Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 065

BORI CE: 06-065-001

संजय उवाच
व्युषितायां च शर्वर्यामुदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः

MN DUTT: 04-070-001

संजय उवाच व्युषितायां तु शर्वर्यामुदिते च दिवाकरे
उभे सेने महाराज युद्धायैव समीयतुः

M. N. Dutt: Sanjaya said When that night had passed away and when the sun had risen, the two armies O mighty monarch, encountered each other for battle.

BORI CE: 06-065-002

अभ्यधावंश्च संक्रुद्धाः परस्परजिगीषवः
ते सर्वे सहिता युद्धे समालोक्य परस्परम्

MN DUTT: 04-070-002

अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः
ते सर्वे सहिता युद्धे समालोक्य परस्परम्

M. N. Dutt: LoO king at each other in that battle, they rushed against each other in serried files, inflamed with rage and desirous of slaying and conquering each other.

BORI CE: 06-065-003

पाण्डवा धार्तराष्ट्राश्च राजन्दुर्मन्त्रिते तव
व्यूहौ च व्यूह्य संरब्धाः संप्रयुद्धाः प्रहारिणः

MN DUTT: 04-070-003

पाण्डवा धार्तराष्ट्राश्च राजन् दुर्मन्त्रिते तव
व्यूहौ च व्यूह्य संरब्धाः सम्प्रहृष्टाः प्रहारिणः

M. N. Dutt: In consequence of your wicked counsel, O king, the Pandavas and the Dhritarashtra, filled with joy, clad in mail and formed in battle array, rushed against one another for striking one another.

BORI CE: 06-065-004

अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः

MN DUTT: 04-070-004

अरक्षन्मकरव्यूह भीष्मो राजन् समन्ततः
तथैव पाण्डवा राजन्नरक्षन् व्यूहमात्मनः

M. N. Dutt: O monarch, Bhishma protected on all sides the array of his troops that figured the Makara. O king, so also, the sons of Pandu protected the array that they had formed with their troops.

BORI CE: 06-065-005

स निर्ययौ रथानीकं पिता देवव्रतस्तव
महता रथवंशेन संवृतो रथिनां वरः

MN DUTT: 04-070-005

स निर्ययौ महाराज पिता देवव्रतस्तव
महता रथवंशेन संवृतो रथिनां वरः

M. N. Dutt: Then, O mighty monarch, your sire Devavrata, that foremost of car-warriors, marched forth surrounded by a mighty host of cars.

BORI CE: 06-065-006

इतरेतरमन्वीयुर्यथाभागमवस्थिताः
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा

MN DUTT: 04-070-006

इतरेतरमन्वीयुर्यथाभागमवस्थिताः
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा

M. N. Dutt: And other car-warriors, foot-soldiers tuskers and horse-soldiers, followed him each stationed in his proper rank.

BORI CE: 06-065-007

तान्दृष्ट्वा प्रोद्यतान्संख्ये पाण्डवाश्च यशस्विनः
श्येनेन व्यूहराजेन तेनाजय्येन संयुगे

MN DUTT: 04-070-007

तान् दृष्ट्वाभ्युद्यतान् संख्ये पाण्डवा हि यशस्विनः
श्येनेन व्यूहराजेन तेनाजव्येन संयुगे

M. N. Dutt: The sons of Pandu endued with fame, seeing the Kauravas ready for the encounter, formed their troops in that invincible and excellent array that figures a hawk.

BORI CE: 06-065-008

अशोभत मुखे तस्य भीमसेनो महाबलः
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः

MN DUTT: 04-070-008

अशोभत मुखे तस्य भीमसेनो महाबलः
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः

M. N. Dutt: And in the backs of that hawk-like array shone Bhimasena possessed of great strength. In its eyes Shikhandin and the irrepressible Dhrishtadyumna the of Prishata.

BORI CE: 06-065-009

शीर्षं तस्याभवद्वीरः सात्यकिः सत्यविक्रमः
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा

MN DUTT: 04-070-009

शीर्षे तस्याभवद् वीरः सात्यकिः सत्यविक्रमः
विधुन्वन् गाण्डिवं पार्थो ग्रीवायामभवत् तदा

M. N. Dutt: In its head was stationed the heroic Satyaki of invincible prowess; and in its neck was Partha wielding the Gandiva bow.

BORI CE: 06-065-010

अक्षौहिण्या समग्रा या वामपक्षोऽभवत्तदा
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे

MN DUTT: 04-070-010

अक्षौहिण्या समं तत्र वामपक्षोऽभवत् तदा
महात्मा द्रुपदः श्रीमान् सह पुत्रेण संयुगे

M. N. Dutt: The high-souled Drupada ever attended with prosperity, along with his son, and supported by a Akshauhini of troops, formed its left wing. were son

BORI CE: 06-065-011

दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्

MN DUTT: 04-070-011

दक्षिणश्चाभवत् पक्षः कैकेयोऽक्षौहिणीपतिः
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान्

M. N. Dutt: Its right wing was formed by Kaikeya the commander of a division consisting of a Akshauhini; in its back were the sons of Draupadi and the highly powerful son of Subhadra.

