Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 103

BORI CE: 06-103-001

संजय उवाच
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते
संध्या समभवद्घोरा नापश्याम ततो रणम्

MN DUTT: 04-109-001

संजय उवाच युध्यतामेव तेषां तु भास्करेऽस्तमुपागते
संध्या समभवद् घोरा नापश्याम ततो रणम्

M. N. Dutt: Sanjaya said While they were thus fighting and when the sun set, the pall of hideous twilight enveloped the earth, and the battle became lost of view.

BORI CE: 06-103-002

ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत
वध्यमानं बलं चापि भीष्मेणामित्रघातिना

BORI CE: 06-103-003

मुक्तशस्त्रं परावृत्तं पलायनपरायणम्
भीष्मं च युधि संरब्धमनुयान्तं महारथान्

BORI CE: 06-103-004

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्
चिन्तयित्वा चिरं ध्यात्वा अवहारमरोचयत्

MN DUTT: 04-109-002

ततो युधिष्ठिरो राजा संध्यां संदृश्य भारत
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम्
स्वसैन्यं च परावृत्तं पलायनपरायणम्
भीष्मं च युधि संरब्ध पीडयन्तं महारथम्
सोमकांश्च जितान् दृष्ट्वा निरुत्साहान् महारथान्
चिन्तयित्वा ततो राजा अवहारमरोचयत्

M. N. Dutt: Then o Bharata, king Yudhishthira, beholding that twilight had set in and that his own soldiers, slaughtered by Bhishma, had thrown down their weapons, and that terrorstruck and repulsed from the field of battle, they are flying away in all directions; beholding also the mighty car-warrior Bhishma inflicting everybody, and seeing also the mighty car-warriors if the Somakas defeated and cheerless, pondered a while and then commanded the withdrawal of the forces.

BORI CE: 06-103-005

ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानामवहारो ह्यभूत्तदा

MN DUTT: 04-109-003

ततोऽवहारं सैन्यानां चक्रे राजा युधिष्ठिरः
तथैव तव सैन्यानामवहारो ह्यभूत् तदा

M. N. Dutt: Then king Yudhishthira withdrew his troops; so also the withdrawal of your forces was also done at the same time.

BORI CE: 06-103-006

ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः
न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः

MN DUTT: 04-109-004

ततोऽवहारं सैन्यानां कृत्वा तत्र महारथाः
न्यवशिन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः

M. N. Dutt: Then the mighty car-warriors, having withdrawn their forces, foremost of the Kurus, entered their tents, with their bodies mangled with wounds.

BORI CE: 06-103-007

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः
नालभन्त तदा शान्तिं भृशं भीष्मेण पीडिताः

MN DUTT: 04-109-005

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः
नालभन्त तदा शान्ति भीष्मबाणप्रपीडिताः

M. N. Dutt: The Pandavas, afflicted with the arrows of Bhishma and thinking of the feats achieved in battle, did not obtain any peace.

BORI CE: 06-103-008

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयैः
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत

MN DUTT: 04-109-006

भीष्योऽपि समरे जित्वा पाण्डवान् सहसृजयान्
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत

M. N. Dutt: Having vanquished the Pandavas and the Srinjayas in battle and adored and honoured by your sons, Bhishma then, O monarch.

BORI CE: 06-103-009

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी

MN DUTT: 04-109-007

न्यविशत् कुरुभिः सार्धं हृष्टरूपैः समन्ततः
ततो रात्रिः समभवत् सर्वंभूतप्रमोहिनी

M. N. Dutt: Accompanied by the delighted Kurus, entered his tent. Then night set in, that renders all creatures unconscious (in sleep).

BORI CE: 06-103-010

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्

MN DUTT: 04-109-008

तस्मिन् रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह
सुंजयाच दुराधर्षा मन्त्राय समुपाविशन्

M. N. Dutt: In the beginning of that dread time of night, the Pandavas along with the Vrishnis and the invincible Srinjayas, sat together for consultation.

BORI CE: 06-103-011

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः

MN DUTT: 04-109-009

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः

M. N. Dutt: The highly powerful heroes, accomplished in drawing conclusion from inferences, coolly consulted about what would be most profitable to them under these circumstances.

BORI CE: 06-103-012

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वाक्यमेतदुवाच ह

MN DUTT: 04-109-010

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे

M. N. Dutt: Thereafter king Yudhishthira, O king, having pondered for a considerable length of time, addressed these words to the son of Vasudeva, casting his eyes on the latter.

BORI CE: 06-103-013

पश्य कृष्ण महात्मानं भीष्मं भीमपराक्रमम्
गजं नलवनानीव विमृद्नन्तं बलं मम

MN DUTT: 04-109-011

कृष्ण पश्य महात्मानं भीष्मं भीमपराक्रमम्
गजं नलवनानीव विमृद्रन्त बलं मम

M. N. Dutt: Behold, O Krishna, the high-souled Bhishma of fierce prowess crush my ariny like an elephant crushing a forest of reeds.

BORI CE: 06-103-014

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्

MN DUTT: 04-109-012

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम्
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्

M. N. Dutt: We dare not even look at that illustrious warrior when he licks, like a raging conflagration, all my troops up.

