Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 092

BORI CE: 05-092-001

वैशंपायन उवाच
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा
शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी

MN DUTT: 03-164-001

वैशम्पायन उवाच तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी

M. N. Dutt: Vaishampayana said The two wise men talking together in this way spent that night which was beautiful and lit by stars.

BORI CE: 05-092-002

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः
शृण्वतो विविधा वाचो विदुरस्य महात्मनः

BORI CE: 05-092-003

कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी

MN DUTT: 03-164-002

धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः
शृण्वतो विविधा वाचो विदुरस्य महात्मनः
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः
अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी

M. N. Dutt: That night passed away against the wishes of Krishna and Vidura, who was listening to the discourses on diverse subjects conducive to religious merit and earthly profit and conveyed in rhythmical language from Krishna and of Krishna of immeasurable prowess listening to similar discourse from high-souled Vidura.

BORI CE: 05-092-004

ततस्तु स्वरसंपन्ना बहवः सूतमागधाः
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्

MN DUTT: 03-164-003

ततस्तु स्वसम्पन्ना बहवः सूतमागधाः
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन्

M. N. Dutt: Then (at the break of day) many professional bards and singers having a good voice awakened Krishna with the sound of conches and cymbals.

BORI CE: 05-092-005

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः

MN DUTT: 03-164-004

तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम्
सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः

M. N. Dutt: Janardana, that scion of the Dasharha race, that best among the Satvatas, then performed all the necessary rites of the morning.

BORI CE: 05-092-006

कृतोदकार्यजप्यः स हुताग्निः समलंकृतः
तत आदित्यमुद्यन्तमुपातिष्ठत माधवः

MN DUTT: 03-164-005

कृतोदकानुजप्यः स हुताग्नि: समलंकृतः
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः

M. N. Dutt: Having performed his ablutions, having repeated the usual incantations to the god of fire and having donned his attire and ornaments, Madhava worshipped the rising sun.

BORI CE: 05-092-007

अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्

BORI CE: 05-092-008

आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम्
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान्

BORI CE: 05-092-009

त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना

MN DUTT: 03-164-006

अथ दुर्योधनः कृष्ण शकुनिश्चापि सौबलः
संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम्
आचक्षेतां तु कृष्णस्य धृतराष्ट्र सभागतम्
कुरूंश्च भीष्मप्रमुखान् राज्ञः सर्वाश्च पार्थिवान्
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः
तावभ्यनन्दद् गोविन्दः साम्ना परमवल्गुना

M. N. Dutt: Duryodhana and Shakuni the son of Subala coming to Krishna, that scion of the Dasharha race and who had never met with a defeat, while he was yet performing his morning devotions, said to him-"King Dhritarashtra is come to the Assembly-Hall and so have the other Kurus headed by Bhishma and all the rulers of the earth. O Govinda, they are waiting for you like the gods in heaven waiting for Shakra." Govinda welcomed them by courteous words.

BORI CE: 05-092-010

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः

BORI CE: 05-092-011

विसृष्टवन्तं रत्नानि दाशार्हमपराजितम्
तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा

MN DUTT: 03-164-007

ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः
विसृज्य बहुरत्नानि दाशार्हमपराजितम्
तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा

M. N. Dutt: When the spotless sun progressed a little further in his diurnal journey, Janardana, the chastiser of foes, gave to the Brahmanas gold, cloths, cattle and horses. Thus Krishna having distributed many gems precious stones, his charioteer approached that unvanquished hero of the Dasharha race, who was seated and paid his respects to him.

Corresponding verse not found in BORI CE

MN DUTT: 03-164-008

ततो रथेन शुभ्रेण महता किङ्किणीकिना
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः

M. N. Dutt: Then Daruka soon came back with the large and shining car furnished with tinkling bells and yoked to excellent horses.

BORI CE: 05-092-012

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्

BORI CE: 05-092-013

अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन्

BORI CE: 05-092-014

कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः

MN DUTT: 03-164-009

तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम्
अग्नि प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः
कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन्
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः

M. N. Dutt: That one large mind, understanding that the celestial car ornamented with all sorts of gems and precious stones and whose wheels rattled as loudly as masses of thick clouds, had arrived. Made tour round the fire and also round the Brahmanas. And putting on the Kaustubha gem which was shining with excellent beauty and surrounded by the Kurus and protected by the Vrishnis, Krishna or Shauri the center of delight of all the Yadavas mounted on his car.

