: 03-020-009

यत् तु मे वचनस्यास्य कथितस्य प्रयोजनम्
पृच्छ मां दु:खितां तत्त्वं पृष्टा चात्र ब्रवीमि ते

M. N. Dutt: Immersed as I am in grief, whether you ask me or not I shall tell you in detail, the purpose of these words now spoken by me.

BORI CE: 04-019-010

महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च
इमामवस्थां संप्राप्ता का मदन्या जिजीविषेत्

MN DUTT: 03-020-010

महिषी पाण्डुपुत्राणां दुहिता दुपदस्य च
इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत्

M. N. Dutt: Queen of the sons of Pandu, and daughter of Drupada, who else but me wishes to live, having been reduced to such a plight?

BORI CE: 04-019-011

कुरून्परिभवन्सर्वान्पाञ्चालानपि भारत
पाण्डवेयांश्च संप्राप्तो मम क्लेशो ह्यरिंदम

MN DUTT: 03-020-011

कुरून् परिभवेत् सर्वान् पञ्चालानपि भारत
पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिंदम

M. N. Dutt: () repressor of foes, this my misery surely brings humiliation, O Bharata, on all the Kurus, the Panchalas and the Pandavas.

BORI CE: 04-019-012

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परवीरहन्
एवं समुदिता नारी का न्वन्या दुःखिता भवेत्

MN DUTT: 03-020-012

भ्रातृभिः श्वशुरैः पुत्रैर्बहुभिः परिवारिता
एवं समुदिता नारी का त्वन्या दुःखिता भवेत्

M. N. Dutt: Being surrounded by numerous brothers, father-in-law and sons and thus having ample cause for rejoicing what other woman but myself has become so miserable?

BORI CE: 04-019-013

नूनं हि बालया धातुर्मया वै विप्रियं कृतम्
यस्य प्रसादाद्दुर्नीतं प्राप्तास्मि भरतर्षभ

MN DUTT: 03-020-013

नूनं हि बालया धातुर्मया वै विप्रियं कृतम्
यस्य प्रसादाद् दुर्नीतं प्राप्तास्मि भरतर्षभ

M. N. Dutt: O foremost of the Bharata race, certainly in my childhood I did some wrongful act to Dhata and through his displeasure I have fallen into such a woeful plight.

BORI CE: 04-019-014

वर्णावकाशमपि मे पश्य पाण्डव यादृशम्
यादृशो मे न तत्रासीद्दुःखे परमके तदा

MN DUTT: 03-020-014

वर्णावकाशमपि मे पश्य पाण्डव यादृशम्
तादृशो मे न तत्रासीद् दुःखे परमके तदा

M. N. Dutt: Behold, O son of Pandu, the paleness of my complexion which even in the extremely miserable life in the forest could not come over me.

BORI CE: 04-019-015

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा
साहं दासत्वमापन्ना न शान्तिमवशा लभे

MN DUTT: 03-020-015

त्वमेव भीम जानीषे यन्मे पार्थ सुखं पुरा
साहं दासीत्वमापन्ना न शान्तिमवशा लभे

M. N. Dutt: O Pritha's son, it is you alone that know what happiness had I in my former days, O Bhima; even I, who was thus circumstance, have now sunk in slavery: paralysed in grief I cannot obtain rest.

BORI CE: 04-019-016

नादैविकमिदं मन्ये यत्र पार्थो धनंजयः
भीमधन्वा महाबाहुरास्ते शान्त इवानलः

MN DUTT: 03-020-016

नादैविकमहं मन्ये यत्र पार्थो धनंजयः
भीमधन्वा महाबाहुरास्ते छन्न इवानलः

M. N. Dutt: As the mighty-armed and terrible bowman Dhananjaya, the son of Pritha, lives here, like a fire covered over by ashes, then must I think that all these actions are due to Destiny.

BORI CE: 04-019-017

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः
विनिपातमिमं मन्ये युष्माकमविचिन्तितम्

MN DUTT: 03-020-017

अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः
विनिपातमिमं मन्ये युष्माकं ह्यविचिन्तिततम्

M. N. Dutt: O son of Pritha, it is not possible for people to understand the destiny of creatures. Therefore this your downfall, I think, could not have been thwarted by fore-thought.

BORI CE: 04-019-018

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा
सा प्रेक्षे मुखमन्यासामवराणां वरा सती

MN DUTT: 03-020-018

यस्या मम मुखप्रेक्षा यूयमिन्द्रसमाः सदा
सा प्रेक्षे मुखमन्यासामवराणां वरा सती

M. N. Dutt: Alas, she who has you all resembling Indra always to look after her comforts, even that one, who is so chaste and bears so lofty a station in life, is ministering to the comforts of others who are far below in rank to her.

BORI CE: 04-019-019

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा
युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम्

MN DUTT: 03-020-019

पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा
युष्मासु ध्रियमाणेषु पश्य कालस्य पर्ययम्

M. N. Dutt: Though all of you are alive, behold O Pandava, my plight. It is such as is quite undeserving of me. Lo! how times change.

