Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 121

BORI CE: 05-121-001

नारद उवाच
सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः

MN DUTT: 03-193-001

नारद उवाच सद्भिरारोपितः स्वर्ग पार्थिवैर्भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान् ययातिर्दिवमास्थितः

M. N. Dutt: Narada said Being thus made to ascend heaven by those pious rulers of the earth, who were greatly given liberality, Yayati was established in heaven after taking leave of his grandsons.

BORI CE: 05-121-002

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना

MN DUTT: 03-193-002

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना
परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना

M. N. Dutt: (He went up heaven) amidst the downpour of a shower of sweet scented flow very smell indicated its holiness.

BORI CE: 05-121-003

अचलं स्थानमारुह्य दौहित्रफलनिर्जितम्
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया

MN DUTT: 03-193-003

अचलं स्थानमासाद्य दौहित्रफलनिर्जितम्
कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया

M. N. Dutt: Reaching then eternal regions earned for him by his grand sons by the fruit of their own deeds, he became effulgent with excellent beauty.

BORI CE: 05-121-004

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः

MN DUTT: 03-193-004

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः
प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिःस्वनैः

M. N. Dutt: He was gladly received in heaven with songs and dances by groups of Gandharvas and with the sound of cymbals.

BORI CE: 05-121-005

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः
अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः

MN DUTT: 03-193-005

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः
अर्चितश्चोत्तमायण दैवतैरभिनन्दितः

M. N. Dutt: He was also duly gratified by various classes of celestial Rishis, royal Rishis, and Charanas and otherwise pleased by the gods.

BORI CE: 05-121-006

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव

MN DUTT: 03-193-006

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः
निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव

M. N. Dutt: The grandfather then said to him who had earned the merit of ascending heaven as if trying to please him who had obtained gratification and tranquility of mind with his words.

BORI CE: 05-121-007

चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि
पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा

MN DUTT: 03-193-007

चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा
अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि

M. N. Dutt: The four Padas (the full amount) of virtue had been earned by you your worldly deeds and these regions were yours for an endless period and your renown in heaven too was eternal.

Corresponding verse not found in BORI CE

MN DUTT: 03-193-008

पुनस्त्वयैव राजर्षे सुकृतेन विघातितम्
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्

M. N. Dutt: But that merit, O royal Rishi, you nullified again, for by your were the minds of all the denizens so clouded.

BORI CE: 05-121-008

आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्
येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः

MN DUTT: 03-193-008

पुनस्त्वयैव राजर्षे सुकृतेन विघातितम्
आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम्

MN DUTT: 03-193-009

येन त्वां नाभिजानन्ति ततोऽज्ञातोऽसि पातितः
प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः

M. N. Dutt: But that merit, O royal Rishi, you nullified again, for by your were the minds of all the denizens so clouded. In consequence of this they did not recognize you and being thus rendered unknown (to them) you were hurled down and you have come here again, your grandsons saving you out of affection for you.

BORI CE: 05-121-009

प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः
स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम्
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्

MN DUTT: 03-193-010

स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम्
अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम्

M. N. Dutt: Earned by your deeds you have now come to a place which is stable, eternal sacred, excellent and surely indestructible.

BORI CE: 05-121-010

ययातिरुवाच
भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि
न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह

MN DUTT: 03-193-011

ययातिरुवाच भगवन् संशयो मेऽस्ति कश्चित् ते छेत्तुमर्हसि
न ह्यन्यमहमहमि प्रष्टुं लोकपितामह

M. N. Dutt: Yayati said O you endued with divine prosperity, I have a certain doubt which it is proper for you to remove; it is not proper that I should ask any body else, O grandfather of the universe.

BORI CE: 05-121-011

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैरर्जितं मे महत्फलम्

MN DUTT: 03-193-012

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौधैरर्जितं मे महत् फलम्

M. N. Dutt: Great was the merit earned by me by protecting my subjects and increasing the human stock for a great many thousands of years and by many sacrificial rites and pieties.

BORI CE: 05-121-012

कथं तदल्पकालेन क्षीणं येनास्मि पातितः
भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान्

MN DUTT: 03-193-013

कथं तदल्पकालेन क्षीणं येनास्मि पातितः
भगवन् वेत्थ लोकांश्च शाश्वतान् मम निर्मितान्
कथं नु मम तत् सर्वं विप्रनष्टं महाद्युते

M. N. Dutt: How could that all be spent up in a very short time in consequence of which I was hurled down; O you endued with divine prosperity, you know that the eternal regions were built for me and how and why were all these destroyed, O you of great effulgence?