BORI CE: 06-065-012

पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरः
भ्रातृभ्यां सहितो धीमान्यमाभ्यां चारुविक्रमः

MN DUTT: 04-070-012

पृष्ठे समभवच्छ्रीमान् स्वयं राजा युधिष्ठिरः
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः

M. N. Dutt: In its tail was the heroic and even prosperous king Yudhishthira himself endued with great prowess, and supported by his twin brothers Nakula and Sahadeva.

BORI CE: 06-065-013

प्रविश्य तु रणे भीमो मकरं मुखतस्तदा
भीष्ममासाद्य संग्रामे छादयामास सायकैः

MN DUTT: 04-070-013

प्रविश्य त रणे भीमो मकरं मुखतस्तदा
भीष्ममासाद्य संग्रामे च्छादयामास सायकैः

M. N. Dutt: Then in the battle that commenced Bhima, penetrating through the mouth of the Makara like array of the Kauravas, approached Bhishma and covered him over with arrows.

BORI CE: 06-065-014

ततो भीष्मो महास्त्राणि पातयामास भारत
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे

MN DUTT: 04-070-014

ततो भीष्मो महास्त्राणि पातयामास भारत
मोहयन् पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे

M. N. Dutt: Thereupon Bhishma endued with great prowess, discharged powerful weapons that confounded in that fierce encounter the array of troops belonging to the sons of Pandu.

BORI CE: 06-065-015

संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि

MN DUTT: 04-070-015

सम्मुह्यति तदा सैन्ये त्वरमाणो धनंजयः
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि

M. N. Dutt: Upon the confusion of the the force, Dhananjaya proceeding heavily, pierced Bhishma with a thousand shafts, at the van of battle.

BORI CE: 06-065-016

परिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे
स्वेनानीकेन हृष्टेन युद्धाय समवस्थितः

MN DUTT: 04-070-016

प्रतिसंवार्य चास्त्राणि भीष्ममुक्तानि संयुगे
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः

M. N. Dutt: Having baffled in that battle the weapons discharged by Bhishma, Dhananjaya stood ready for the encounter, supported by his own division filled with joy.

BORI CE: 06-065-017

ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः

MN DUTT: 04-070-017

ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिना वरः
भ्रातृणां च वधं युद्धे स्मरमाणो महारथः
आचार्य सततं हि त्वं हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्
देवानपि रणे जेतु प्रार्थयामो न संशयः
किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः

M. N. Dutt: Thereupon king Duryodhana that foremost of those endued with strength that great carwarrior seeing that terrible slaughter of his army and remembering the death of his brothers, in the battle, speedily approached the son of Bharadvaja, and addressing him said:-0 preceptor, O sinless one, you are my constant well-wisher. Relaying on you as also on the grandsire, we expect without doubt to conquer in battle even the very celestial themselves.

BORI CE: 06-065-018

आचार्य सततं त्वं हि हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-065-019

देवानपि रणे जेतुं प्रार्थयामो न संशयः
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्

MN DUTT: 04-070-017

ततो दुर्योधनो राजा भारद्वाजमभाषत
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिना वरः
भ्रातृणां च वधं युद्धे स्मरमाणो महारथः
आचार्य सततं हि त्वं हितकामो ममानघ
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम्
देवानपि रणे जेतु प्रार्थयामो न संशयः
किमु पाण्डुसुतान् युद्धे हीनवीर्यपराक्रमान्
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः

M. N. Dutt: Thereupon king Duryodhana that foremost of those endued with strength that great carwarrior seeing that terrible slaughter of his army and remembering the death of his brothers, in the battle, speedily approached the son of Bharadvaja, and addressing him said:-0 preceptor, O sinless one, you are my constant well-wisher. Relaying on you as also on the grandsire, we expect without doubt to conquer in battle even the very celestial themselves.

Corresponding verse not found in BORI CE

MN DUTT: 04-070-018

द्रोण उवाच बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम्
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः
यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते

M. N. Dutt: It is undoubtedly true that we are ambitious of subjugating the gods too by giving them defeat in battle-field if escorted by you and grandfather Bhishma. Again, it is not anyway a big mission to conquer Pandavas who already are devoid of power and valour both. Be it for all good to you. Do an attempt viable to kill all Pandavas.

BORI CE: 06-065-020

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः

MN DUTT: 04-070-019

एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष
अभिनत् पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः

M. N. Dutt: Thus spoken to on the field by your son, Drona penetrated the Pandava array even before the very eyes of Satyaki.

BORI CE: 06-065-021

सात्यकिस्तु तदा द्रोणं वारयामास भारत
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्

MN DUTT: 04-070-020

सात्यकिस्तु ततो द्रोणं वारयामास भारत
तयोः प्रववृते युद्धं घोररूपं भयावहम्

M. N. Dutt: Thereat, O Bharata, Satyaki impeded the progress of Drona. Thereupon ensued an encounter that was fierce and terrible to look at.

