Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 094

BORI CE: 05-094-001

वैशंपायन उवाच
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः

MN DUTT: 03-166-001

वैशम्पायन उवाच तस्मिन्नभिहिते वाक्ये केशवेन महात्मना
स्तिमिता हृष्टरोमाण आसन् सर्वे सभासद

M. N. Dutt: Vaishampayana said These words having been uttered by the high-souled, all the courtiers sat stupefied with their hairs standing on their end.

BORI CE: 05-094-002

कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान्
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः

MN DUTT: 03-166-002

कश्चिदुत्तरमेतेषां वक्तुं नोत्सहते पुमान्
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः

M. N. Dutt: No man ventured to say anything in reply and all the rulers of the earth began to think in own minds.

BORI CE: 05-094-003

तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि

MN DUTT: 03-166-003

तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु
जामदग्न्य इदं वाक्यमब्रवीत् कुरूसंसदि

M. N. Dutt: Silence having thus prevailed in the midst of those kings, the son of Jamadagni, spoke these words in the assembly of the Kurus.

BORI CE: 05-094-004

इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे

MN DUTT: 03-166-004

इमां मे सोपमां वाचं शृणु सत्यामशाङ्कितः
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे

M. N. Dutt: "To these truthful words of mine, illustrated by an example, listen without entertaining any doubt or suspicion and hearing that accept the moral if you think my story good.

BORI CE: 05-094-005

राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम्

MN DUTT: 03-166-005

राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्
अखिला बुभुजे सर्वां पृथिवीमिति नः श्रुतम्

M. N. Dutt: in days of old, there was a king named Dambhodbhava who had brought under his sway the entire world and enjoyed the fruits of the whole world in their; such has been heard by us.

BORI CE: 05-094-006

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्
ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः

MN DUTT: 03-166-006

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्
ब्राह्मणान् क्षत्रियांश्चैव पृच्छन्नास्ते महारथः

M. N. Dutt: Every day at the end or night, that great and heroic car-warrior, rising up, used to ask the Brahmanas and Krishna Kshatriyas.

BORI CE: 05-094-007

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्

MN DUTT: 03-166-007

अस्ति कश्चिद् विशिष्टो वा मद्विधो वा भवेद् युधि
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्

M. N. Dutt: 'Is there anybody who is more accomplished or even equal to myself in battle, be he a Shudra, a Vaishya, a Kshatriyas or a Brahmana?'

BORI CE: 05-094-008

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्
दर्पेण महता मत्तः कंचिदन्यमचिन्तयन्

MN DUTT: 03-166-008

इति ब्रुवन्नन्वचरत् स राजा पृथिवीमिमाम्
दर्पण महता मत्तः कंचिदन्यमचिन्तयन्

M. N. Dutt: Saying thus he would wander over the earth intoxicated with great vanity and without thinking of anything else.

BORI CE: 05-094-009

तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः

MN DUTT: 03-166-009

तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः

M. N. Dutt: Several Brahrnanas, of really noble souls, acquainted with the Vedas and having nothing lo fear, forbade the king who was boasting too often.

BORI CE: 05-094-010

प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्
अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा

MN DUTT: 03-166-010

निषिध्यमानोऽप्यसकृत् पृच्छत्येव स वै द्विजान्
अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा

M. N. Dutt: Even when forbidden, that vile man used to ask the same thing to the twice born. Some Brahmanas then thus spoke to him who was too puffed up with vanity and intoxicated with prosperity.

BORI CE: 05-094-011

तपस्विनो महात्मानो वेदव्रतसमन्विताः
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः

MN DUTT: 03-166-011

तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः

M. N. Dutt: Those twice born devotees, of large souls and acquainted with the cases cited in the Vedas, excited by wrath, said to that king.

BORI CE: 05-094-012

अनेकजननं सख्यं ययोः पुरुषसिंहयोः
तयोस्त्वं न समो राजन्भवितासि कदाचन

MN DUTT: 03-166-012

अनेकजयिनौ संख्यै यौ वै पुरुषसत्तमौ
तयोस्त्वं न समो राजन् भविताऽसि कदाचन

M. N. Dutt: There are two persons who are the best among men and who have achieved many victories in battle; you are by no means equal to them, Oking.

