Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 155

BORI CE: 05-155-001

वैशंपायन उवाच
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै

BORI CE: 05-155-002

आहृतीनामधिपतेर्भोजस्यातियशस्विनः
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः

MN DUTT: 03-228-001

वैशम्पायन उवाच एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
हिरण्यरोम्णो नृपतेः साक्षादीन्द्रसखस्य वै
आकृतीनामधिपतिर्भोजस्यातियशस्विनः
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः

M. N. Dutt: Vaishampayana said 1-At this time did there come to the encampment of the Pandavas, the son of the great souled Bhishmaka, otherwise called the king Hiranya Roman, who was the friend of Indra himself, who was the very renowned ruler of the Bhojas, and who was the lord of the entire southern countries. His son was known in all countries by the name of Rukmi, ever devoted to truth,

BORI CE: 05-155-003

यः किंपुरुषसिंहस्य गन्धमादनवासिनः
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान्

MN DUTT: 03-228-002

यः किंपुरुषसिंहस्य गन्धमादनवासिनः
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान्

M. N. Dutt: Who was a pupil of that lion of the Kimpurushas living on the Gandhamadana mountain and who learnt from him the entire science of handling bows in all its four branches;

BORI CE: 05-155-004

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम्

MN DUTT: 03-228-003

यो माहेन्द्रं धनुलेंभे तुल्यं गाण्डीवतेजसा
शाङ्गेण च महाबाहुः सम्मितं दिव्यलक्षणम्

M. N. Dutt: Who, having long arms, obtained the Vijaya bow of the great Indra himself which was equal in energy to the Gandiva and to the Sharanga which had celestial attributes in it.

BORI CE: 05-155-005

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः

MN DUTT: 03-228-004

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
शाएं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः

M. N. Dutt: These were the three celestial bows of the denizens of heaven namely, Gandiva belonging to Varuna, Vijaya belonging to the great Indra and Sharanga the bow of Vishnu, having celestial energy.

BORI CE: 05-155-006

शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास यत्कृष्णः परसेनाभयावहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-228-005

धारयामास तत् कृष्णः परसेनाभयावहम्
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः

M. N. Dutt: Krishna obtained that bow which struck terror to the soldiers of the enemies. The son of Indra (Arjuna) obtained the Gandiva from the fire on the occasion of burning the Khandava.

BORI CE: 05-155-007

गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत

BORI CE: 05-155-008

संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले

BORI CE: 05-155-009

षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्

BORI CE: 05-155-010

रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम्
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत

BORI CE: 05-155-011

नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता

BORI CE: 05-155-012

कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम्

BORI CE: 05-155-013

सेनया चतुरङ्गिण्या महत्या दूरपातया
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया

BORI CE: 05-155-014

स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्

BORI CE: 05-155-015

यत्रैव कृष्णेन रणे निर्जितः परवीरहा
तत्र भोजकटं नाम चक्रे नगरमुत्तमम्

BORI CE: 05-155-016

सैन्येन महता तेन प्रभूतगजवाजिना
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप

BORI CE: 05-155-017

स भोजराजः सैन्येन महता परिवारितः
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत्

MN DUTT: 03-228-005

धारयामास तत् कृष्णः परसेनाभयावहम्
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः

MN DUTT: 03-228-006

द्रुमाद् रुक्मी महातेजा विजयं प्रत्यपद्यत
संछिद्य मौरवान् पाशान् निहत्य मुरमोजसा

MN DUTT: 03-228-007

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च

MN DUTT: 03-228-008

प्रतिपेदे हृषीकेशः शार्ङ्ग च धनुरुत्तमम्
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम्

MN DUTT: 03-228-009

विभीषयन्निव जगत् पाण्डवानभ्यवर्तत
नामृष्यत पुरा योऽसौ स्वबाहुबलगर्वितः

MN DUTT: 03-228-010

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता
कृत्वा प्रतिज्ञा नाहत्वा निवर्तिष्ये जनार्दनम्

