Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 001

BORI CE: 06-001-001

जनमेजय उवाच
कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाश्च महाभागा नानादेशसमागताः

MN DUTT: 04-001-002

जनमेजय उवाच कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः
पार्थिवाः सुमहात्मानो नानादेशसमागताः

M. N. Dutt: Janamejaya said How did those great warriors, the Kurus, the Pandavas and the Somakas and the other illustrious kings who assembled from various countries fight?

BORI CE: 06-001-002

वैशंपायन उवाच
यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः
कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते

MN DUTT: 04-001-003

वैशम्पायन उवाच यथा युयुधिके वीराः कुरुपाण्डवसोमकाः
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते

M. N. Dutt: Vaishampayana said ruler of carth, hear how those great warriors, the Kurus, the Pandavas and the Somakas foughton the holy field of Kurukshetra.

BORI CE: 06-001-003

अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः
कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः

MN DUTT: 04-001-004

तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः
कौरवाः समवर्तन्त जिगीषन्तो महाबलाः

M. N. Dutt: Arriving at Kurukshetra, the powerful Pandavas, accompanied with the Somakas, advanced against the Kurus with the desire of victory.

BORI CE: 06-001-004

वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः
आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे

MN DUTT: 04-001-005

वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः
आशंसन्तो जयं युद्धे बलेनामिमुखा रणे

M. N. Dutt: Learned in the Vedas, they all took great delight in battle. Being eager to secure success in the battle, they with their soldiers advanced to the fight.

BORI CE: 06-001-005

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः

MN DUTT: 04-001-006

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम्
प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः

M. N. Dutt: Coming near the army of Dhritarashtra's son those invincible heroes encamped with their troops on the Western part (of the field), their faces turned towards the East.

BORI CE: 06-001-006

समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः

MN DUTT: 04-001-007

समन्तपञ्चकाद् बाह्यं शिविराणि सहस्रशः
कारयामास विधिवत् कुन्तीपुत्रो युधिष्ठिरः

M. N. Dutt: The son of Kunti Yudhishthira ordered tents to be pitched duly be thousands beyond the region called Samantapanchaka.

BORI CE: 06-001-007

शून्येव पृथिवी सर्वा बालवृद्धावशेषिता
निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता

MN DUTT: 04-001-008

शून्या च पृथिवी सर्वा बालवृद्धावशेषिता
निरश्वपुरुषेवासीद् रथकुञ्जरवर्जिता

M. N. Dutt: The whole earth appeared to be empty, having been destitute of men and horses, and of chariots and elephants. Only the children and the old remained (in their houses).

BORI CE: 06-001-008

यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्
तावदेव समावृत्तं बलं पार्थिवसत्तम

MN DUTT: 04-001-009

यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम्
तावदेव समायातं बलं पार्थिवसत्तम

M. N. Dutt: O foremost of kings, from all parts of Jambudvipa over which the sun shines was collected that great force.

BORI CE: 06-001-009

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च

MN DUTT: 04-001-010

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम्
पर्याक्रामन्त देशांश्च नदी: शैलान् वनानि च

M. N. Dutt: Men of all races assembled there, and they occupied an area extending many Yojanas over fields, rivers, hills and woods.

BORI CE: 06-001-010

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ
आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम्

MN DUTT: 04-001-011

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्

M. N. Dutt: That foremost of men, king Yudhishthira ordered to be supplied to them in excellent edibles and other things of enjoyment.

BORI CE: 06-001-011

संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः
एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत

MN DUTT: 04-001-012

शय्याश्च विविधास्तात तेषां रात्रौ युधिष्ठिरः
एवंवेदी वेदितव्यः पाण्डवेयोऽयमित्युत

M. N. Dutt: Yudhishthira fixed various appellation so that by uttering them they might be known to others that they belong to the Pandava force.