BORI CE: 05-094-013

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्
क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ

MN DUTT: 03-166-013

एवमुक्तः स राजा तु पुनः पप्रच्छ तान् द्विजान्
क्व तौ वीरौ क्व जन्मानौ किंकर्माणौ च कौ च तौ

M. N. Dutt: The king thus spoken to, asked these Brahmanas again and again, 'Where are these two heroes? Where are they bom? What works have they achieved and who are they?'

BORI CE: 05-094-014

ब्राह्मणा ऊचुः
नरो नारायणश्चैव तापसाविति नः श्रुतम्
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव

MN DUTT: 03-166-014

ब्राह्मणा ऊचुः नरो नारायणश्चैव तापसाविति नः श्रुतम्
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव

M. N. Dutt: The Brahmanas said WE have heard that those two are the devotees Nara and Narayana who have taken their birth in the human world. O ruler of the earth, fight with them.

BORI CE: 05-094-015

श्रूयते तौ महात्मानौ नरनारायणावुभौ
तपो घोरमनिर्देश्यं तप्येते गन्धमादने

MN DUTT: 03-166-015

श्रूयेते तौ महात्मानौ नरनारायणावुभौ
तपो घोरमनिर्देश्य तप्यते गन्धमादने

M. N. Dutt: We hear that both of them, Nara and Narayana of large souls, are practicing severe austerities in some hidden regions in the Gandhamadana (mountain).

BORI CE: 05-094-016

राम उवाच
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्
अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ

MN DUTT: 03-166-016

स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्
अमृष्यमाणः सम्प्रायाद् यत्र तावपराजितौ

M. N. Dutt: The king, having collected a large army consisting of six divisions be took himself to the regions where these two who had never to remain unconcerned at their reputation.

BORI CE: 05-094-017

स गत्वा विषमं घोरं पर्वतं गन्धमादनम्
मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ

MN DUTT: 03-166-017

स गत्वा विषमं घोरं पर्वतं गन्धमादनम्
मार्गमाणोऽन्वगच्छत् तौ तापसौ वनमाश्रितौ

M. N. Dutt: He. going to the rightful and unapproachable Gandhamadana, hunted for the two devotees and at last met them who had taken refuge in the wilderness.

BORI CE: 05-094-018

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ
अभिगम्योपसंगृह्य पर्यपृच्छदनामयम्

MN DUTT: 03-166-018

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ भमनिसन्ततौ
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ

M. N. Dutt: Seeing them, the best among men, emaciated with hunger and thirst, with their veins visible and afflicted with cold, wind and with the rays of the sun.

BORI CE: 05-094-019

तमर्चित्वा मूलफलैरासनेनोदकेन च
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति

MN DUTT: 03-166-019

अभिगम्यौपसंगृह्य पर्यपृच्छदनामयम्
तमर्चित्वा मूलफलैरासनेनोदकेन च
न्यमन्त्रयेतां राजानं किं कार्य क्रियतामिति
ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत्

M. N. Dutt: He approached them and touching their feet asked them about their welfare. They received him with roots and fruits and with the offer of a seat and water. They asked the king “What can we do for you?' Then he repeated to them from the very beginning the fact

BORI CE: 05-094-020

दम्भोद्भव उवाच
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति

MN DUTT: 03-166-020

बाहुभ्यां मे जिता भूमिनिहताः सर्वशत्रवः
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतोमेतत् काक्षितं मे चिरं प्रति

M. N. Dutt: And said-‘The earth has been conquered by my arms and all my enemies have been killed. With the desire of fighting with you, have I come to this mountain; give me this hospitality, the desire which I have entertained for a long time.'

BORI CE: 05-094-021

नरनारायणावूचतुः
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः
अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ

MN DUTT: 03-166-021

नरनारायणावूचतुः अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः
अन्यत्र युद्धमाकाक्ष बहवः क्षत्रियाः क्षितौ

M. N. Dutt: Nara and Narayana said This retreat, O best among kings, is beyond the reach of wrath and avarice, there is no warfare in this retreat. Where are weapons to be got from? Desire war elsewhere, there are many Kshatriyas on the face of the earth.

BORI CE: 05-094-022

राम उवाच
उच्यमानस्तथापि स्म भूय एवाभ्यभाषत
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ

MN DUTT: 03-166-022

राम उवाच उच्यमानस्तथापि स्म भूय एवाभ्यभाषत्
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ

M. N. Dutt: Rama said Though spoken to in this way, he repeated his request and the ascetics, O Bharata, again and again comforted him and pardoned him (for his importunities). Dambhodbhava, desirous of battle, however summoned these two devotees to fight again and again.

