Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 077

BORI CE: 06-077-001

संजय उवाच
अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्
अब्रवीद्भरतश्रेष्ठः संप्रहर्षकरं वचः

MN DUTT: 04-083-001

संजय उवाच अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम्
अब्रवीद् भरतश्रेष्ठः सम्प्रहर्षकरं वचः

M. N. Dutt: Sanjaya said Then, O foremost of the Bharatas, the son of Ganga, seeing your son plunged in thought, once more addressed these delightful words to him.

BORI CE: 06-077-002

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः

MN DUTT: 04-083-002

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः
अश्वत्थामा विकर्णश्च भगदत्तोऽथ सौबलः

M. N. Dutt: “Myself, Drona, Shalya, Kritavarma, of the Satvata race, Ashvathama, Vikarna, Somadatta with Shindhus.

BORI CE: 06-077-003

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः

MN DUTT: 04-083-003

विन्दानुविन्दावावन्त्यौ बाह्रीकः सह बाह्निकैः
त्रिगर्तराजो बलवान् मागधश्च सुदुर्जयः

M. N. Dutt: And Vinda and Anuvinda of Avanti, and Balhika with the Balhikas, and the mighty king of the Trigartas and the formidable sovereign of the Magadhas,

BORI CE: 06-077-004

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः

MN DUTT: 04-083-004

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः
रथाश्च बहुसाहस्राः शोभनाश्च महाध्वजाः

M. N. Dutt: Brihadabala the ruler of the Kosalas Chitrasena, Vivingshati, with many thousand of car-warriors, decorated with tall standards,

BORI CE: 06-077-005

देशजाश्च हया राजन्स्वारूढा हयसादिभिः
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः

MN DUTT: 04-083-005

देशजाश्च हया राजन् स्वारूढा हयसादिभिः
गजेन्द्राश्च मदोवृत्ताः प्रभिन्नकरटामुखाः

M. N. Dutt: And a large number of country-born steeds, O king, mounted with excellent horse soldiers and innumerable huge elephants infuriate with shedding temporal juice from their temples and mouth.

BORI CE: 06-077-006

पदाताश्च तथा शूरा नानाप्रहरणायुधाः
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः

MN DUTT: 04-083-006

पादाताश्च तथा शूरा नानाप्रहरणध्वजाः
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः

M. N. Dutt: And many heroic foot-soldiers accomplished in the use of various kinds of weapons, and born in various countries, are all prepared to fight for your sake.

BORI CE: 06-077-007

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः
देवानपि रणे जेतुं समर्था इति मे मतिः

MN DUTT: 04-083-007

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः
देवानपि रणे जेतुं समर्था इति मे मतिः

M. N. Dutt: These and many others, prepared to lay down their very lives for your sake, are I consider, capable of obtaining victory even over the gods in battle.

BORI CE: 06-077-008

अवश्यं तु मया राजंस्तव वाच्यं हितं सदा
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः
वासुदेवसहायाश्च महेन्द्रसमविक्रमाः

MN DUTT: 04-083-008

अवश्यं हि मया राजंस्तव वाच्य हितं सदा
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः

M. N. Dutt: It is my bounded duty, O king, to tell always what will be for your good. The Pandavas are incapable of being vanquished even by the very gods led by Vasava himself.

Corresponding verse not found in BORI CE

MN DUTT: 04-083-009

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव

M. N. Dutt: They are supported by the son of Vasudeva himself in battle, and are endued with prowess equal to that of the great Indra himself. But, O foremost of kings, I will ever carry out your commands.

BORI CE: 06-077-009

सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः

BORI CE: 06-077-010

एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम्
ओषधीं वीर्यसंपन्नां विशल्यश्चाभवत्तदा

BORI CE: 06-077-011

ततः प्रभाते विमले स्वेनानीकेन वीर्यवान्
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः

BORI CE: 06-077-012

मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम्
संपूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः

BORI CE: 06-077-013

रथैरनेकसाहस्रैः समन्तात्परिवारितम्
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः

BORI CE: 06-077-014

नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः

BORI CE: 06-077-015

एवंव्यूहं महाराज तव सैन्यं महारथैः
स्थितं रणाय महते भीष्मेण युधि पालितम्

MN DUTT: 04-083-009

वासुदेवसहायाश्च महेन्द्रसमविक्रमाः
सर्वथाऽहं तु राजेन्द्र करिष्ये वचनं तव

MN DUTT: 04-083-010

पाण्डवांश्च रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः
एकमुक्त्वा ददावस्मै विशल्यकरणी शुभाम्

MN DUTT: 04-083-011

ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत् तदा
ततः प्रभाते विमले स्वेन सैन्येन वीर्यवान्
अव्यूहत स्वयं व्यूह भीष्मो व्यूहविशारदः
मण्डलं मनुजश्रेष्ठो नानाशस्त्रसमाकुलम्