BORI CE: 04-019-020

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी
आसीत्साद्य सुदेष्णाया भीताहं वशवर्तिनी

MN DUTT: 03-020-020

यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी
आसीत् साद्य सुदेष्णाया भीताहं वशवर्तिनी

M. N. Dutt: Alas! she, who had the entire earth as far as the verge of the sea under her command, is now living in fear of Sudeshna and in subjugation to her. a

BORI CE: 04-019-021

यस्याः पुरःसरा आसन्पृष्ठतश्चानुगामिनः
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी
इदं तु दुःखं कौन्तेय ममासह्यं निबोध तत्

MN DUTT: 03-020-021

यस्याः पुरःसरा आसन् पृष्ठतश्चानुगामिनः
साहमद्य सुदेष्णायाः पुरः पश्चाच्च गामिनी
इदं तु दुःखं कौन्तेय ममासा निबोध तत्

M. N. Dutt: Even she, who had number of dependents to walk both in van and rear, is now walking before and behind Sudeshna. O Kunti's son, listen to another grief of mine; it is unbearable to me.

BORI CE: 04-019-022

या न जातु स्वयं पिंषे गात्रोद्वर्तनमात्मनः
अन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम्
पश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा

MN DUTT: 03-020-022

या न जातु स्वयं पिंपे गात्रोद्वर्तनमात्मनः
अन्यत्र कुन्त्या भद्रं ते सा पिनष्यद्य चन्दनम्

M. N. Dutt: Even she, who had never pounded unguents for herself except for Kunti, has been now pounding the sandal (for others) O! let good betide you.

BORI CE: 04-019-023

वैशंपायन उवाच
इत्यस्य दर्शयामास किणबद्धौ करावुभौ

MN DUTT: 03-020-023

पश्य कौन्तेय पाणी मे नैवाभूतां हि यौ पुरा
इत्यस्य दर्शयामास किणवन्तौ करावुभौ

M. N. Dutt: O Kunti's son, behold these hands of mine, they were not so before.” Saying this she showed both of her hands marked with corns.

BORI CE: 04-019-024

द्रौपद्युवाच
बिभेमि कुन्त्या या नाहं युष्माकं वा कदाचन
साद्याग्रतो विराटस्य भीता तिष्ठामि किंकरी

MN DUTT: 03-020-024

विभेमि कुन्त्या या नाहं युष्माकं वा कदाचन
साद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी

M. N. Dutt: Even that one, who had never feared Kunti nor any of you, now stays a slave in fear before Virata,

BORI CE: 04-019-025

किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा
नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते

MN DUTT: 03-020-025

किं नु वक्ष्यति सम्राण्मां वर्णकः सुकृतो न वा
नान्यपिष्टं हि मत्स्यस्य चन्दनं किल रोचते

M. N. Dutt: (Always do I remain in fear thinking) what the king of kings will say to me as about the unguents if they are not well pounded; because the king of the Matsya's does not like the sandal pounded by others.

BORI CE: 04-019-026

वैशंपायन उवाच
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी
रुरोद शनकैः कृष्णा भीमसेनमुदीक्षती

MN DUTT: 03-020-026

वैशम्पायन उवाच सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी
सरोद् शनकैः कृष्णा भीमसेनमुदीक्षती

M. N. Dutt: Vaishampayana said Narrating her woes to Bhimasena, O Bharata, the lady Krishna wept silently with her glance fixed on Bhimasena.

BORI CE: 04-019-027

सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः
हृदयं भीमसेनस्य घट्टयन्तीदमब्रवीत्

MN DUTT: 03-020-027

सा वाष्पकलया वाचा निःश्वसन्ती पुनः पुनः
हृदयं भीमसेनस्य घयन्तीदमब्रवीत्

M. N. Dutt: She, with words tremulous with tears, and sighing repeatedly addressed Bhimasena thus powerfully moving his heart.

BORI CE: 04-019-028

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा
अभाग्या यत्तु जीवामि मर्तव्ये सति पाण्डव

MN DUTT: 03-020-028

नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा
अभाग्या यत्र जीवामि कर्तव्ये सति पाण्डव

M. N. Dutt: O Bhima, surely had I committed many sinful acts to gods in my former days. Unfortunate as I am, I am still alive, my death is preferable to me, O Pandava.

BORI CE: 04-019-029

ततस्तस्याः करौ शूनौ किणबद्धौ वृकोदरः
मुखमानीय वेपन्त्या रुरोद परवीरहा

MN DUTT: 03-020-029

वैशम्पायन उवाच ततस्तस्याः करौ सूक्ष्मौ किणबद्धौ वृकोदरः
मुखमानीय वै पल्या रुरोद परवीरहा

M. N. Dutt: Then Vrikodara the slayer of hostile heroes, covering his face with the delicate hands of his wife, marked with scars, began to weep.

BORI CE: 04-019-030

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्
ततः परमदुःखार्त इदं वचनमब्रवीत्

MN DUTT: 03-020-030

तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्
ततः परमदुःखार्त इदं वचनमब्रवीत्

M. N. Dutt: The powerful son of Kunti, having held both of her hands in his own, began to shed tears, and stricken with great woe spoke the following.

Home | About | Back to Book 04 Contents | ← Chapter 18 | Chapter 20 →