BORI CE: 05-094-023

ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव
अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-094-024

सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्

MN DUTT: 03-166-023

ततो नरस्त्विषीकाणां मुष्टिमादाय भारत
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय
सर्वशस्राणि चादत्स्व योजयस्व च वाहिनीम्
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्

M. N. Dutt: Then Nara taking up a handful of blades of grass said, 'Come and fight, O you Kshatriya, desirous of fight as you are; take up all your arms and prepare your army. I shall destroy your thirst for war from this moment forward.'

BORI CE: 05-094-025

दम्भोद्भव उवाच
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः

MN DUTT: 03-166-024

दम्भोद्भव उवाच यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः

M. N. Dutt: Dambhodbhava said If, O devotee, you think this weapon fit to be used against me and mine, I shall fight with you though you use that weapon. I am come here for fight.

BORI CE: 05-094-026

राम उवाच
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः

MN DUTT: 03-166-025

राम उवाच इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः

M. N. Dutt: Rama said Saying these Dambhodbhava with his army, desirous of killing that devotee, covered all sides with a downpour of arrows.

BORI CE: 05-094-027

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत्

MN DUTT: 03-166-026

तस्य तानस्यतो घोरानिषून परतनुच्छिदः :
कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत्

M. N. Dutt: The Rishi, by means of the same blades of grass, neutralized the terrible arrows capable of rending asunder the body of the enemies.

BORI CE: 05-094-028

ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः
अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत्

MN DUTT: 03-166-027

ततोऽस्मै प्रासृजद् धोरमैषीकमपराजितः
अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत्

M. N. Dutt: Then the one, who had never sustained a defeat, shot terrible weapons in the shape of blades of grass, which were incapable of being withstood and a strange effect they had.

BORI CE: 05-094-029

तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया
निमित्तवेधी स मुनिरिषीकाभिः समर्पयत्

MN DUTT: 03-166-028

तेषामक्षीणि कर्णाश्च नासिकाश्चैव मायया
निमित्तवेधी स मुनिरिषीकाभिः समार्पयत्

M. N. Dutt: The eyes, ears and noses of his solders were cut off by the Muni who could not possibly miss his aim, by the e blades of grass through his illusive energy.

BORI CE: 05-094-030

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्
पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत्

MN DUTT: 03-166-029

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्
पादयो→पतद् राजा स्वस्ति मेऽस्त्विति चाब्रवीत्

M. N. Dutt: Then seeing the sky rendered white with blades of grass, the king fell at Nara's feet and exclaimed-'May good betide me.'

BORI CE: 05-094-031

तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम्
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः

MN DUTT: 03-166-030

तमब्रवीनरो राजशरण्यः शरणैषिणाम्
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुन: कृथाः

M. N. Dutt: Nara, who is the proper refuge to those that deserve and desire protection, said to him 'O king, be virtuous-souled and act up to the instructions of the Brahmanas and do not again behave in this way.

Corresponding verse not found in BORI CE

MN DUTT: 03-166-031

नैतादृक् पुरुषो राजन् क्षत्रधर्ममनुस्मरन्
मनसा नृपशार्दूल भवेत् परपुरंजयः

M. N. Dutt: A conqueror of cities, in the possession of his enemies, performing the duties of Kshatriya should not, Oking, be such even in his intentions, O best of the rulers of men.

BORI CE: 05-094-032

मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन
अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम्

MN DUTT: 03-166-032

मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित् कथंचन
अल्पीयांसं विशिष्टं वां तत् ते राजन् समाहितम्

M. N. Dutt: Subject to the influence of vanity never insult any body in any way, who he be, your inferior or your superior; such a conduct, O king, would not be proper for you.

BORI CE: 05-094-033

कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्
दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव

MN DUTT: 03-166-033

कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्
दान्तः क्षान्तो मृदुः सौम्यः प्रजाः पालय पार्थिवा मा स्म भूयः क्षिपे: कंचिदविदित्वा बलाबलम्

M. N. Dutt: Acquiring wisdom, being beyond the reach of covetousness, without vanity, acquiring mastery over self, restraining your desires, endued with forgiveness, humility and being peaceful protect your subjects, O ruler of the carth and do not again insult any body with out knowing his strength and weakness.

