Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 029

BORI CE: 04-029-001

वैशंपायन उवाच
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः
प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम्

BORI CE: 04-029-002

असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह
सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः

MN DUTT: 03-030-001

वैशम्पायन उवाच अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः
प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली
असकृनिकृताः पूर्वं मत्स्यशाल्वेयकैः प्रभो
सूतेनैव च मत्स्यस्य कीचकेन पुनः पुनः

M. N. Dutt: Vaishampayana said Vanquished repeatedly by the Matsya king's charioteer, Kichaka, backed by other Matsya's, the powerful king of Trigartas, Susharma, owning many cars, gave vent to the following words at the opportune moment.

BORI CE: 04-029-003

बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत

MN DUTT: 03-030-002

बाधितो बन्धुभिः सार्धं बलाद् बलवता विभो
स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत

M. N. Dutt: O King of the powerful, being forcibly defeated along with his relatives, he, looking askance at Karna, said to Duryodhana.

BORI CE: 04-029-004

असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा
प्रणेता कीचकश्चास्य बलवानभवत्पुरा

MN DUTT: 03-030-003

असकृन्मत्स्यराज्ञा मे राष्ट्र बाधितमोजसा
प्रणेता कीचकस्तस्य बलवानभवत् पुरा

M. N. Dutt: My kingdom has been again and again forcibly invaded by the king of Matsya's. Formerly the mighty Kichaka was his general.

BORI CE: 04-029-005

क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः
निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान्

MN DUTT: 03-030-004

क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः
निहतः स तु गन्धर्वैः पापकर्मा नृशंसवान्

M. N. Dutt: Crooked, wrathful, wicked-minded, having his powers kuown all over the world, that crucl and vicious one has been slain by the Gandharvas.

BORI CE: 04-029-006

तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः
भविष्यति निरुत्साहो विराट इति मे मतिः

MN DUTT: 03-030-005

तस्मिन् विनिहते राजा हतदर्पो निराश्रयः
भविष्यति निरुत्साहो विराट इति मे पतिः

M. N. Dutt: He being slain, the king Virata, me-thinks, shorn of pride an refugc, will lose energy.

BORI CE: 04-029-007

तत्र यात्रा मम मता यदि ते रोचतेऽनघ
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः

MN DUTT: 03-030-006

तत्र यात्रा मम मता यदि ते रोचतेऽनघ
कौरवाणां च सर्वेषां कर्णस्य च महात्मनः

M. N. Dutt: I think, O sinless one, we should go there, if it pleases you as well as all the Kauravas and the high-souled Karna.

BORI CE: 04-029-008

एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम्
राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम्

MN DUTT: 03-030-007

एतत् प्राप्तमहं मन्ये कार्यमात्ययिकं हि नः
राष्ट्रं तस्याभियास्यामो बहुधान्यसमाकुलम्

M. N. Dutt: I consider, this accident, which has occurred, as favorable to us. Let us all go to his kingdom abounding in corn.

BORI CE: 04-029-009

आददामोऽस्य रत्नानि विविधानि वसूनि च
ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः

MN DUTT: 03-030-008

आददामोऽस्य रत्नानि विविधानि वसूनि च
ग्रामान राष्ट्राणि वा तस्य हरिष्यामो विभागशः

M. N. Dutt: We will all take his various jewels and wealth and divide amongst ourselves his villages and provinces.

BORI CE: 04-029-010

अथ वा गोसहस्राणि बहूनि च शुभानि च
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात्

MN DUTT: 03-030-009

अथवा गोसहस्राणि शुभानि च बहूनि च
विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात्

M. N. Dutt: Invading his city by force we shall carry away his thousands of excellent kine of varicus kinds.

BORI CE: 04-029-011

कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते
गास्तस्यापहरामाशु सह सर्वैः सुसंहताः

MN DUTT: 03-030-010

कौरवैः सह संगत्य त्रिगर्तेश्च विशाम्पते
गास्तस्यापहरामोऽद्य सर्वेश्चैव सुसंहताः

M. N. Dutt: O emperor, uniting the Kaurava army with Trigarta, we will today carry away his collections of kine with all.

BORI CE: 04-029-012

संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्
हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे

MN DUTT: 03-030-011

निबनीमोऽस्य पौरुषम्
हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे

M. N. Dutt: Arranging our army we shall destroy his manliness; or completely destroying his army we shall bring him under our subjection.

BORI CE: 04-029-013

तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्
भवतो बलवृद्धिश्च भविष्यति न संशयः

MN DUTT: 03-030-012

तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्
भवतां बलवृद्धिश्च भविष्यति न संशयः

M. N. Dutt: Having brought him under our control by lawful means we shall live happily in our kingdom and undoubtedly your power shall increase.

BORI CE: 04-029-014

तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत्
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः

MN DUTT: 03-030-013

तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत्
सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः

M. N. Dutt: Hearing those words Karna said to the king Susharman has spoken well; it is a good opportunity and is likely to be beneficial to us.

BORI CE: 04-029-015

तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम्
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ

MN DUTT: 03-030-014

तस्मात् क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम्
विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ

M. N. Dutt: If you like, O sinless one, we shall speedily issue out by collecting our forces and arranging them in divisions.