MN DUTT: 04-083-012

सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः
रथैरनेकसाहौः समन्तात् परिवारितम्

MN DUTT: 04-083-013

अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः
नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे

MN DUTT: 04-083-014

अन्वश्वं दश धानुष्का धानुष्के दश चर्मिणः
एवं व्यूढं महाराज तव सैन्यं महारथैः

MN DUTT: 04-083-015

स्थितं रणाय महते भीष्मेण युधि पालितम्
दशाश्वानां सहस्राणि दन्तिनां च तथैव च

M. N. Dutt: They are supported by the son of Vasudeva himself in battle, and are endued with prowess equal to that of the great Indra himself. But, O foremost of kings, I will ever carry out your commands. Either I will conquer the Pandavas in battle, or they will conquer my”. Having thus spoken, Bhishma gave to Duryodhana the excellent herb called Vishalya Karanee, (that which kills all pain). That most efficacious remedy for healing all wounds. Therewith your son cured himself of all his wounds. Then at the fair dawn, the most powerful Bhishma that foremost of men accomplished in the are of arraying troops, formed with his own troops, the array called Mandala, bristling with the glitter of various kings of weapons. The array teemed with excellent warriors, as also with tuskers and infantry and it was surrounded on all sides with many thousand cars. And with large division of cavalry armed with scimitars and lances. Near every elephants were stationed seven car-warriors, and near every car were placed seven horsemen, Behind every horsemen were stationed ten bowmen, and behind each bowman were placed seven foot-soldiers. Thus, O monarch, your troops urged by mighty and great carwarriors. Stood ready for the fierce encounter being protected by Bhishma. Then a thousand horseman, and as many tuskers. on

BORI CE: 06-077-016

दशाश्वानां सहस्राणि दन्तिनां च तथैव च
रथानामयुतं चापि पुत्राश्च तव दंशिताः
चित्रसेनादयः शूरा अभ्यरक्षन्पितामहम्

MN DUTT: 04-083-016

रथानामयुतं चापि पुत्राश्च तव दंशिताः
चित्रसेनादयः शूरा अभ्यरक्षन् पितामहम्

M. N. Dutt: And ten thousand chariots, along with your heroic sons, all accounted in mail, headed by Chitrasena, supported the grandsire.

BORI CE: 06-077-017

रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते
संनद्धाः समदृश्यन्त राजानश्च महाबलाः

MN DUTT: 04-083-017

रक्ष्यमाणः स तैः शूरैर्गोप्यमानाश्च तेन ते
संनद्धाः समदृश्यन्त राजानश्च महाबलाः

M. N. Dutt: It was seen that as Bhishma was supported by those heroic warriors themselves endued with great strength and clad in mail they were in their turn protect by the grandsire.

BORI CE: 06-077-018

दुर्योधनस्तु समरे दंशितो रथमास्थितः
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे

MN DUTT: 04-083-018

दुर्योधनस्तु समरे दंशितो रथमास्थितः
व्यराजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे

M. N. Dutt: Duryodhana also that battlefield, occupying his car and clad in mail, and endued with all grace, looked beautiful like Indra himself in paradise.

BORI CE: 06-077-019

ततः शब्दो महानासीत्पुत्राणां तव भारत
रथघोषश्च तुमुलो वादित्राणां च निस्वनः

MN DUTT: 04-083-019

ततः शब्दो महानासीत् पुत्राणां तव भारत
रथघोषश्च विपुलो वादित्राणां च निस्वनः

M. N. Dutt: Then, O Bharata, loud were the war cries uttered by your sons, and defending was clatter of chariots and the sound of the musical instruments.

BORI CE: 06-077-020

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम्
सर्वतः शुशुभे राजन्रणेऽरीणां दुरासदः

MN DUTT: 04-083-020

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्युङ्मुखो युधि
मण्डलः स महाव्यूहो दुर्भेद्योऽमित्रघातनः

M. N. Dutt: Then that mighty and impenetrable Mandala, array of those slayers of enemies viz., the sons of Dhritarashtra, formed by Bhishma himself, began to march forward facing the west.

Corresponding verse not found in BORI CE

MN DUTT: 04-083-021

सर्वतः शुशुभे राजन् रणेऽरीणां दुरासदः
मण्डलं तु समालोक्य व्यूहं परमदुर्जयम्

M. N. Dutt: Invulnerable in battle by the enemies, O monarch, that array appeared beautiful in every pare. Then beholding that formidable Mandala, array.