BORI CE: 05-094-034

अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम्

MN DUTT: 03-166-034

अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः
कुशलं ब्राह्मणान् पृच्छेरावयोर्वचनाद् भृशम्

M. N. Dutt: May good betide you; with our permission depart and never again act in this way; in obedience to our command, enquire of the Brahmanas about their welfare and what is for your good.'

BORI CE: 05-094-035

ततो राजा तयोः पादावभिवाद्य महात्मनोः
प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम्

MN DUTT: 03-166-035

ततो राजा तयोः पादावभिवाद्य महात्मनोः
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद् भृशम्

M. N. Dutt: Then the king, bowing to the feet of the two great-souled beings, returned to his own capital and thenceforward acted most righteously.

BORI CE: 05-094-036

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्

MN DUTT: 03-166-036

सुमहच्चापि तत् कर्म यन्नरेण कृतं पुरा
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्

M. N. Dutt: The deed, which was achieved by Nara in days of old, was very great indeed. Narayana was still greater in regard to many virtues.

BORI CE: 05-094-037

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम्

MN DUTT: 03-166-037

तस्माद् यावद् धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते
तावत् त्वं मानमुत्सृज्य गच्छ राजन् धनंजयम्

M. N. Dutt: For that reason so long as weapons are not joined to that foremost of bows the Gandiva, putting aside your vanity go you, O king, to Dhananjaya.

BORI CE: 05-094-038

काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा
संतानं नर्तनं घोरमास्यमोदकमष्टमम्

MN DUTT: 03-166-038

काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा
संतानं नर्तकं घोरमास्यमोदकमष्टम्

M. N. Dutt: Kakudika, Shuka, Naka, Akshisantarjana, Santana, Ghora and Asyamodaka-these eight types of weapons.

BORI CE: 05-094-039

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः
उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-166-039

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः
कामक्रोधौ लोभमोहौ मदमानौ तथैव च
मात्सर्याहंकृती चैव क्रमादेत उदाहृताः

M. N. Dutt: Pierced by these all men go to the regions of death and the same is the case when they are influenced by desire, wrath, covetousness, vanity, insolence, pride, malice and selfishness. The eight weapons are represented by these vices respectively

BORI CE: 05-094-040

स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च

MN DUTT: 03-166-040

उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः
स्वपन्ति च प्लवन्ते च छर्दयन्ति च मानवाः
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च

M. N. Dutt: By using these weapons men, struck with them, move about intoxicated, taking leave of their senses and with their minds bewildered. When pierced by them, men sleep, move about here and there, pass excrete and urine and always weep and laugh,

Corresponding verse not found in BORI CE

MN DUTT: 03-166-041

निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित्
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि

M. N. Dutt: Arjuna, whose friend is Narayana, the creator of the entire world and its lord and conversant with the nature of all acts, is hard to withstand in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-166-042

कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि

M. N. Dutt: O Bharata, who can are defeat in the three worlds, the heroic Vishnu, having the emblem of a monkey on his banner and none equal to him in battle?

BORI CE: 05-094-041

असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः
त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम्

MN DUTT: 03-166-043

असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः
त्वमेव भूयो जानासि कुन्तीपुत्र धनंजयम्

M. N. Dutt: Innumerable are the virtues of the son of Pritha; Janardana excels him however. You know very well Dhananjaya the son of Kunti.

BORI CE: 05-094-042

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ
विजानीहि महाराज प्रवीरौ पुरुषर्षभौ

MN DUTT: 03-166-044

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ

M. N. Dutt: Nara and Narayana, as these two were, so are Arjuna and Keshava; know this O great king, that those two best among men are heroes.

BORI CE: 05-094-043

यद्येतदेवं जानासि न च मामतिशङ्कसे
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः

MN DUTT: 03-166-045

यद्येतदेवं जानासि न च मामभिशङ्कसे
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः

M. N. Dutt: If you know it to be so and do not suspect to mistrust me then adopting a virtuous resolution effect peace with the Pandavas.

BORI CE: 05-094-044

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः

MN DUTT: 03-166-046

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः

M. N. Dutt: And if you think that a rupture with them is not beneficial to you, be peaceful, O foremost among the race of Bharata and do not set your heart on battle.

BORI CE: 05-094-045

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय

MN DUTT: 03-166-047

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
तत् तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय

M. N. Dutt: Your family, O foremost of the Kuru race, is well thought of in this world; let it continue to be so, may good betide you, think of what is good for you.

Home | About | Back to Book 05 Contents | ← Chapter 93 | Chapter 95 →