BORI CE: 06-065-022

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव

MN DUTT: 04-070-021

शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापवान्
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव

M. N. Dutt: Then in that battle the highly powerful son of Bharadvaja, burning with rage as if smiling, struck the grandson of Shini with ten shafts on his shoulder-joint.

BORI CE: 06-065-023

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात्

MN DUTT: 04-070-022

भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत
संरक्षनं सात्यकि राजन् द्रोणाच्छस्त्रभृतां वरात्

M. N. Dutt: At this, Bhimasena waxing worth, pierced Bharadvaja with arrow, desirous O monarch, of rescuing Satyaki from Drona that foremost of all wielders of weapons.

BORI CE: 06-065-024

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष
भीमसेनं रणे क्रुद्धाश्छादयां चक्रिरे शरैः

MN DUTT: 04-070-023

ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष
भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः

M. N. Dutt: Thereat Drona and Bhishma and also Shalya, O sire, inflamed with rage, covered Bhimasena in that battle with a thick shower of) arrows.

BORI CE: 06-065-025

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष
विव्यधुर्निशितैर्बाणैः सर्वांस्तानुद्यतायुधान्

MN DUTT: 04-070-024

तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष
विव्यधुनिशितैर्बाणैः सर्वांस्तानुद्यतायुधान्

M. N. Dutt: Then, O sire, Abhimanyu waxing worth, and the sons of Draupadi also, pierced with their whetted shafts all those warriors with uplifted weapons.

BORI CE: 06-065-026

भीष्मद्रोणौ च संक्रुद्धावापतन्तौ महाबलौ
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे

MN DUTT: 04-070-025

द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे

M. N. Dutt: Then in that fierce battle, the mighty bowman Shikhandin rushed against Bhishma and Drona, both of great prowess, who inflamed with wrath, had fallen upon his own troops.

BORI CE: 06-065-027

प्रगृह्य बलवद्वीरो धनुर्जलदनिस्वनम्
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम्

MN DUTT: 04-070-026

प्रगृह्य बलवद् वीरो धनुर्जलदनिःस्वनम्
अभ्यवर्षच्छरैस्तूर्ण छादयानो दिवाकरम्

M. N. Dutt: Grasping a every tough bow of which the twang resembled the rumble of the clouds, that hero speedily poured down a shower of arrows, shrouding the sun itself.

BORI CE: 06-065-028

शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत संग्रामे स्त्रीत्वं तस्यानुसंस्मरन्

MN DUTT: 04-070-027

शिखण्डिनं समासाद्य भरतानां पितामहः
अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन्

M. N. Dutt: But the grandsire of the Bharatas, meeting with Shikhandin in the battle avoided him, remembering the femininity of his sex.

BORI CE: 06-065-029

ततो द्रोणो महाराज अभ्यद्रवत तं रणे
रक्षमाणस्ततो भीष्मं तव पुत्रेण चोदितः

MN DUTT: 04-070-028

ततो द्रोणो महाराज अभ्यद्रवत तं रणे
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः

M. N. Dutt: Thereat, O mighty monarch, urged by your son, Drona rushed into the encounter, in order to protect Bhishma.

BORI CE: 06-065-030

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्
अवर्जयत संग्रामे युगान्ताग्निमिवोल्बणम्

MN DUTT: 04-070-029

शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम्

M. N. Dutt: Shikhandin also encountering Drona the foremost of all wielders of weapons, shunned him out of feat, like one flying from the blazing fire that burns at the end of a Yuga.

BORI CE: 06-065-031

ततो बलेन महता पुत्रस्तव विशां पते
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः

MN DUTT: 04-070-030

ततो बलेन महता पुत्रस्तव विशाम्पते
जुगोप भीष्मासाद्य प्राथयानो महद् यशः

M. N. Dutt: Then O ruler of earth, your son, supported by a mighty division, advanced to rescue Bhishma, out of a desire for securing great fame.

BORI CE: 06-065-032

तथैव पाण्डवा राजन्पुरस्कृत्य धनंजयम्
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्

MN DUTT: 04-070-031

तथैव पाण्डवा राजन् पुरस्कृत्य धनंजयम्
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम्

M. N. Dutt: So also, O monarch, the Pandavas firmly setting their heart upon victory rushed at Bhishma, placing Dhananjaya at their head.

BORI CE: 06-065-033

तद्युद्धमभवद्घोरं देवानां दानवैरिव
जयं च काङ्क्षतां नित्यं यशश्च परमाद्भुतम्

MN DUTT: 04-070-032

तद् युद्धमभवद् घोरं देवानां दानवैरिव
जयमाकाङ्क्षतां संख्ये यशश्च सुमहाद्भुतम्

M. N. Dutt: Then a fierce and wonderful encounter, like that between the celestial and the Asuras, ensued between those two hosts each desirous of winning victory and great fame in battle.

Home | About | Back to Book 06 Contents | ← Chapter 64 | Chapter 66 →