BORI CE: 06-001-012

अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च
योजयामास कौरव्यो युद्धकाल उपस्थिते

MN DUTT: 04-001-013

अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च
योजयामास कौरव्यो युद्धकाल उपस्थिते

M. N. Dutt: That Kuru prince also fixed names and emblems for all of them, so that they might be recognised at the time of battle.

BORI CE: 06-001-013

दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान्

BORI CE: 06-001-014

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम्

MN DUTT: 04-001-014

दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम्
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः

M. N. Dutt: Seeing (from a distance) the top of the flatstaff of Pritha's son, the illustrious son of Dhritarashtra with a white umbrella held over his head stood surrounded by his one hundred brothers in the midst of a thousand elephants and began with all the kings to array his troops against the Pandavas.

BORI CE: 06-001-015

दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः
दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-001-015

दृष्ट्वा दुर्योधनं हृष्टाः पञ्चाला युद्धनन्दिनः
दध्मुः प्रीता महाशवान् भेर्यश्च मधुरस्वनाः

M. N. Dutt: Seeing the Duryodhana, the Panchalas, who ever liked fighting, were filled with delight, They blew their loud-sounding conchs and sweet sounding cymbals.

BORI CE: 06-001-016

ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान्

MN DUTT: 04-001-016

ततः प्रहृष्टां तां सेनामभिवीक्ष्याथ पाण्डवाः
बभूवुर्हष्टमनसो वासुदेवश्च वीर्यवान्

M. N. Dutt: Seeing the (Panchala) troops in great delight, the Pandavas and the greatly effulgent Vasudeva (Krishna) were filled with joy.

BORI CE: 06-001-017

ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ

MN DUTT: 04-001-017

ततो हर्ष समागम्य वासुदेवधनंजयौ
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ

M. N. Dutt: Those lion of men, Vasudeva and Arjuna who were seated on one car felt the greatest joy and both blew their celestial conchs.

BORI CE: 06-001-018

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः
श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः

MN DUTT: 04-001-018

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः

M. N. Dutt: Having heard the loud sound of the conchs of those two heroes, the soldiers passed urine and excrete.

BORI CE: 06-001-019

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः
त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-001-019

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः
त्रसेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम्

M. N. Dutt: As animals are afflicted with fear in hearing the voice of the roaring lion, so were that force on hearing those sounds.

BORI CE: 06-001-020

उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन
अन्तर्धीयत चादित्यः सैन्येन रजसावृतः

MN DUTT: 04-001-020

उदतिष्ठद् रजो भौमं न प्राज्ञायत किंचन
अस्तगत इवादित्ये सैन्येन सहसाऽऽवृते

M. N. Dutt: A fearful dust arose and every thing became invisible. The sun, becoming suddenly shrouded by it appeared as if it had set.

BORI CE: 06-001-021

ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान्
व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत्

MN DUTT: 04-001-021

ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान्
दिक्षु सर्वाणि सैन्यानि तदद्भुतमिवाभवत्

M. N. Dutt: A black clouds of flesh and blood showered a down pour over that vast assemblage of troops. Every thing appeared to be wonderful.

BORI CE: 06-001-022

वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः
विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः

MN DUTT: 04-001-022

वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः
विनिस्तान्यनीकानि शतशोऽथ सहस्रशः

M. N. Dutt: A fearful wind blow carrying over the earth innumerable stones and afflicting thousands and thousands of soldiers.

BORI CE: 06-001-023

उभे सेने तदा राजन्युद्धाय मुदिते भृशम्
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे

MN DUTT: 04-001-023

उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम्
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे

M. N. Dutt: O king, both armies stood for battle in the field of Kurukshetra like two agitated oceans.

BORI CE: 06-001-024

तयोस्तु सेनयोरासीदद्भुतः स समागमः
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव

MN DUTT: 04-001-024

तयोस्तु सेनयोरासीदद्भुतः स तु संगमः
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव

M. N. Dutt: That great battle of the two enemies was exceedingly wonderful, like two oceans at the end of the Yuga.

BORI CE: 06-001-025

शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता
तेन सेनासमूहेन समानीतेन कौरवैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-001-025

शून्याऽऽसीत् पृथिवी सर्वा वृद्धबालावशेषिता
निरश्वपुरुषेवासीद् रथकुञ्जरवर्जिता

M. N. Dutt: The whole earth was empty for only the children and the old remained in their houses, others having joined the Kuru armies.