BORI CE: 05-092-015

अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित्
सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम्

MN DUTT: 03-164-010

अन्वारुरोह दाशार्ह विदुरः सर्वधर्मवित्
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम्

M. N. Dutt: After that scion of the Dasharha race had mounted the car, Vidura, conversant with all virtues, superior to all living creatures and foremost among all wise men.

BORI CE: 05-092-016

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
द्वितीयेन रथेनैनमन्वयातां परंतपम्

MN DUTT: 03-164-011

ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः
द्वितीयेन रथेनैनमन्वयातां परंतपम्

M. N. Dutt: Duryodhana and Shakuni the son of Subala on a second car followed this chastiser of enemies, Krishna. as

BORI CE: 05-092-017

सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः
पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि

MN DUTT: 03-164-012

सात्यकिः कृतवर्मा च वृष्णीनां चापरे स्थाः
पृष्ठतोऽनुययुः कृष्णं गजैरश्वैः रथैरपि

M. N. Dutt: Satyaki and Kritavarma, as also other warriors of the Vrishni race followed behind, some on elephants, some on horse and others on chariots.

BORI CE: 05-092-018

तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः
गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः

MN DUTT: 03-164-013

तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः
गच्छतां घोषिणश्चित्ररथा राजन् विरेजिरे

M. N. Dutt: The chariots of these men, O king, adorned with excellent gold and yoked to good horses and producing diverse sounds they proceeded on, looked very beautiful.

BORI CE: 05-092-019

संमृष्टसंसिक्तरजः प्रतिपेदे महापथम्
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन्

MN DUTT: 03-164-014

सम्मृष्टसंसिक्तरजः प्रतिपेदे महापथम्
राजर्षिचरितं काले कृष्णो धीमाच्छ्रिया ज्वलन्

M. N. Dutt: The wise Krishna, blazing with beauty, in fit time, came up on a high way well swept and whose dust had been cleared away and which was fit to be used even by the Rishis of royal descent.

BORI CE: 05-092-020

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च

MN DUTT: 03-164-015

ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः
शङ्खाश्च दमिरे तत्र वाद्यान्यन्यानि यानि च

M. N. Dutt: The scion Dasharha race having set out, there was one continual music of cymbals. The conches began to be played, also all the other instruments that were there.

BORI CE: 05-092-021

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः
परिवार्य रथं शौरेरगच्छन्त परंतपाः

MN DUTT: 03-164-016

प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः
परिवार्य रथं शौरेरगच्छन्त परंतपाः

M. N. Dutt: A large number of young men of the strength of lions, heroic chastisers of foes in the world surrounding the car of Shauri, followed him.

BORI CE: 05-092-022

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः

MN DUTT: 03-164-017

ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः
असिप्रासायुधधराः कृष्णस्यासन् पुरःसराः

M. N. Dutt: And there were others by thousands, who in diverse and strange attires holding swords, lances and axes followed Krishna.

BORI CE: 05-092-023

गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्

MN DUTT: 03-164-018

गजाः पञ्चशतातत्र रथाश्चासन् सहस्रशः
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम्

M. N. Dutt: There were five hundred elephants and chariots by thousands, that came up behind the heroic scion of the Dasharha race, who had never sustained a defeat.

BORI CE: 05-092-024

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्
सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम्

MN DUTT: 03-164-019

पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम्
सबालवृद्धं सस्त्रीकं रथ्यागतमरिंदम

M. N. Dutt: chatiser of enemies, the city of the Kurus was filled by old and young men including women, who were desirous of seeing Janardana advancing on a car.

BORI CE: 05-092-025

वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत

MN DUTT: 03-164-020

वेदिकालमाश्रिताभिश्च समाकान्तान्यनेकशः
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत

M. N. Dutt: Many were the houses that were tottering under the load of women, who were in the terraces and balconies.

BORI CE: 05-092-026

संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ

MN DUTT: 03-164-021

स पूज्यमानः कुरुभिः संशृण्वन् मधुराः कथाः
यथार्ह प्रातसत्कुर्वन् प्रेक्षमाणः शनैर्ययौ

M. N. Dutt: He proceeded slowly along gazing in all directions, worshipped by the Kurus; and listening to sweet speeches and returning suitable greetings.