BORI CE: 05-121-013

पितामह उवाच
बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम्

MN DUTT: 03-193-014

पितामह उवाच बहुवर्षसहस्रान्तं प्रजापालनवर्धितम्
अनेकक्रतुदानौधैर्यत् त्वयोपार्जितं फलम्

M. N. Dutt: The grandsire said The merit, earned by you by protecting your subjects and increasing the human stock for a great many thousands of years and the performance of many sacrificial rites and making many gifts,

BORI CE: 05-121-014

तदनेनैव दोषेण क्षीणं येनासि पातितः
अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः

MN DUTT: 03-193-015

तदनेनैव दोषेण क्षीणं येनासि पातितः
अभिमानेन राजेन्द्र विक्कृतः स्वर्गवासिभिः

M. N. Dutt: Was destroyed by this defect owing to which you were hurled down: O chief among kings, owing to your vanity you cared very little and held in contempt the denizens of heaven.

BORI CE: 05-121-015

नायं मानेन राजर्षे न बलेन न हिंसया
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः

MN DUTT: 03-193-016

नायं मानेन राजर्षे न बलेन न हिंसया
न शाठ्येन न मायाभिर्लोको भवति शाश्वतः

M. N. Dutt: In the case of a man affected by vanity, O royal Rishi, or by envy or by force or by wickedness, or by deceit, these regions can not be eternal.

BORI CE: 05-121-016

नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः
न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित्

MN DUTT: 03-193-017

नावमान्यास्त्वया राजन्नधमोत्कृष्टमध्यमाः
न हि मानप्रदग्धानां कश्चिदस्ति शमः क्वचित्

M. N. Dutt: By you, a king, are not to be disregarded or insulted those that are superior or those that are inferior or those are indifferent; salvation cannot be attained by one who is consumed by vanity.

BORI CE: 05-121-017

पतनारोहणमिदं कथयिष्यन्ति ये नराः
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः

MN DUTT: 03-193-018

पतनारोहणमिदं कथयिष्यन्ति ये नराः
विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः

M. N. Dutt: Those men, who will converse on this story of your fall and recession, will attain salvation though affected by sins; there is no doubt of it.

BORI CE: 05-121-018

नारद उवाच
एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना
निर्बन्धतश्चातिमात्रं गालवेन महीपते

MN DUTT: 03-193-019

नारद उवाच एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना
निर्वघ्नतातिमानं च गालवेन महीपते

M. N. Dutt: Narada said By Yayati was such a distress met with in days of old of old for his vanity and by Galava owing to an excessive measure of obstinacy, O lord of the world.

BORI CE: 05-121-019

श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम्
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः

MN DUTT: 03-193-020

श्रोतव्यं हितकामानां सुहृदां हितमिच्छताम्
न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः

M. N. Dutt: The advice of your well wishers should be listened to by you, for your friends wise you well; obstinacy should not be resorted for it gives rise to ruin.

BORI CE: 05-121-020

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय
संधत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव

MN DUTT: 03-193-021

तस्मात् त्वमपि गान्धारे मानं क्रोधं च वर्जय
संधत्स्व पाण्डवैवीर संरम्भं त्यज पार्थिव

M. N. Dutt: Therefore, do you also, O son of Gandhari, abandon vanity and with; ( hero make peace with the sons of Pandu and abandon wrath, O ruler of the earth.

BORI CE: 05-121-021

ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति
न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता

MN DUTT: 03-193-022

ददाति यत् पार्थिवं यत् करोति यद् वा तपस्तप्यति यज्जुहोति
न तस्य नाशोऽस्ति न चापकर्षो नान्यस्तदश्नाति स एव कर्ता

M. N. Dutt: O ruler of the earth, that which one gives, or dose, or the asceticism one practices or the sacrifices one makes can never be destroyed nor do they suffer deterioration in quality and the fruits are enjoyed by no body save the doer.

BORI CE: 05-121-022

इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम्
समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते

MN DUTT: 03-193-023

इदं महाख्यानमनुत्तमं हितं बहुश्रुतानां गतरोषरागिणाम्
समीक्ष्य लोके बहुधा प्रधारितं त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते

M. N. Dutt: By understanding this great story than which nothing is better, and which is approved of by those who are well read in holy books and those who are past the operations of desire and wrath, a man obtains in this world a knowledge of (virtue, worldly good and desire) and gets the sovereignty of this world.

Home | About | Back to Book 05 Contents | ← Chapter 120 | Chapter 122 →