Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 025

BORI CE: 05-025-001

युधिष्ठिर उवाच
समागताः पाण्डवाः सृञ्जयाश्च; जनार्दनो युयुधानो विराटः
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे ब्रूहि तत्सूतपुत्र

MN DUTT: 03-097-001

युधिष्ठिर उवाच समागताः पाण्डवाः सुंजयाश्च जनार्दनो युयुधानो विराटः
यत् ते वाक्यं धृतराष्ट्रानुशिष्टं गावल्गणे ब्रूहि तत् सूतपुत्र

M. N. Dutt: Yudhishthira said Here are assembled the sons of Pandu, the Srinjayas, Yudhishthira, Virata; speak the words, you have been instructed to say by Dhritarashtra, O son of Gavalgana, O son of Suta.

BORI CE: 05-025-002

संजय उवाच
अजातशत्रुं च वृकोदरं च; धनंजयं माद्रवतीसुतौ च
आमन्त्रये वासुदेवं च शौरिं; युयुधानं चेकितानं विराटम्

MN DUTT: 03-097-002

संजय उवाच अजातशत्रु च वृकोदरं च धनंजय माद्रवतीसुतौ च
आमन्त्रये वासुदेवं च शौरिं युयुधान् चेकितान विराटम्

M. N. Dutt: Sanjaya said I make my obeisance to him who has created no enemies, to Vrikodara, Dhananjaya and the two sons of the king of Madri and also the son of Shura, the son of Vasudeva, Yuyudhana, Chekitana and Virata,

BORI CE: 05-025-003

पाञ्चालानामधिपं चैव वृद्धं; धृष्टद्युम्नं पार्षतं याज्ञसेनिम्
सर्वे वाचं शृणुतेमां मदीयां; वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्

MN DUTT: 03-097-003

पञ्चालानामधिपं चैव वृद्धं धृष्टद्युम्नं पार्ष याज्ञसेनिम्
सर्वे वाचं शृणुतेमा मदीयां वक्ष्यामि यां भूतिमिच्छन् कुरूणाम्

M. N. Dutt: And also to the aged lord of the people of Panchala, Dhrishtadyumna the son of Prishata and Yagaseni. All of you listen to these words which I speak, being desirous of the welfare of the Kurus.

BORI CE: 05-025-004

शमं राजा धृतराष्ट्रोऽभिनन्द;न्नयोजयत्त्वरमाणो रथं मे
सभ्रातृपुत्रस्वजनस्य राज्ञ;स्तद्रोचतां पाण्डवानां शमोऽस्तु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-097-004

नयोजयत् त्वरमाणो रथं मे
स्तद् रोचतां पाण्डवानां शमोऽस्तु

M. N. Dutt: King Dhritarashtra had my car speedily got ready for he welcomed the chance of peace. Therefore may the king, with his brothers, sons and friends, find these words acceptable to them. Let there be peace.

BORI CE: 05-025-005

सर्वैर्धर्मैः समुपेताः स्थ पार्थाः; प्रस्थानेन मार्दवेनार्जवेन
जाताः कुले अनृशंसा वदान्या; ह्रीनिषेधाः कर्मणां निश्चयज्ञाः

MN DUTT: 03-097-005

सर्वैर्धर्मः समुपेतास्तु पार्थाः संस्थानेन मार्दवेनार्जवेन
जाताः कुले ह्यनृशंसा वदान्या ह्रीनिषेवाः कर्मणां निश्चयज्ञाः

M. N. Dutt: With all virtues are the sons of Pritha endued, with steadiness, with mildness and with frankness. They are born in a good family, the reverse of cruel and generous, they avoid all deeds that one, should be ashamed of and know for certainly the nature of each deed.

BORI CE: 05-025-006

न युज्यते कर्म युष्मासु हीनं; सत्त्वं हि वस्तादृशं भीमसेनाः
उद्भासते ह्यञ्जनबिन्दुवत्त;च्छुक्ले वस्त्रे यद्भवेत्किल्बिषं वः

MN DUTT: 03-097-006

न युज्यते कर्म युष्मासु हीनं सत्त्वं हि वस्तादृशं भीमसेनाः
उद्भासते ह्यञ्जनबिन्दवक्त च्छुभ्र वस्त्रे यद् भवेत् किल्बिषं वः

M. N. Dutt: A mean act does not befit you for you are noble-minded and have a terrible army. If you act mean, it will get undue preponderance as does a black spot on a white cloth.

BORI CE: 05-025-007

सर्वक्षयो दृश्यते यत्र कृत्स्नः; पापोदयो निरयोऽभावसंस्थः
कस्तत्कुर्याज्जातु कर्म प्रजान;न्पराजयो यत्र समो जयश्च

MN DUTT: 03-097-007

सर्वक्षयो दृश्यते यत्र कृत्स्नः पापोदयो निरयोऽभावसंस्थः
कस्तत्र् कुर्याज्जातु कर्म प्रजानन् पराजयो यत्र समो जयश्च

M. N. Dutt: An act which on the very face of it will cause destruction to all and which is sinful and leading to hell, who will do such an act consciously, an act which gives the same result in case of victory and defeat alike.

