Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 096

BORI CE: 05-096-001

कण्व उवाच
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया

MN DUTT: 03-168-001

कण्व उवाच मातलिस्तु व्रजन् मार्गे नारदेन महर्षिणा
वरुणं गच्छता द्रष्टुं समागच्छद् यदृच्छया

M. N. Dutt: Kanya said While Matali was proceeding on his way he came across the great Rishi Narada who was proceeding, of his own will, to see Varuna.

BORI CE: 05-096-002

नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः
स्वेन वा सूत कार्येण शासनाद्वा शतक्रतोः

MN DUTT: 03-168-002

नारद उवाच नारदोऽथाब्रवीदेनं क्व भवान् गन्तुमुद्यतः
स्वेन वा सूत कार्येण शासनाद् वा शतक्रतोः

M. N. Dutt: Narada said Where are you about to go? Is it, O charioteer, on your own account or by the command of Shatakratu (Indra)?

BORI CE: 05-096-003

मातलिर्नारदेनैवं संपृष्टः पथि गच्छता
यथावत्सर्वमाचष्ट स्वकार्यं वरुणं प्रति

MN DUTT: 03-168-003

कण्व उवाच मातलिर्नारदेनैव सम्पृष्टः पथि गच्छता
यथावत् सर्वमाचष्ट स्वकार्यं नारदं प्रति

M. N. Dutt: Kanva said Matali, being thus asked by Narada, who was going on the same road, told Narada all about his business and how it had happened (that he was going there).

BORI CE: 05-096-004

तमुवाचाथ स मुनिर्गच्छावः सहिताविति
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः

MN DUTT: 03-168-004

तमुवाचाथ स मुनिर्गच्छावः सहिताविति
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः

M. N. Dutt: Then the Muni said to him, "We both shall go together." To see the god of the waters I too come down heaven.

BORI CE: 05-096-005

अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम्
दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले

MN DUTT: 03-168-005

अहं ते सर्वमाख्यास्ये दर्शयन् वसुधातलम्
दृष्ट्वा तत्र वरं कंचिद् रोचयिष्याव मातले

M. N. Dutt: While showing you the nether regions of the earth, I shall describe to you everything; and after a search there we shall select some bridegroom, O Matali.

BORI CE: 05-096-006

अवगाह्य ततो भूमिमुभौ मातलिनारदौ
ददृशाते महात्मानौ लोकपालमपां पतिम्

MN DUTT: 03-168-006

अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ
ददृशाते महात्मानौ लोकपालमपां पतिम्

M. N. Dutt: Then going down to the nether region, the two, Matali and Narada of large souls, paid their respects to the ruler of the word, the lord of the waters.

BORI CE: 05-096-007

तत्र देवर्षिसदृशीं पूजां प्राप स नारदः
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत

MN DUTT: 03-168-007

तत्र देवर्षिसदृशीं पूजां स प्राप नारदः
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत

M. N. Dutt: There that Narada received greetings suitable for a divine Rishi and Matali received what is generally offered to the great Indra.

BORI CE: 05-096-008

तावुभौ प्रीतमनसौ कार्यवत्तां निवेद्य ह
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः

MN DUTT: 03-168-008

तावुभौ प्रीतमनसौ कार्यवन्ता निवेद्य ह
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः

M. N. Dutt: These two, with their minds pleased and having business in hand, submitted everything to their host and with the permission of Varuna roamed about in the world of the Nagas.

BORI CE: 05-096-009

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम्
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः

MN DUTT: 03-168-009

नारदः सर्वभूतानामन्तभूमिनिवासिनाम्
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः

M. N. Dutt: Narada, who knew everything about all the creatures living in the nether regions, described them in detail to his companion.

BORI CE: 05-096-010

नारद उवाच
दृष्टस्ते वरुणस्तात पुत्रपौत्रसमावृतः
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत्

MN DUTT: 03-168-010

नारद उवाच दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः
पश्योदकपते: स्थानं सर्वतोभद्रमृद्धिमत्

M. N. Dutt: Narada said Varuna, surrounded by his sons and grandsons, has been seen by you o Suta. Behold now the territories of the lord of the waters which are excellent in every respect and full of riches.

BORI CE: 05-096-011

एष पुत्रो महाप्राज्ञो वरुणस्येह गोपतेः
एष तं शीलवृत्तेन शौचेन च विशिष्यते

MN DUTT: 03-168-011

एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः
एष वै शीलवृत्तेन शौचेन च विशिष्यते

M. N. Dutt: This one is the son, of great wisdom, of Varuna the lord of the seas; he is specially famous for his holiness, his conduct and his ways of life.

BORI CE: 05-096-012

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः

MN DUTT: 03-168-012

एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः
रुपवान् दर्शनीयश्च सोमपुत्र्या वृतः पतिः

M. N. Dutt: This is his dear son, Pushkara of eyes like lotus leaves. He is endued with beauty, is worth looking at and has been selected by the daughter of Soma as her husband.

BORI CE: 05-096-013

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्
आदित्यस्यैव गोः पुत्रो ज्येष्ठः पुत्रः कृतः स्मृतः

MN DUTT: 03-168-013

ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम्
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः

M. N. Dutt: She (the daughter of Soma) is known as Jyotsnakali who has been said to be second Lakshmi or Sri in point of beauty; and she, it is within our recollection, had chosen the eldest son of Aditi as her husband (before this).