BORI CE: 05-092-027

ततः सभां समासाद्य केशवस्यानुयायिनः
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन्

MN DUTT: 03-164-022

ततः सभा समासाद्य केशवस्यानुयायिनः
सशङ्खर्वेणुनिघोषैर्दिशः सर्वा व्यनादयन्

M. N. Dutt: The followers of Keshava having arrived at the Assembly-Hall filled all directions with the sound of conches and cymbals.

BORI CE: 05-092-028

ततः सा समितिः सर्वा राज्ञाममिततेजसाम्
संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया

MN DUTT: 03-164-023

ततः सा समितिः सर्वा राज्ञाममिततेजसाम्
सम्प्राकम्पत हर्षेण कृष्णागमनकाझया

M. N. Dutt: The entire assembly of those kings of immeasurable energy began to shake with delight with the desire of seeing Krishna come.

BORI CE: 05-092-029

ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्

MN DUTT: 03-164-024

ततोऽभ्याशगते कृष्णे समहष्यन् नराधिपाः
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम्

M. N. Dutt: Then those rulers of men became rejoiced at the inference that he was near, which they drew on account of their hearing the rattles of his chariot, which was like the roar of clouds charged with rain.

BORI CE: 05-092-030

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्

MN DUTT: 03-164-025

आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम्
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात्

M. N. Dutt: Shauri, the best among the entire Satvata race, coming to the gate of the Assembly-Hall, got down from the car which was like the peak of the Kailasa mountain.

BORI CE: 05-092-031

नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः

MN DUTT: 03-164-026

नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः

M. N. Dutt: He then entered the Hall, which was like the abode of the great Indra and was blazing as it were with the beauty of energy and which looked like a mass newly formed clouds.

BORI CE: 05-092-032

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया

MN DUTT: 03-164-027

पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः
ज्योतीष्यादित्यवद् राजन् कुरून् प्राच्छादयच्छ्रिया
३३

M. N. Dutt: Getting hold of the hand of Vidura and that of Satyaki (on either side) the one of great fame (entered the Assembly-Hall) eclipsing the Kurus (planets) in splendour like the sun.

BORI CE: 05-092-033

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ
वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः

MN DUTT: 03-164-028

अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ
वृष्णयः कृतवर्मा चाप्यासन् कृष्णस्य पृष्ठतः

M. N. Dutt: I front of Vasudeva were the two, Karna and Duryodhana; while behind him sat the Vrishnis and Kritavarma.

BORI CE: 05-092-034

धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्

MN DUTT: 03-164-029

धृतराष्ट्रं पुरुस्कृत्य भीष्मद्रोणादयस्ततः
आसनेभ्योऽचलन् सर्वे पूजयन्तो जनार्दनम्

M. N. Dutt: Bhishma, Drona and others following the example of Dhritarashtra rose up from their seats with the object of honouring Janardana.

BORI CE: 05-092-035

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः
सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः

MN DUTT: 03-164-030

अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः

M. N. Dutt: That scion of the Dasharha approaching the lord of men having eyes of wisdom along with Drona and Bhishma and others all of great fame rose up from their seats.

BORI CE: 05-092-036

उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे
तानि राजसहस्राणि समुत्तस्थुः समन्ततः

MN DUTT: 03-164-031

उत्तिष्ठति महाराजे धृतराष्ट्र जनेश्वरे
तानि राजसहस्राणि समुत्तस्थुः समन्ततः

M. N. Dutt: The great king Dhritarashtra, the lord of men, having got up, those thousands of kings all rose up also.

BORI CE: 05-092-037

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात्

MN DUTT: 03-164-032

आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम्
कृष्णार्थं कल्पितं तत्र धृतराष्ट्रस्य शासनात्

M. N. Dutt: A seat respectable in every way and adorned with gold was placed there under instructions from Dhritarashtra.

BORI CE: 05-092-038

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः

MN DUTT: 03-164-033

स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान् यथावयः

M. N. Dutt: With a smiling face, did the virtuoussouled Madhava great the king, Bhishma and Drona, as also other kings according to their respective age. race

BORI CE: 05-092-039

तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम्
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्

MN DUTT: 03-164-034

तत्र केशवमानचुः सम्यगभ्यागतं सभाम्
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम्

M. N. Dutt: Then all the kings and rulers of the earth and all the Kurus worshipped Keshava or Janardana who had come into the AssemblyHall..

