Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 063

BORI CE: 06-063-001

दुर्योधन उवाच
वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह

MN DUTT: 04-068-001

दुर्योधन उवाच वासुदेवो महद् भूतं सर्वलोकेषु कथ्यते
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह

M. N. Dutt: Duryodhana said In all the worlds, Vasudeva is spoken of as the Highest Being; O grandsire, I desire to know all about his nativity and his glory.

Corresponding verse not found in BORI CE

MN DUTT: 04-068-002

भीष्म उवाच वासुदेवो महद् भूतं सर्वदैवतदैवतम्
न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ

M. N. Dutt: Bhishma said Vasudeva is the Supreme Being, the God of all gods. There is to be seen none, O foremost of the Bharata, superior to Him of eyes resembling lotus petals.

BORI CE: 06-063-002

भीष्म उवाच
वासुदेवो महद्भूतं संभूतं सह दैवतैः
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ
मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत्

BORI CE: 06-063-003

सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः
आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्

MN DUTT: 04-068-002

भीष्म उवाच वासुदेवो महद् भूतं सर्वदैवतदैवतम्
न परं पुण्डरीकाक्षाद् दृश्यते भरतर्षभ

MN DUTT: 04-068-003

मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत्
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः

MN DUTT: 04-068-004

आपो वायुश्च तेजश्च त्रयमेतदकल्पयत्
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः

M. N. Dutt: Bhishma said Vasudeva is the Supreme Being, the God of all gods. There is to be seen none, O foremost of the Bharata, superior to Him of eyes resembling lotus petals. Markandeya speaks of Govinda as the great mystery, as all beings, as the Soul of all, as the Highest Soul and as the Foremost of all male beings. He created these three things viz., Water, Air, and Fire. Having created this Earth, that Divine Master, the Lord of all the worlds.

BORI CE: 06-063-004

स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः
अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह

MN DUTT: 04-068-005

अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः
सर्वतेजोमयो देवो योगात् सुष्वाप तत्र ह

M. N. Dutt: That Highest Soul, that Foremost of all Beings, laid himself down on the waters. Therein, that Divine One composed of all energies, was lulled in sleep through his Yoga.

BORI CE: 06-063-005

मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः

MN DUTT: 04-068-006

मुखतः सोऽग्निमसृजत् प्राणाद् वायुमथापि च
सरस्वती च वेदांश्च मनसः ससृजेऽच्युतः

M. N. Dutt: He created Fire from his mouth, and wind from His vital breath. That undeteriorating One created Words and the Vedas from his mind.

BORI CE: 06-063-006

एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह
निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः

MN DUTT: 04-068-007

एष लोकान् ससर्जादौ देवांश्च ऋषिभिः सह
निधनं चैव मृत्युं च प्राजानां प्रभवाप्ययौ

M. N. Dutt: At first, He created these worlds as also the celestials along with all the sages, He also created decrepitude and death of all creatures and also their growth and birth.

BORI CE: 06-063-007

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः
एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः

MN DUTT: 04-068-008

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः
एष कर्ता च कार्यं च पूर्वदेवः स्वयम्प्रभुः

M. N. Dutt: He is righteousness itself and is versed in all duties. He is the giver of boons and the gratifier of all our desires. He is the Actor himself as well as the Act itself, and he is the Divine and the Sole Master.

BORI CE: 06-063-008

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्
उभे संध्ये दिशः खं च नियमं च जनार्दनः

BORI CE: 06-063-009

ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत्
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः

MN DUTT: 04-068-009

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत्
उभे संध्ये दिशः खं च नियमांश्च जनार्दनः
ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत्
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः

M. N. Dutt: That undeteriorating Lord of illustrious soul, as first created the Past, the Present and the Future and also the creator of the worlds viz., (Brahma).

BORI CE: 06-063-010

अग्रजं सर्वभूतानां संकर्षणमकल्पयत्
शेषं चाकल्पयद्देवमनन्तमिति यं विदुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-068-010

अग्रजं सर्वभूतानां संकर्षणकल्पयत्
तस्मान्नारायणो जज्ञे देवदेवः सनातनः
नाभौ पद्मं बभूवास्य सर्वलोकस्य सम्भवात्
तस्मात् पितामहो जातस्तस्माज्जातास्त्विमाः प्रजाः
१२
शेषं चाकल्पयद् देवमनन्तं विश्वरूपिणम्

M. N. Dutt: That perfect supreme soul Sri Krishna very first originated Samkarsana, the elder to all living beings. Narayana, the everlasting god of gods was then emerged from him. A lotus was appeared from the navel zone of Narayana. Brahma, grandfather to all and sole cause for creation of this entire world, appeared from that lotus flower. All species of the living organisms have originated then from god Brahina. He created the divine Shesha who is otherwise known as Ananta.

BORI CE: 06-063-011

यो धारयति भूतानि धरां चेमां सपर्वताम्
ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम्

MN DUTT: 04-068-011

यो धारयति भूतानि धरां चेमां सपर्वताम्
ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्

M. N. Dutt: And who supports all creatures and upholds the Earth with all her mountains. Through devout mediation, the Vipras come to know him of supreme energy.