BORI CE: 05-096-014

भवनं पश्य वारुण्या यदेतत्सर्वकाञ्चनम्
यां प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे

MN DUTT: 03-168-014

भवनं वारुणं पश्य यदेतत् सर्वकाञ्चनम्
यत् प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे

M. N. Dutt: Behold this mansion of Varuna which is inade entirely of gold and attaining to which the gods have obtained their god-ship ( you friend of the lord of the gods.

BORI CE: 05-096-015

एतानि हृतराज्यानां दैतेयानां स्म मातले
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत

MN DUTT: 03-168-015

एतानि हृतराज्यानां दैतेयानां स्म मातले
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत

M. N. Dutt: These weapons of all kinds, which are now visible and which are blazing, were once in the possession of the Daityas, whose territories have been wrested from them (by Varuna), O Matali.

BORI CE: 05-096-016

अक्षयाणि किलैतानि विवर्तन्ते स्म मातले
अनुभावप्रयुक्तानि सुरैरवजितानि ह

MN DUTT: 03-168-016

अक्षयाणि किलैतानि विवर्ततन्ते स्म मातले
अनुभावप्रयुक्तानि सुरैरवजितानि ह

M. N. Dutt: These undergo no waste, O Matali and return to the hand of those who hurl them after striking the enemy. Obtained as they are by the gods who have won victories over the Daityas, they can be used only by men of great mental energy.

BORI CE: 05-096-017

अत्र राक्षसजात्यश्च भूतजात्यश्च मातले
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः

MN DUTT: 03-168-017

अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले
दिव्यप्रहरणाश्चासन् पूर्वदैवतनिर्मिताः

M. N. Dutt: Here many species of Rakshasas and Daityas, O Matali, possessed of celestial weapons lived before, O Matali, which is now inhabited by the gods.

BORI CE: 05-096-018

अग्निरेष महार्चिष्माञ्जागर्ति वरुणह्रदे
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता

MN DUTT: 03-168-018

अग्निरेष महार्चिष्पाञ्जागर्ति वारुणे ह्रदे
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता

M. N. Dutt: There are the fire of blazing flame which is burning in the lake of Varuna and the discus of Vishnu surrounded by the fire and smoke.

BORI CE: 05-096-019

एष गाण्डीमयश्चापो लोकसंहारसंभृतः
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः

MN DUTT: 03-168-019

एष गाण्डीमयश्चापो लोकसंहारसम्भृतः
रक्ष्यते देवतैर्नित्यं यतस्तद गाण्डिवं धनुः

M. N. Dutt: This is the bow, full of knots, which was created for the destruction of the world; it is ever looked after by the gods and from this the name of the Gandiva bow is derived.

BORI CE: 05-096-020

एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम्
सहस्रशतसंख्येन प्राणेन सततं ध्रुवम्

MN DUTT: 03-168-020

एष कृत्ये समुत्पन्ने तत् तद् धारयते बलम्
सहस्रशतसंख्येन प्राणेन सततं ध्रुवः

M. N. Dutt: This bow, at the approach of the proper time of action, is endued as it is with the strength of a hundred thousand bows, inspired with still greater strength.

BORI CE: 05-096-021

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु
सृष्टः प्रथमजो दण्डो ब्रह्मणा ब्रह्मवादिना

MN DUTT: 03-168-021

अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना

M. N. Dutt: It brings under subjugation those kings who are friendly to the Rakshasas, though they are incapable of being reduced to that condition. This terrible weapon was created first by the Brahmana who created in speech the Vedas.

BORI CE: 05-096-022

एतच्छत्रं नरेन्द्राणां महच्छक्रेण भाषितम्
पुत्राः सलिलराजस्य धारयन्ति महोदयम्

MN DUTT: 03-168-022

एतच्छस्त्रं नरेन्द्राणां महच्चक्रेण भासितम्
पुत्राः सलिलरजास्य धारयन्ति महोदयम्

M. N. Dutt: This weapon, in its work among the kings, has been pronounced to be the great by Shakra and the son of the lord of the waters hold this weapon of great energy.

BORI CE: 05-096-023

एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम्
सर्वतः सलिलं शीतं जीमूत इव वर्षति

MN DUTT: 03-168-023

एतत् सलिलराजस्यच्छत्रं छत्रगृहे स्थितम्
सर्वतः सलिलं शीतं जीमूत इव वर्षति

M. N. Dutt: This thing, placed in the umbrella room, is the umbrella of the lord of the waters and always showers cold water like the clouds.

BORI CE: 05-096-024

एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम्
तमसा मूर्छितं याति येन नार्छति दर्शनम्

MN DUTT: 03-168-024

एतच्छत्रात् परिभ्रष्टं सलिलं सोमनिर्मलम्
तमसा मूर्छितं भाति येन नार्छति दर्शनम्

M. N. Dutt: The water, falling from this umbrella, is pure as the moon and yet is surrounded by such darkness that it cannot be grasped by the sight.

BORI CE: 05-096-025

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले
तव कार्योपरोधस्तु तस्माद्गच्छाव माचिरम्

MN DUTT: 03-168-025

बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले
तव कार्यावरोधस्तु तस्माद् गच्छाव मा चिरम्

M. N. Dutt: In these regions, O Matali, there are many things to be seen, but owing to the pressing demands of your business we shall go away from here without delay.

Home | About | Back to Book 05 Contents | ← Chapter 95 | Chapter 97 →