MN DUTT: 03-228-011

ततोऽन्वधावद् वार्ष्णेयं सर्वशस्त्रभृतां वरः
सेनया चतुरङ्गिण्या महत्या दूरपातया

MN DUTT: 03-228-012

विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्

MN DUTT: 03-228-013

व्यंसितोव्रीडितो राजन् नाजगाम स कुण्डिनम्
यत्रैव कृष्णेन रणे निर्जितः परवीरहा

MN DUTT: 03-228-014

तत्र भोजकटं नाम कृतं नगरमुत्तमम्
तेनं प्रभूतगजवाजिना

MN DUTT: 03-228-015

पुरं तद् भुवि विख्यातं नाम्ना भोजकटं नृप
स भोजराजः सैन्येन महता परिवारितः

MN DUTT: 03-228-016

अक्षौहिण्या महावीर्यः पाण्डवान् क्षिप्रमागमत्
ततः स कवची धन्वी तली खड़ी शरासनी

M. N. Dutt: Krishna obtained that bow which struck terror to the soldiers of the enemies. The son of Indra (Arjuna) obtained the Gandiva from the fire on the occasion of burning the Khandava. Rukmi of great energy, obtained the Vijaya from Druma after breaking open the knots and nooses of Mura and slaying Asura by his own energy. And subjugating Naraka the son of Bhumi (earth) while recovering the jeweled ear-rings and sixteen thousand damsels and diverse sorts of gems, Hrishikesha obtained that excellent bow the Sharanga. Rukmi, obtaining that bow called Vijaya whose twang was like the roaring of the clouds. Came to the Pandavas as if terrifying the earth. The hero, proud of the strength of his own arms, could not pass, in silence before, The ravishment of Rukmini (his sister) by the wise Vasudeva; and having resolved "I shall not return without slaying Janardana," The foremost among wielders of weapons came in pursuit of the scion of Vrishni race, with army having all the four divisions, which occupied a large tract of land as it proceeded, And furnished with diverse sorts of amours and weapons resembled the Ganga when full. He, then coming to that scion of the Vrishni race who is the lord, the object of all devotion, Was defeated by him and was thus put to shame. And he returned not, O king, to Kundina, his capital, since that slayer of hostile heroes, Krishna, was not defeated by him in battle. There he built an excellent city called Bhojakata furnished with a large army and plenty of elephants and horses. That city became famous by the name of Bhojakata, O ruler of men. That king of the Bhojas surrounded by a large army, Numbering an Akshauhini and endued with great prowess soon came to the son of Pandu. Then did he, clad in a coat of mail and armed with bow, fencer, sword and quivers,

BORI CE: 05-155-018

ततः स कवची खड्गी शरी धन्वी तली रथी
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-228-017

ध्वजेनादित्यवर्णेन विदितः पाण्डवेयानां वासुदेवप्रियेप्सया

M. N. Dutt: With a slandered of the hue of the sun, entered into the large army and become known to the sons of Pandu through his desire of doing what was acceptable to Vasudeva.

BORI CE: 05-155-019

विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्

MN DUTT: 03-228-017

ध्वजेनादित्यवर्णेन विदितः पाण्डवेयानां वासुदेवप्रियेप्सया

MN DUTT: 03-228-018

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभायपूजयत्
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः

M. N. Dutt: With a slandered of the hue of the sun, entered into the large army and become known to the sons of Pandu through his desire of doing what was acceptable to Vasudeva. The king Yudhishthira, too, offered him worship after advancing a little; and he, being

Corresponding verse not found in BORI CE

MN DUTT: 03-228-019

प्रविवेश महाचमूम्

M. N. Dutt: worshipped and praised by the son of Pandu as became his station and rank,

BORI CE: 05-155-020

स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः
उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम्

MN DUTT: 03-228-020

प्रतिगृह्य तु तान् सर्वान् विश्रान्तः सहसैनिकः
उवाच मध्य वीराणां कुन्तीपुत्रं धनंजयम्

M. N. Dutt: Saluted those kings in return; and after resting himself with his army he said, in the midst of those heroes, to Dhananjaya the son of Kunti.

BORI CE: 05-155-021

सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः

MN DUTT: 03-228-021

सहायोऽस्मि स्थितोयुद्धे यदि भीतोऽसि पाण्डवा करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः

M. N. Dutt: If, O son of Pandu, you are afraid on the eve of the war I shall afford you assistance. The assistance, I will give, cannot possibly be borne by your enemies.

BORI CE: 05-155-022

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन

MN DUTT: 03-228-022

हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
हनिष्यामि रणे भागं यन्मे दास्यसि पाण्डवा

M. N. Dutt: There is no man in this world who is equal to me in prowess. I shall slay in battle that portion of your enemy you will allot to my share,

BORI CE: 05-155-023

इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-228-023

अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः

M. N. Dutt: Even including Drona and Kripa, or the heroes Bhishma or Kuru or all those rulers of the earth assembled together even, if they stand against you.

Corresponding verse not found in BORI CE

MN DUTT: 03-228-024

निहत्य समरे शत्रूस्तव दास्यामि मेदिनीम्
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ

M. N. Dutt: (Even then) having slain in battle your enemies I shall make over the earth to you. Being thus spoken to in the presence of the virtuous king Keshava,

Corresponding verse not found in BORI CE

MN DUTT: 03-228-025

शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्

M. N. Dutt: And in the hearing of those chief among the rulers of the earth, and all others who were there and with his eyes on Vasudeva and on the virtuous king the son of Pandu,

BORI CE: 05-155-024

वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम्

MN DUTT: 03-228-025

शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्

MN DUTT: 03-228-026

उवाच धीमान् कौन्तेयः प्रहस्य सखिपूर्वकम्
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः

M. N. Dutt: And in the hearing of those chief among the rulers of the earth, and all others who were there and with his eyes on Vasudeva and on the virtuous king the son of Pandu, The son of Kunti said laughingly in a friendly way. “Born in the race of Kurus, especially being the son Pandu,

Corresponding verse not found in BORI CE

MN DUTT: 03-228-027

द्रोणं व्यपदिशशिष्यो वासुदेवसहायवान्
भीतोऽस्मीति कथं ब्रूयां दधानो गाण्डिवं धनुः

M. N. Dutt: Calling myself the pupil of Drona and getting the help of Vasudeva, how can I say that I am afraid especially as I hold the Gandiva bow?