BORI CE: 05-092-040

तत्र तिष्ठन्स दाशार्हो राजमध्ये परंतपः
अपश्यदन्तरिक्षस्थानृषीन्परपुरंजयः

BORI CE: 05-092-041

ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन्
अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः

BORI CE: 05-092-042

पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा

BORI CE: 05-092-043

नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्

BORI CE: 05-092-044

ऋषीञ्शांतनवो दृष्ट्वा सभाद्वारमुपस्थितान्
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्

BORI CE: 05-092-045

आसनान्यथ मृष्टानि महान्ति विपुलानि च
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः

BORI CE: 05-092-046

तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत
निषसादासने कृष्णो राजानश्च यथासनम्

BORI CE: 05-092-047

दुःशासनः सात्यकये ददावासनमुत्तमम्
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे

BORI CE: 05-092-048

अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ
एकासने महात्मानौ निषीदतुरमर्षणौ

BORI CE: 05-092-049

गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः
निषसादासने राजा सहपुत्रो विशां पते

BORI CE: 05-092-050

विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत्

BORI CE: 05-092-051

चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम्

BORI CE: 05-092-052

अतसीपुष्पसंकाशः पीतवासा जनार्दनः
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः

MN DUTT: 03-164-035

तत्र तिष्ठन् स दाशार्हो राजमध्ये परंतपः
अपश्यदन्तरिक्षस्थानृषीन् परपुरंजयः
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषी
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप

MN DUTT: 03-164-036

निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसां
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम्

MN DUTT: 03-164-037

पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम्
ऋषीछान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान्

MN DUTT: 03-164-038

त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत्
आसनान्यथ मृष्टानि महान्ति विपुलानि च

MN DUTT: 03-164-039

मणिकाञ्चनचित्राणि समाजह्वस्ततस्ततः
तेषु तत्रोपविष्टेषु गृहीतार्धेषु भारत

MN DUTT: 03-164-040

निषसादासने कृष्णो राजानश्च यथासनम्
दुःशासनः सात्यकये ददावासनमुत्तमम्

MN DUTT: 03-164-041

विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ
एकासने महात्मानौ निषीदतुरमर्षणौ
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः

MN DUTT: 03-164-042

निषसादासने राजा सहपुत्रो विशाम्पते
विदुरो मणिपीठे तु शुक्लस्पर्ध्या जिनोत्तरे

MN DUTT: 03-164-043

संस्पृशन्नासनं शौरेर्महामतिरूपाविशत्
चिरस्य दृष्ट्वा दाशार्ह राजानः सर्व एव ते
अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम्
अतसीपुष्पसंकाशः पीतवासा जनार्दनः

MN DUTT: 03-164-044

व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणि

M. N. Dutt: That chastiser of foes, the scion of the Dasharha race, while staying there, beheld in the heaven the Rishis who had attained to the better world. And seeing the Rishis under the leadership of Narada, the scion of the Dasharha race said to Bhishma the son of Shantanu slowly, “To see this earthly assembly have the Rishis come, O ruler of men. Invite them with plenty of seats and welcome them; for they remaining unseated, who is capable of taking his seat? Arrange therefore immediately for the worship of these Munis who have conquered their souls.” The son of Shantanu seeing the Rishis come at the very gates of the AssemblyHall. Quickly commanded the attendants to get seats soon for them and they brought many spacious and beautiful seats. Embroidered with gold and set with gems. After they had accepted due worship and seated themselves, O Bharata. Krishna took his seat; so did all the kings, in their respective seats. Dushasana offered to Satyaki an excellent seat. Vivingshati gave a beautiful golden seat to Kritavarma and not far from Krishna. Karna and Duryodhana, the two men of large-souled and wrathful sat on one and the same seat. The king of the Gandharas Shakuni, surrounded by the Gandhara chiefs. With his son sat on one seat, О lord of the world. The great Vidura sat on a holy seat covered with a white deer skin and decked with gems. That of great intelligence sat contiguous to the seat of Shauri. All those kings, having for a long time looked at the scion of the Dasharha race, were not gratified with gazing on Janardana as if drinking nectar. Janardana was attired in a yellow robe and looked like the Atasi flower. He sat in the midst of that Assembly like a dark gem placed on gold.

BORI CE: 05-092-053

ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम्
न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्क्वचित्

MN DUTT: 03-164-045

ततस्तूष्णीं सर्वमासीद् गोविन्दगतमानसम्
न तत्र कश्चित् किञ्चिद् वा व्याजहार पुमान् क्वचित्

M. N. Dutt: They all were silent while Govinda was thinking within himself and no man there mad the slightest utterance. one

Home | About | Back to Book 05 Contents | ← Chapter 91 | Chapter 93 →