Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 098

BORI CE: 05-098-001

नारद उवाच
हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत्
दैत्यानां दानवानां च मायाशतविचारिणाम्

MN DUTT: 03-170-001

नारद उवाच हिरण्यपुरमित्येतत् ख्यात् पुरवरं महत्
दैत्यानां दानवानां च मायाशतविचारिणाम्

M. N. Dutt: Narada said This excellent and spacious city is known by the name of Hiranyapura. It is the city of the Daityas and the Danavas, who practice a hundred different illusions,

BORI CE: 05-098-002

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा
मयेन मनसा सृष्टं पातालतलमाश्रितम्

MN DUTT: 03-170-002

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा
मयेन मनसा सृष्टं पातालतलमाश्रितम्

M. N. Dutt: It having been built with no little care by the divine architect (Vishvakarama) and planned by Maya (Danava) was placed in these nether regions-the Patalam.

BORI CE: 05-098-003

अत्र मायासहस्राणि विकुर्वाणा महौजसः
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा

MN DUTT: 03-170-003

अत्र मायासहस्राणि विकुर्वाणा महौजसः
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा

M. N. Dutt: Here the Danavas, endued with great spirit and energy, practicing a thousand kind of different illusions, inhabit. They were, in the days of old, heroes who had received the grant of boons.

BORI CE: 05-098-004

नैते शक्रेण नान्येन वरुणेन यमेन वा
शक्यन्ते वशमानेतुं तथैव धनदेन च

MN DUTT: 03-170-004

नैते शक्रेण नान्येन यमेन वरुणेन वा
शक्यन्ते वशमानेतुं तथैव धनदेन च

M. N. Dutt: By Shakra, by Yama or by Varuna or by any body clse they were incapable of being brought inder subjugation; as also by the Lord of wealth (Kubera).

BORI CE: 05-098-005

असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः
नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये

MN DUTT: 03-170-005

असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये
दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः
मायावीर्योपसम्पन्ना निवसन्त्यत्र मातले

M. N. Dutt: The Asuras, known as Kalakhanjas who have their origin in the feet of Vishnu and the Rakshasas, known as Yatudhanas who have their origin in the feet of Brahma, gifted with teeth and of fearful impetus and endued with strength equal to the force of the wind and with the heroism of illusion, live here, O Matali.

BORI CE: 05-098-006

दंष्ट्रिणो भीमरूपाश्च निवसन्त्यात्मरक्षिणः
मायावीर्योपसंपन्ना निवसन्त्यात्मरक्षिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-098-007

निवातकवचा नाम दानवा युद्धदुर्मदाः
जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम्

MN DUTT: 03-170-006

निवातकवचा नाम दानवा युद्धदुर्मदाः
जानासि च यथा शक्रो नैताशक्नोति बाधितुम्

M. N. Dutt: The Danavas named Nivatkavachas, who are hard to be vanquished in battle (also live here.) You know how Shakra is not able to cope with them.

BORI CE: 05-098-008

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः

MN DUTT: 03-170-007

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः

M. N. Dutt: Yourself and your son Gomukha, O Matali and the king of the gods, the lord of Sachi, with his son, have been repulsed by them.

BORI CE: 05-098-009

पश्य वेश्मानि रौक्माणि मातले राजतानि च
कर्मणा विधियुक्तेन युक्तान्युपगतानि च

MN DUTT: 03-170-008

पश्य वेश्मानि रौक्माणि मातले राजतानि च
कर्मणा विधियुक्तेन युक्तान्युपगतानि च

M. N. Dutt: See these mansions, O Matali, made of gold and silver and embroidered with suitable workmanship filled up according to their scientific principles.

BORI CE: 05-098-010

वैडूर्यहरितानीव प्रवालरुचिराणि च
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च

MN DUTT: 03-170-009

वैदूर्यमणिचित्राणि प्रवालरुचिराणि च
अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च

M. N. Dutt: Decorated with Vaidurya-gems and with corals and with the species of white marble, called Arka and with the shining gems, called Vajrasara,

BORI CE: 05-098-011

पार्थिवानीव चाभान्ति पुनर्नगमयानि च
शैलानीव च दृश्यन्ते तारकाणीव चाप्युत

MN DUTT: 03-170-010

पार्थिवानीव चाभान्ति पद्मरागमयानि च
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत

M. N. Dutt: They shine as if, made of bricks and set with Padmaraga gems, and they look as if made of stones or of wood.

BORI CE: 05-098-012

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च
मणिजालविचित्राणि प्रांशूनि निबिडानि च

MN DUTT: 03-170-011

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च
मणिजालविचित्राणि प्रांशूनि निबिडानि च

M. N. Dutt: They are lustrous like the rays of the sun; and are blazing like the fire and set with cluster of gems and precious stones; they are high and stand close to one another.

BORI CE: 05-098-013

नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च

MN DUTT: 03-170-012

नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा
गुणतश्चैव सिंद्धानि प्रमाणगुणवन्ति च

M. N. Dutt: All these are incapable of being described with reference to their beauty, to with reference to the materials they are made of. They are erected with many advantages and comforts; and they have answered these objects very well. They are of a large size.

BORI CE: 05-098-014

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत
रत्नवन्ति महार्हाणि भाजनान्यासनानि च

MN DUTT: 03-170-013

आक्रीडान् पश्य दैत्यानां तथैव शयनान्युत
रत्लवन्ति महार्हाणि भाजनान्यासनानि च

M. N. Dutt: Look at the sporting grounds of the Daityas; and look at the resting places and beds, as also these vessels and seats set with gems and of great value.

BORI CE: 05-098-015

जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान्
कामपुष्पफलांश्चैव पादपान्कामचारिणः

MN DUTT: 03-170-014

जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च
कामपुष्पफलांश्चापि पादपान् कामचारिणः

M. N. Dutt: Look at these walls which are like masses of clouds; and these fountains of water and also the trees producing flowers and fruits at their will, which can also be removed from one place to another at their pleasure.

BORI CE: 05-098-016

मातले कश्चिदत्रापि रुचितस्ते वरो भवेत्
अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे

MN DUTT: 03-170-015

मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत्
अथवान्यां दिशं भूमेर्गच्छाव यदि मन्यसे

M. N. Dutt: See, O Matali, in these regions if there is a bridegroom who is to your liking or else we shall go to another direction of this earth.

BORI CE: 05-098-017

कण्व उवाच
मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम्
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्

MN DUTT: 03-170-016

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम्
देवर्षे नैव मे कार्य विप्रियं त्रिदिवौकसाम्

M. N. Dutt: Matali then said to him who spoke thus, "O celestial Rishi, I cannot do what would not be to the liking of the dwellers of the heaven.

BORI CE: 05-098-018

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः
अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम्

MN DUTT: 03-170-017

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः
परपक्षण सम्बन्धं रोचयिष्याम्यहं कथम्

M. N. Dutt: The gods and the Danavas, though brothers, are in open enmity with each other and how can I approve of an alliance with the enemies.

BORI CE: 05-098-019

अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान्
जानामि तु तथात्मानं दित्सात्मकमलं यथा

MN DUTT: 03-170-018

अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान्
जानामि तव चात्मानं हिंसात्मकमनं तथा

M. N. Dutt: It is better that we should go elsewhere. It is not proper that we should seek among the Danavas. I know your nature and know that you desire to sow discord."

Home | About | Back to Book 05 Contents | ← Chapter 97 | Chapter 99 →