BORI CE: 05-025-008

ते वै धन्या यैः कृतं ज्ञातिकार्यं; ये वः पुत्राः सुहृदो बान्धवाश्च
उपक्रुष्टं जीवितं संत्यजेयु;स्ततः कुरूणां नियतो वै भवः स्यात्

MN DUTT: 03-097-008

ते वै धन्या यैः कृतं ज्ञातिकार्य ते वै पुत्राः सुहृदो बान्धवाश्च
र्यतः कुरूणां नियतो वैभव: स्यात्

M. N. Dutt: Blessed are they who promote the interests of their cousins. They are the sons, friends and well-wishers indeed (of the Kurus) who, in order that prosperity may ever attend the Kurus, would sacrifice their life which is of small value.

BORI CE: 05-025-009

ते चेत्कुरूननुशास्य स्थ पार्था; निनीय सर्वान्द्विषतो निगृह्य
समं वस्तज्जीवितं मृत्युना स्या;द्यज्जीवध्वं ज्ञातिवधे न साधु

MN DUTT: 03-097-009

ते चेत् कुरूननुशिष्याथ पार्था निर्णीय सर्वान् द्विषतो निगृह्य
समं वस्तज्जीवितं मृत्युना स्याद् यज्जीवध्वं ज्ञातिवधे न साधु

M. N. Dutt: If after subjugating the Kurus, O you sons of Pritha and defeating all, you destroy those who despise you, then the succeeding portion of your life will be equal to death, since what is life after killing all your all your cousins?

BORI CE: 05-025-010

को ह्येव युष्मान्सह केशवेन; सचेकितानान्पार्षतबाहुगुप्तान्
ससात्यकीन्विषहेत प्रजेतुं; लब्ध्वापि देवान्सचिवान्सहेन्द्रान्

MN DUTT: 03-097-010

को ह्येव युष्मान् सह केशवेन सचेकितानान् पार्षतबाहुगुप्तान्
ससात्यकीन् विषहेत प्रजेतुं लध्वाऽपि देवान् सचिवान् सहेन्द्रान्

M. N. Dutt: Who is capable of withstanding you who are assisted by Keshava, Chekitana and Satyaki and protected by the arms of the son of Prishata even after getting Indra and all his divine followers on his side.

BORI CE: 05-025-011

को वा कुरून्द्रोणभीष्माभिगुप्ता;नश्वत्थाम्ना शल्यकृपादिभिश्च
रणे प्रसोढुं विषहेत राज;न्राधेयगुप्तान्सह भूमिपालैः

MN DUTT: 03-097-011

नश्वत्थाम्ना शल्यकृपादिभिश्च
रणे विजेतुं विषहेत राजन् राधेयगुप्तान् सह भूमिपालैः

M. N. Dutt: Who, on the other hand, can withstand with a view to conquer in battle, the Kurus, who are protected by Drona, Bhishma, Ashvathama, Shalya, Kripa and others and also protected by the son of Radha along with other kings.

BORI CE: 05-025-012

महद्बलं धार्तराष्ट्रस्य राज्ञः; को वै शक्तो हन्तुमक्षीयमाणः
सोऽहं जये चैव पराजये च; निःश्रेयसं नाधिगच्छामि किंचित्

MN DUTT: 03-097-012

महद् बलं धार्तराष्ट्रस्य राज्ञः को वै शक्तो हन्तुमक्षीयमाणः
सोऽहं जये चैव पराजये च निःश्रेयसं नाधिगच्छामि किञ्चित्

M. N. Dutt: Who is capable of staying, without any loss to his own army, the large force of the royal son of Dhritarashtra? Therefore do I see not the slightest good in either victory or defeat.

BORI CE: 05-025-013

कथं हि नीचा इव दौष्कुलेया; निर्धर्मार्थं कर्म कुर्युश्च पार्थाः
सोऽहं प्रसाद्य प्रणतो वासुदेवं; पाञ्चालानामधिपं चैव वृद्धम्

MN DUTT: 03-097-013

कथं हि नीचा इव दौष्कुलेया निर्धर्मार्थं कर्म कुर्युश्च पार्थाः
सोऽहं प्रसाद्य प्रणतो वासुदेवं पञ्चालानामधिपं चैव वृद्धम्

M. N. Dutt: Why should the sons of Pritha do an wicked act like mean people and those born in low families? Therefore having approached you, do I bow to the son of Vasudeva and the aged lord of the people of Panchala.

BORI CE: 05-025-014

कृताञ्जलिः शरणं वः प्रपद्ये; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्
न ह्येव ते वचनं वासुदेवो; धनंजयो वा जातु किंचिन्न कुर्यात्

MN DUTT: 03-097-014

कृताञ्जलिः शरणं वः प्रपद्ये कथं स्वस्ति स्यात् कुरुसंजयानाम्
न ह्येवमेवं वचनं वासुदेवो धनंजयो वा जातु किंचिन्न कुर्यात्

M. N. Dutt: With hands clasped, do I throw myself under your protection so that it may go well with the Kurus and the Srinjayas. Why should not the son of Vasudeva and Dhananjaya act in the manner indicated by me?

BORI CE: 05-025-015

प्राणानादौ याच्यमानः कुतोऽन्य;देतद्विद्वन्साधनार्थं ब्रवीमि
एतद्राज्ञो भीष्मपुरोगमस्य; मतं यद्वः शान्तिरिहोत्तमा स्यात्

MN DUTT: 03-097-015

देतद् विद्वन् साधनार्थं ब्रवीमि
एतद् राज्ञो भीष्मपुरोगमस्य मतं यद् वः शान्तिरिहोत्तमा स्यात्

M. N. Dutt: If so requested they would give away their lives; why should not they do this which is, I say, O learned man, for the preservation of others.

Home | About | Back to Book 05 Contents | ← Chapter 24 | Chapter 26 →