BORI CE: 04-029-016

प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः
आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा

MN DUTT: 03-030-015

प्राज्ञो वा कुरुवृद्धोऽयं सर्वेषां नः पितामहः
आचार्यश्च यथा द्रोणः कृपः शारद्वतस्तथा
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्

M. N. Dutt: Or so arrange the expedition, as is liked by Sharadvata's son Kripa, the preceptor Drona and the wise and the aged grand-father of the Kurus; O king of the earth, consulting with each other we shall speedily start to gainour end.

BORI CE: 04-029-017

मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्
संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-030-016

सम्मन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः

M. N. Dutt: What business have we with the Pandavas who have been shorn of wealth, army and manliness. They have either gone away for good or repaired to the abode of Yama.

BORI CE: 04-029-018

किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः
अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम्

BORI CE: 04-029-019

यामो राजन्ननुद्विग्ना विराटविषयं वयम्
आदास्यामो हि गास्तस्य विविधानि वसूनि च

MN DUTT: 03-030-016

सम्मन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः

MN DUTT: 03-030-017

अत्यन्तं वा प्रणष्टास्ते प्राप्ता वापि यमक्षयम्
यामो राजन् निरुद्विग्ना विराटनगरं वयम्
आदास्यामो हि गास्तस्य विविधानि वसूनि च

M. N. Dutt: What business have we with the Pandavas who have been shorn of wealth, army and manliness. They have either gone away for good or repaired to the abode of Yama. Shorn of anxiety, O king, we will repair to the city of Virata and bring his kine and diverse wealth.

BORI CE: 04-029-020

ततो दुर्योधनो राजा वाक्यमादाय तस्य तत्
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्

BORI CE: 04-029-021

शासने नित्यसंयुक्तं दुःशासनमनन्तरम्
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्

MN DUTT: 03-030-018

वैशम्पायन उवाच ततो दुर्योधनो राजा वाक्यमादाय तस्य तत्
वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत् स्वयम्
शासने नित्यसंयुक्तं दुःशासनमनन्तरम्
सह वृद्धस्तु सम्मन्त्र्य क्षिप्रं योजय वाहिनीम्

M. N. Dutt: Vaishampayana said Thereupon accepting the words of Karna, the son of Vikartana, the king Duryodhana, himself speedily commanded Dushasana, born immediately after him, and always obeying his behest: “Consulting with our elders, arrange our army without any delay."

BORI CE: 04-029-022

यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः

MN DUTT: 03-030-019

ते यथोद्देशं च गच्छामः सहितास्तत्र कौरवैः
सुशर्मा च यथोद्दिष्टं देशं यातु महारथः

M. N. Dutt: We, with all the Kauravas will go to the place, appointed. Let the mighty car-warrior Susharma also go as commanded.

BORI CE: 04-029-023

त्रिगर्तैः सहितो राजा समग्रबलवाहनः
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति

MN DUTT: 03-030-020

त्रिगर्तेः सहितो राजा समग्रबलवानहः
प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति

M. N. Dutt: Accompanied by Trigartas and the entire army and conveyances to the kingdom of Matsya concealing his intention.

BORI CE: 04-029-024

जघन्यतो वयं तत्र यास्यामो दिवसान्तरम्
विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः

MN DUTT: 03-030-021

जघन्यतो वयं तत्र यास्यामो दिवसान्तरे! विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः

M. N. Dutt: Following them, we will start the next day, well-prepared, for the prosperous territory of the king of Matsya's.

BORI CE: 04-029-025

ते यात्वा सहसा तत्र विराटनगरं प्रति
क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम्

MN DUTT: 03-030-022

यान्तु सहितास्तत्र विराटनगरं प्रति
क्षिप्रं गोपान् समासाद्य गृह्णन्तु विपुलं धनम्

M. N. Dutt: Let them with (Trigarta) go to the city of Virata and securing speedily his kine, let them take his immense wealth.

BORI CE: 04-029-026

गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च
वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम्

MN DUTT: 03-030-023

गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च
वयमप्यनुगृहीमो द्विधा कृत्वा वरूथिनीम्

M. N. Dutt: Going there in two detachments we will also take his thousand excellent kine endued with all qualities.

BORI CE: 04-029-027

स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः
आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-029-028

अपरं दिवसं सर्वे राजन्संभूय कौरवाः
अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः

MN DUTT: 03-030-024

वैशम्पायन उवाच ते स्म गत्वा यथोद्दिष्टां दिशं वह्वेर्महीपते
संनद्धा रथिनः सर्वे सपदाता बलोत्कटाः
प्रति वैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः
आदातुं गा: सुशर्माथ कृष्णपक्षस्य सप्तमीम्
अपरे दिवसे सर्वे राजन् सम्भूय कौरवाः
अष्टम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः

M. N. Dutt: king, those heroes, Trigartas, accompanied by their terribly powerful infantry, proceeded towards the south east। wishing to fight with Virata in order to take possession of his kine. Susharma also started on the dark half of the month. Then on the day following the Kauravas, accompanied by their army, began to seize kine by thousands.

Home | About | Back to Book 04 Contents | ← Chapter 28 | Chapter 30 →