BORI CE: 06-077-021

मण्डलं तु समालोक्य व्यूहं परमदारुणम्
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत्

BORI CE: 06-077-022

तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः
रथिनः सादिनश्चैव सिंहनादमथानदन्

BORI CE: 06-077-023

बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः
इतरेतरतः शूराः सहसैन्याः प्रहारिणः

BORI CE: 06-077-024

भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्

BORI CE: 06-077-025

नकुलः सहदेवश्च राजन्मद्रेशमीयतुः
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ

BORI CE: 06-077-026

सर्वे नृपास्तु समरे धनंजयमयोधयन्
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत्

BORI CE: 06-077-027

चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत्

BORI CE: 06-077-028

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्

BORI CE: 06-077-029

अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम्
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत्

BORI CE: 06-077-030

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः

BORI CE: 06-077-031

चेकितानस्तु समरे कृपमेवान्वयोधयत्
शेषाः प्रतिययुर्यत्ता भीममेव महारथम्

BORI CE: 06-077-032

ततो राजसहस्राणि परिवव्रुर्धनंजयम्
शक्तितोमरनाराचगदापरिघपाणयः

MN DUTT: 04-083-021

सर्वतः शुशुभे राजन् रणेऽरीणां दुरासदः
मण्डलं तु समालोक्य व्यूहं परमदुर्जयम्

MN DUTT: 04-083-022

स्वयं युधिष्ठिरो राजा वज्रं व्यूहमथाकरोत्
तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः

MN DUTT: 04-083-023

रथिनः सादिनः सर्वे सिंहनादमथानदन्
बिभित्सवस्ततो व्यूहं निर्ययुयुद्धकाक्षिणः

MN DUTT: 04-083-024

इतरेतरतः शूराः सहसैन्याः प्रहारिणः
भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम्

MN DUTT: 04-083-025

स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत्
नकुलः सहदेवश्च मद्रराजनमीयतुः

MN DUTT: 04-083-026

विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ
सर्वे नृपास्तु समरे धनंजयमयोधयन्

MN DUTT: 04-083-027

भीमसेनो रणे यान्तं हार्दिक्यं समवारयत्
चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभुः
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत्
प्राग्ज्योतिषोमहेष्वासोहैडिम्बं राक्षसोत्तमम्

MN DUTT: 04-083-028

अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम्
अलम्बुषस्तदा राजन् सात्यकिं युद्धदुर्मदम्
ससैन्यं समरे क्रुद्धो राक्षस: समुपाद्रवत्
भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत्

MN DUTT: 04-083-029

श्रुतागुषं च राजानं धर्मपुत्रो युधिष्ठिरः
चेकितानश्च समरे कृपमेवान्वयोधयत्

MN DUTT: 04-083-030

शेषाः प्रतियुर्यत्ता भीष्ममेव महारथम्
ततो राजसमूहास्ते परिवQर्धनंजयम्

MN DUTT: 04-083-031

शक्तितोमरनाराचगदापरिघपाणयः
अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्

M. N. Dutt: Invulnerable in battle by the enemies, O monarch, that array appeared beautiful in every pare. Then beholding that formidable Mandala, array. King Yudhishthira himself formed his troops in the array known as Vajra. Thus when the troops were thus formed into battle array, and were stationed in proper ranks. The car-warriors and cavalry soldiers uttered their war-cries (resembling leonine roars). Then, desirous of battle fierce warriors began to leave their ranks. And those heroes supported by their respective division, began to smite down one another. The son of Bharadvaja encoun the ruler of the Matsyas, and the son of Drona engaged Shikhandin. King Duryodhana, himself rushed against the son of Prishata; the twins Nakula and Sahadeva proceeded against the king of the Madras. Vinda and Anuvinda from Avanti went against king Iravat. All the other monarchs engaged Dhananjaya in battle. Putting forth all his exertions Bhimasena checked the son of Hridika in battle. Endued with great prowess Arjuna's son, O king engaged in battle, your sons viz., Chitrasena Vikarna, and Durmarshana. Against that fierce bow-man, viz., the ruler of the Pragjyotishas, Hidimba, the ruler of the Rakshasas. Rushed with impetuosity, like an infuriate elephants mecting a compeer in the same state. Then O monarch, the Rakshasa Alambusha excited with wrath rushed in that battle, against Satyaki invincible in battle surrounded though he was with his own division. Exerting himself well, Bhurishravas engaged in that conflict Dhrishtaketu. Yudhishthira, the son of Dharma, engaged king Shrutayush; and in that battle Chekitana fought with Kripa. The rest putting forth all their endeavors advanced against the mighty car-warrior Bhima. Thereafter thousand of monarchs surrounded Dhananjaya on all sides. Wielding in their hands dares, lances arrows, maces, and bludgeons; threat, highly enraged, Arjuna addressed the descendant of the Vrishni race (Krishna) saying:

BORI CE: 06-077-033

अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत्
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना

MN DUTT: 04-083-032

पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे
व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना

M. N. Dutt: "Behold, O Madhava, the troops of the sons of Dhritarashtra formed in battle array by the high-souled son of Ganga, who is versed in all the modes of forming soldiers in battle array,

BORI CE: 06-077-034

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान्
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव

MN DUTT: 04-083-033

युद्धाभिकामाशूरांश्च पश्य माधव दंशितान्
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव

M. N. Dutt: Behold also, O Madhava, innumerable heroes all ardently longing for battle. Behold also, O Keshava, the king of the Trigartas supported by his brothers.