BORI CE: 05-155-025

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
सहायो घोषयात्रायां कस्तदासीत्सखा मम

MN DUTT: 03-228-028

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
सहायो घोषयात्रायां कस्तदाऽऽसीत् सखा मम

M. N. Dutt: O hero, when fighting with the great army of Gandharvas in the battle, who was then my friend?

BORI CE: 05-155-026

तथा प्रतिभये तस्मिन्देवदानवसंकुले
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत्

MN DUTT: 03-228-029

तथा प्रतिभये तस्मिन् देवदानवसंकुले
खाण्डवे युध्यमानस्य कः सहायस्तदाऽवत्

M. N. Dutt: Then again in that terrific battle between the gods and the Danavas fighting together at Khandava who was then my friend?

BORI CE: 05-155-027

निवातकवचैर्युद्धे कालकेयैश्च दानवैः
तत्र मे युध्यमानस्य कः सहायस्तदाभवत्

MN DUTT: 03-228-030

निवातकवचैर्युद्धे कालकेयैश्च दानवैः
तत्र मे युध्यमानस्य कः सहायस्तदाऽवत्

M. N. Dutt: In my fight with the Nivatakavachas or with the Danavas called Kalakeyais-who was iny friend?

BORI CE: 05-155-028

तथा विराटनगरे कुरुभिः सह संगरे
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम

MN DUTT: 03-228-031

तथा विराटनगरे कुरुभिः सह संगरे
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम

M. N. Dutt: Then again in the battle with Kurus in the city of Virat-who was my friend?

BORI CE: 05-155-029

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं द्रोणं च माधवम्

MN DUTT: 03-228-032

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं द्रोणं च माधवम्

M. N. Dutt: Having paid homage to Rudra, Shakra, Vaishravana, Yama, Varuna, Agni, Kripa, Drona and Madhava,

BORI CE: 05-155-030

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः

MN DUTT: 03-228-033

धारयन् गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृहितः

M. N. Dutt: And holding firmly the celestial bow the Gandiva and furnished with an inexhaustible mass of arrows and protected by celestial weapons,

BORI CE: 05-155-031

कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-155-032

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्
वचनं नरशार्दूल वज्रायुधमपि स्वयम्

MN DUTT: 03-228-034

कथमस्मद्विधो ब्रूयाद् भीतोऽस्मीति यशोहरम्
वचनं नरशार्दूल वज्रायुधमपि स्वयम्

M. N. Dutt: How can one like myself say 'I am afraid” calculated to cast infamy on my name, to even Indra himself who has the thunderbolt for his weapon, O best among men.

BORI CE: 05-155-033

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा

MN DUTT: 03-228-035

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे
यथाकामं यथायोगं गच्छ वाऽन्यत्र तिष्ठ वा

M. N. Dutt: I am not afraid, O you of long arms and I have no necessity for your assistance. Go elsewhere if you please, or remain here if you like.

BORI CE: 05-155-034

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
दुर्योधनमुपागच्छत्तथैव भरतर्षभ

MN DUTT: 03-228-036

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
दुर्योधनमुपागच्छत् तथैव भरतर्षभ

M. N. Dutt: Then Rukmi, returning with that army resembling these came to Duryodhana and spoke in the same strain, O Bharata.

BORI CE: 05-155-035

तथैव चाभिगम्यैनमुवाच स नराधिपः
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना

MN DUTT: 03-228-037

तथैव चाभिगम्यैनमुवाच वसुधाधिपः प्रत्याख्यातश्च तेनापि स तदा शूरमानिना

M. N. Dutt: Coming to that ruler of the earth did he say the same thing and his help was refused by Duryodhana too who thought himself a hero.

BORI CE: 05-155-036

द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः

MN DUTT: 03-228-038

द्वावेव तु महाराज तस्माद् युद्धादपेयतुः
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः

M. N. Dutt: Thus two parties, O great king did not take part in that battle, namely the son of Rohini, the scion of the Vrishni race and the ruler of the earth Rukmi.

BORI CE: 05-155-037

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि

MN DUTT: 03-228-039

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
उपाविशन् पाण्डवेया मन्त्राय पुनरेव च

M. N. Dutt: Rama having gone to visit the sacred places and the son of Bhishmaka having returned in the manner just described the sons of Pandu again sat down for consolation.

BORI CE: 05-155-038

समितिर्धर्मराजस्य सा पार्थिवसमाकुला
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत

MN DUTT: 03-228-040

समितिधर्मराजस्य सा पार्थिवसमाकुला
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत

M. N. Dutt: The assembly, of the virtuous king with all the rulers of the earth, shone as the moon in the sky surrounded by diverse stars, O Bharata.

Home | About | Back to Book 05 Contents | ← Chapter 154 | Chapter 156 →