Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 046

BORI CE: 05-046-001

वैशंपायन उवाच
एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी

MN DUTT: 03-119-001

वैसम्पायन उवाच एवं सनत्सुजातेन विदुरेण च धीमता
साधु कथयतो राज्ञः सा व्यतीयाय शर्वरी

M. N. Dutt: Vaishampayana said In this way discoursing with Sanat-Sujata and wise Vidura, the king passed that night.

BORI CE: 05-046-002

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया

MN DUTT: 03-119-002

तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते
सभामाविविशुहृष्टाः सूतस्योपदिदृक्षया

M. N. Dutt: That night having passed away, all the kings entered the Council Chamber with glad hearts with the desire of seeing the Suta.

BORI CE: 05-046-003

शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्

MN DUTT: 03-119-003

शुश्रुषमाणाः पार्थानां वाचो धर्मार्थसंहिताः
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्

M. N. Dutt: Desirous of hearing the message of those sons of Pritha, full of virtue and worldly benefit, all with Dhritarashtra at their head went to the blessed Council Chamber.

BORI CE: 05-046-004

सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्
चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा

MN DUTT: 03-119-004

सुधावदातां विस्तीर्णा कनकाजिरभूषिताम्
चन्द्रप्रभां सुरुचिरां सिक्तां चन्दनवारिणा

M. N. Dutt: Of a bright whit and large area and adorned with a golden floor it was beautiful as the moon and wet with sandal water.

BORI CE: 05-046-005

रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः

MN DUTT: 03-119-005

रुचिरैरासनैस्तीर्णां काञ्चनैरवैरपि
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः

M. N. Dutt: It was covered over with handsome seats made of gold and of wood and of marble and of ivory, having excellent covers.

BORI CE: 05-046-006

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः

BORI CE: 05-046-007

विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम्

MN DUTT: 03-119-006

भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्निकः
विदुरच महाप्राज्ञो युयुत्सुश्च महारथः
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ
धृतराष्ट्रं पुरस्कृत्य विविशुस्ता सभां शुभाम्

M. N. Dutt: Bhishma, Drona, Kripa, Shalya, Kritavarman, Jayadratha, Ashvathama, Vikarna, Somadatta, Balhika, Vidura of great wisdom and Yuyutsu of great prowess, all these heroes and rulers of the earth, O bull among the race of Bharata, keeping Dhritarashtra in the front entered that blessed Council Chamber.

BORI CE: 05-046-008

दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः

BORI CE: 05-046-009

कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा

MN DUTT: 03-119-007

दुःशासनश्चित्रसेन: शकुनिश्चापि सौबलः
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्
विविशुस्तां सभां राजन् सुराः शक्रसदो यथा

M. N. Dutt: As also did Dushasana, Shakuni and Saubala. Durmukha, Dussaha, Karna, Uluka, Vivingshati having placed Duryodhana, the wrathful king of the Kurus, in the front, entered that Council, O king, like the gods forming the train of Shakra.

BORI CE: 05-046-010

आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः
शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा

MN DUTT: 03-119-008

आविशद्भिस्तदा राजन्शूरैः परिघबाहुभिः
शुशुभे सा सभा राजन् सिंहैरिव गिरेर्गुहा

M. N. Dutt: At the time, O king, filled with those heroes, having arms like iron maces, that Council Chamber, O king, appeared like a den filled with lion.

BORI CE: 05-046-011

ते प्रविश्य महेष्वासाः सभां समितिशोभनाः
आसनानि महार्हाणि भेजिरे सूर्यवर्चसः

MN DUTT: 03-119-009

ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः

M. N. Dutt: All those mighty bowmen of great prowess having entered the hall, those of the effulgence of the sun seated themselves on the variegated seats.

BORI CE: 05-046-012

आसनस्थेषु सर्वेषु तेषु राजसु भारत
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम्

BORI CE: 05-046-013

अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति
दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः

MN DUTT: 03-119-010

आसनस्थेषु सर्वेषु तेषु राजसु भारत
द्वा:स्थो निवेदयामास सूतपुत्रमुपस्थितम्
अयं स रथ आयाति योऽयासीत् पाण्डवान् प्रति
दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः

M. N. Dutt: And to all those kings, seated on their seats, O Bharata, the gate-keeper (thus) submitted for their information, the presence of the Suta's son. Here comes he with his car who was sent to the sons of Pandu. Our messenger has returned speedily by the aid of horses of Sindhu species, which are good barriers of loads.

BORI CE: 05-046-014

उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः

MN DUTT: 03-119-011

उपेयाय स तु क्षिप्रं रथात् प्रस्कन्द्य कुण्डली
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः

M. N. Dutt: Coming to that place quickly and dismounting from the chariot the one having earrings entered the Council Chamber full of great-souled rulers of the earth.

BORI CE: 05-046-015

संजय उवाच
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः

MN DUTT: 03-119-012

संजय उवाच प्राप्तोऽस्मि पाण्डवान् गत्वा तं विजानीत कौरवाः
यथावयः कुरून् सर्वान् प्रतिनन्दन्ति पाण्डवाः

M. N. Dutt: Sanjaya said Having gone to the Pandavas, I am returned; know you this, O sons of Kuru. The Pandus salute all the sons of Kurus, each according to his age.

BORI CE: 05-046-016

अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्
यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः

MN DUTT: 03-119-013

अभिवादयन्ति वृद्धाश्च वयस्यांश्च वयस्यवत्
यूनश्चाभ्यवदन् पार्थाः प्रतिपूज्य यथावयः

M. N. Dutt: They pay their respects to the old and present suitable greetings to those of their age and also to those their younger. In fact, the sons Pritha present suitable greetings to all according to their respective ages.

BORI CE: 05-046-017

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः
अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः

MN DUTT: 03-119-014

यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः
अब्रुवं पाण्डवान् गत्वा तन्निबोधत पार्थिवाः

M. N. Dutt: What I, instructed by Dhritarashtra before having gone there from hence said to the sons Pandu, listen to that, O rulers.

Home | About | Back to Book 05 Contents | ← Chapter 45 | Chapter 47 →