BORI CE: 06-063-012

कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम्
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः

MN DUTT: 04-068-012

कर्णस्रोतोभवं चापि मधुं नाम महासुरम्
तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम्
ब्रह्मणोऽपचितिं कुर्वञ् जघान पुरुषोत्तमः
तस्य तात वधादेव देवदानवमानवाः

M. N. Dutt: That Foremost of all make beings slew the mighty Asura named Madhu who was born out of the secretion of His ears, who was furious and of fierce actions and fierce intentions, when he was on the point of destroying Brahma. In consequence of His slaying that Asura, the celestials, the Danavas, and the mortals.

BORI CE: 06-063-013

तस्य तात वधादेव देवदानवमानवाः
मधुसूदनमित्याहुरृषयश्च जनार्दनम्
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः

MN DUTT: 04-068-013

मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम्
वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः

M. N. Dutt: And the sages call Janardana by the name of the Slayer of Madhu. The great Boar, the Lion and the three treaded Lord.

BORI CE: 06-063-014

एष माता पिता चैव सर्वेषां प्राणिनां हरिः
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति

MN DUTT: 04-068-014

एष माता पिता चैव सर्वेषां प्राणिनां हरिः
परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति

M. N. Dutt: Hari is the Father, and the Mother of all living creatures. Neither there was nor there will be, any one superior to Him of eyes like lotus petals.

Corresponding verse not found in BORI CE

MN DUTT: 04-068-015

मुखतः सोऽसृजद् विप्रान् बाहुभ्यां क्षत्रियांस्तथा
वैश्यांश्चाप्यूस्तो राजशूद्रान् वै पादतस्तथा

M. N. Dutt: From His mouth, O monarch, He created, the Regenerate, from His arms the Kshatriya, from His thighs the Vaishyas and from His legs the Shudras.

BORI CE: 06-063-015

मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा
वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च
तपसा नियतो देवो निधानं सर्वदेहिनाम्

BORI CE: 06-063-016

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च
योगभूतं परिचरन्केशवं महदाप्नुयात्

BORI CE: 06-063-017

केशवः परमं तेजः सर्वलोकपितामहः
एवमाहुर्हृषीकेशं मुनयो वै नराधिप

BORI CE: 06-063-018

एवमेनं विजानीहि आचार्यं पितरं गुरुम्
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः

BORI CE: 06-063-019

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत्

BORI CE: 06-063-020

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः
भये महति ये मग्नाः पाति नित्यं जनार्दनः

MN DUTT: 04-068-015

मुखतः सोऽसृजद् विप्रान् बाहुभ्यां क्षत्रियांस्तथा
वैश्यांश्चाप्यूस्तो राजशूद्रान् वै पादतस्तथा

MN DUTT: 04-068-016

तपसा नियतो देवं विधानं सर्वदेहिनाम्
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च
योगभूतं परिचरन् केशवं महदाप्नुयात्
केशवः परमं तेजः सर्वलोकपितामहः

MN DUTT: 04-068-017

एनमाहुर्हषीकेशं मुनयो वै नराधिप
एवमेनं विजानीहि आचार्यं पितरं गुरुम्

MN DUTT: 04-068-018

कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत्

MN DUTT: 04-068-019

सदा नरः पठंश्चेदं स्वस्तिमान् स सुखी भवेत्
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः

MN DUTT: 04-068-020

भये महति मग्नांश्च पाति नित्यं जनार्दनः
स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत

M. N. Dutt: From His mouth, O monarch, He created, the Regenerate, from His arms the Kshatriya, from His thighs the Vaishyas and from His legs the Shudras. With ascetic austerities devoutly serving in the days of the full moon and the new moon Keshava the Divine, the creator of all corporal creatures, the Essence of Brahma and of Yoga, one surely attains to Him. Keshava has been called the Supreme energy and the Grandsire of the worlds. The sages, O ruler of men, call Him Hrishikesha or the Lord of the senses, Know Him also to be the supreme Teacher, the Father, and the Preceptor. Regions of undeteriorating blessedness is secured by him on whom Krishna becomes gracious. He that seeks protection from Keshava in seasons of danger, and He that always reads of His themes, becomes happy and attended will all blessings. Those who attain to Krishna are never again befouled. That Janardana ever saves those who are overwhelmed with great terror. O descendant of the Bharata race, perfectly aware of this fact, Yudhishthira,

BORI CE: 06-063-021

एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत
सर्वात्मना महात्मानं केशवं जगदीश्वरम्
प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम्

MN DUTT: 04-068-021

सर्वात्मना महात्मानं केशवं जदीश्वरम्
प्रपन्नः शरणं राजन् योगानां प्रभुमीश्वरम्

M. N. Dutt: With his whole soul, has sought shelter in Keshava, the Supreme God, the Lord of the worlds, the Master of all Yoga and the Lord of this Earth.

Home | About | Back to Book 06 Contents | ← Chapter 62 | Chapter 64 →