Corresponding verse not found in BORI CE

MN DUTT: 04-001-026

तेन सेनासमूहेन समानीतेन कौरवैः
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः

M. N. Dutt: O best of the Bharata race, then the Kurus, the Pandavas and the Somakas made certain agreements and settled some rules regarding the different kinds of fight.

BORI CE: 06-001-026

ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः
धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ

MN DUTT: 04-001-026

तेन सेनासमूहेन समानीतेन कौरवैः
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः

MN DUTT: 04-001-027

धर्मान् संस्थापयामासुर्युद्धानां भरतर्षभ
निवृत्ते विहिते युद्धे स्यात् प्रीतिर्नः परस्परम्

M. N. Dutt: O best of the Bharata race, then the Kurus, the Pandavas and the Somakas made certain agreements and settled some rules regarding the different kinds of fight. (Such as) men equally situated should only fight with one another with all fairness. If having fought with fairness, the combatants withdraw, that would be preferred.

BORI CE: 06-001-027

निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम्
यथापुरं यथायोगं न च स्याच्छलनं पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-001-028

वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम्
निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन

MN DUTT: 04-001-028

यथापरं यथायोगं न च स्यात् कस्यचित् पुनः
वाचा युद्धप्रवृत्तानां वाचैव प्रतियोधनम्
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन

M. N. Dutt: Those who engaged in a battle of words should be fought against with only words. those that left the fight should never be killed.

BORI CE: 06-001-029

रथी च रथिना योध्यो गजेन गजधूर्गतः
अश्वेनाश्वी पदातिश्च पदातेनैव भारत

MN DUTT: 04-001-029

रथी च रथिना योध्यो गजेन गजधूर्गतः
अश्वेनाश्री पदातिश्च पादातेनैव भारत

M. N. Dutt: A car-warrior should fight only with a car warrior. He who rode on an elephant should fight only with another such combatant. O descendant of Bharata, a horse man must fight with a horse man and a foot-soldier with a footsoldier.

BORI CE: 06-001-030

यथायोगं यथावीर्यं यथोत्साहं यथावयः
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले

MN DUTT: 04-001-030

यथायोगं यथाकामं यथोत्साहं यथाबलम्
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले

M. N. Dutt: Always being led by consideration of fitness, willingness, bravery and strength, one should strike another after having challenged him. None should strike another who is confiding or who is panic-stricken.

BORI CE: 06-001-031

परेण सह संयुक्तः प्रमत्तो विमुखस्तथा
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन

MN DUTT: 04-001-031

एकेन सह संयुक्तः प्रपन्नो विमुखस्तथा
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन

M. N. Dutt: One fighting with another, one seeking refuge, one retreating, one whose weapon is broken and one who is not clad in armour should never be struck.

BORI CE: 06-001-032

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन

MN DUTT: 04-001-032

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु
न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन

M. N. Dutt: Charioteers, animals, men engaged in carrying weapons, those who play on drums and those who blow conchs should never be smitten.

BORI CE: 06-001-033

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्

MN DUTT: 04-001-033

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम्

M. N. Dutt: Having made these agreements, the Kurus, the Pandavas and the Somakas, staring at one another were filled with surprise.

BORI CE: 06-001-034

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः

MN DUTT: 04-001-034

निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः

M. N. Dutt: Having thus placed their troops those foremost of men, those illustrious heroes were filled with delight, their appearance indicating joy.

Home | About | Back to Book 06 Contents | | Chapter 2 →