BORI CE: 06-077-035

अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे

MN DUTT: 04-083-034

अद्यैतान् नाशयिष्यामि पश्यतस्ते जनार्दन
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे

M. N. Dutt: Today, before your very eyes, I will O Janardana, slay all these, O foremost of the Yadus, who are desirous of fighting with me in the battle".

BORI CE: 06-077-036

एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च
ववर्ष शरवर्षाणि नराधिपगणान्प्रति

MN DUTT: 04-083-035

एतदुक्त्वा तु कौन्तेयो धनुर्ध्यामवमृज्य च
ववर्ष शरवर्षाणि नराधिपगणान् प्रति

M. N. Dutt: Having thus spoken, the on of Kunti, rubbing his bow-string poured an arrow downpour on those hosts of kings.

BORI CE: 06-077-037

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्
तडागमिव धाराभिर्यथा प्रावृषि तोयदाः

MN DUTT: 04-083-036

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन्
तडागं वारिधाराभिर्यथा प्रावृषि तोयदाः

M. N. Dutt: Those fierce bowmen also covered him in return with showers of shafts, just as clouds, in the season of rain, fill the tanks with showers of rain.

BORI CE: 06-077-038

हाहाकारो महानासीत्तव सैन्ये विशां पते
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे

MN DUTT: 04-083-037

हाहाकारो महानासीत् तव सैन्ये विशाम्पते
छाद्यमानौ रणे कृष्णौ शरैर्दृष्ट्वा महारणे

M. N. Dutt: Then, O ruler of men, when in that great battle the two Krishna's were seen to be covered with fast-falling arrows, loud shouts of "Oh!” “Oh!” were heard in your troops.

BORI CE: 06-077-039

देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ

MN DUTT: 04-083-038

देवा देवर्षयश्चैव गन्धर्वाश्च सहोरगैः
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णो तथागतौ

M. N. Dutt: The celestial, the divine divine sages, the Gandharvas, and the mighty reptiles, were all overwhelmed with amazement beholding Krishna and Arjuna thus situated.

BORI CE: 06-077-040

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत्
तत्राद्भुतमपश्याम विजयस्य पराक्रमम्

MN DUTT: 04-083-039

ततः क्रुद्धोऽर्जुनो राजन्नन्द्रमस्त्रमुदैरयत्
तत्राद्भुतमपश्याम विजयस्य पराक्रमम्

M. N. Dutt: Thereafter waxing worth, Arjuna invoked, O king, the weapon called Indra: then wonderful was the prowess that we beheld of Vijaya.

BORI CE: 06-077-041

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत्
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते

MN DUTT: 04-083-040

शस्त्रवृष्टिं परैर्मुक्ता शरौधैर्यदवारयत्
न च तत्राप्यनिर्भिन्नः कश्चिदासीद् विशाम्पते

M. N. Dutt: In as much as he baffled the thick shower of arrows discharged by his enemies with myriad of shafts shot by himself. There was none, O ruler of men, that was not wounded.

BORI CE: 06-077-042

तेषां राजसहस्राणां हयानां दन्तिनां तथा
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष

MN DUTT: 04-083-041

तेषां राजसहस्राणां हयानां दन्तिनां तथा
द्वाभ्यां त्रिभिः शरैश्चान्यान् पार्थो विव्याध मारिष

M. N. Dutt: Among those thousands of kings, steeds and tuskers. The rest, O sire, the son Pritha pierced, each with two or three shafts.

BORI CE: 06-077-043

ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा

MN DUTT: 04-083-042

ते हन्यमानः पार्थेन भीष्मं शान्तनवं ययुः
अगाधे मज्जमानानां भीष्मः पोतोऽभवत् तदा

M. N. Dutt: While being thus slaughtered by the son of Pritha, they sought protection from the son of Shantanu, and then Bhishma became the rescuer of those warriors who resembled men sinking in the fathomless deep.

BORI CE: 06-077-044

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम्
संचुक्षुभे महाराज वातैरिव महार्णवः

MN DUTT: 04-083-043

आपतद्भिस्तु तैस्तत्र प्रमग्नं तावकं बलम्
संचुक्षुभे महाराज वातैरिव महार्णवः

M. N. Dutt: Then those flying and broken ranks of your arniy, moving and falling back upon the division of Bhima, created a great confusion in the latter ranks, like the raging tempest agitating the mighty main.

Home | About | Back to Book 06 Contents | ← Chapter 76 | Chapter 78 →