BORI CE: 06-103-015

यथा घोरो महानागस्तक्षको वै विषोल्बणः
तथा भीष्मो रणे कृष्ण तीक्ष्णशस्त्रः प्रतापवान्

MN DUTT: 04-109-013

यथा घोरो महानागस्तक्षको वै विषोल्बणः
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान्

M. N. Dutt: The mighty puissant Bhishma, possessed of sharp weapons and inflamed with rage battle, appears like the mighty snake Takshaka of great ferocity and virulent venom.

BORI CE: 06-103-016

गृहीतचापः समरे विमुञ्चंश्च शिताञ्शरान्
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्

BORI CE: 06-103-017

वरुणः पाशभृद्वापि सगदो वा धनेश्वरः
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे

MN DUTT: 04-109-014

गृहीतचापः समरे प्रमुञ्चन् निशिताञ्छरान्
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्
वरुणः पाशभृच्चापि सगदो वा धनेश्वरः
न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे

M. N. Dutt: Indeed the god of Death wrought up with wrath and shooting whetted shafts from his bow, or the king of the celestial armed with the thunder-bolt, or Varuna holding his mighty in noose or the god of wealth wielding his mace, may be vanquished in battle. But Bhishma cnraged in battle could not be vanquished.

BORI CE: 06-103-018

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे

MN DUTT: 04-109-015

सोऽहमेवंगते. कृष्ण निमग्नः शोकसागरे
आत्मनो बुद्धिदौर्बल्याद् भीष्ममासाद्य संयुगे

M. N. Dutt: When, O Krishna, such is the state of affairs, I am, in consequence of the weakness of my own understanding, sunk in sorrow, having to fight with Bhishma as an opponent in battle.

BORI CE: 06-103-019

वनं यास्यामि दुर्धर्ष श्रेयो मे तत्र वै गतम्
न युद्धं रोचये कृष्ण हन्ति भीष्मो हि नः सदा

MN DUTT: 04-109-016

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम्
न युद्धं चोरते कृष्ण हन्ति भीष्मो हि नः सदा

M. N. Dutt: I will again retire, O invincible one, to the forests, even that is better for me now. Battle I no longer like, O Krishna, as Bhishma always slaughters our troops.

BORI CE: 06-103-020

यथा प्रज्वलितं वह्निं पतंगः समभिद्रवन्
एकतो मृत्युमभ्येति तथाहं भीष्ममीयिवान्

MN DUTT: 04-109-017

यथा प्रज्वलितं वह्नि पतङ्गः समभिद्रवन्
एकतो मृत्युमभ्येति तथाऽहं भीष्ममीयिवान्

M. N. Dutt: Just as an insect rushing at a blazing fire reaps only death, so llave I reaped the same result having dared a combat with Bhishma.

BORI CE: 06-103-021

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
भ्रातरश्चैव मे शूराः सायकैर्भृशपीडिताः

MN DUTT: 04-109-018

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी
भ्रातरश्चैव मे शूराः सायकै शपीडिताः

M. N. Dutt: Put as I may, my prowess forth, ) descendant of the Vrishni race, I am being Vriven to destruction for the sake of my kingdom. My brave brothers are all surely afflicted with the shafts of Bhishma.

BORI CE: 06-103-022

मत्कृते भ्रातृसौहार्दाद्राज्यात्प्रभ्रंशनं गताः
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन

MN DUTT: 04-109-019

मत्कृते भ्रातृसौहार्दाद् राज्यभ्रष्टा वनं गताः
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन

M. N. Dutt: Through their fraternal affection, they had to go into exile into the woods, for me, deprived of their kingdom. So also, O slayer of Madhu, Krishna had to undergo various troubles for me only.

BORI CE: 06-103-023

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्

MN DUTT: 04-109-020

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्

M. N. Dutt: I prize life very much; and it is dear and scare to be obtained. If I can save it now, shall husband out the rest of it in the performance of excellent deeds of piety

BORI CE: 06-103-024

यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव
स्वधर्मस्याविरोधेन तदुदाहर केशव

MN DUTT: 04-109-021

यदि तेऽहमनुग्राह्यो भ्रातृभिः सह केशव
स्वधर्मस्याविरोधेन हितं व्याहर केशव

M. N. Dutt: If, indeed, I and my brothers be worthy of your grace, then O Keshava, advice me what will be beneficial to me, without clashing against our prescribed duties.

BORI CE: 06-103-025

एतच्छ्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्

MN DUTT: 04-109-022

एवं श्रुत्वा वचस्तस्य कारुण्याद् बहुविस्तरम्
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्

M. N. Dutt: Hearing these many words of Yudhishthra describing the state of affairs in details, out of compassion, Krishna spoke these words in reply to console the former.

BORI CE: 06-103-026

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः

MN DUTT: 04-109-023

धर्मपुत्र विषाद् त्वं मा कृथाः सत्यसङ्गर
यस्य ते भ्रातरः शूरा दुर्जयाः शत्रुसूदनाः

M. N. Dutt: O son of Dharma, do not indulge so much in grief, O you who are always firin in truth, you who have got, heroic and invincible warriors, all slayers of foes, in your brothers.

BORI CE: 06-103-027

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ

MN DUTT: 04-109-024

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिवेश्वरौ

M. N. Dutt: Arjuna and Bhimasena are both powerful like the Wind and the Fire respectively. The twin sons of Madri equal in prowess even the Lord of the celestial himself.

BORI CE: 06-103-028

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव
त्वत्प्रयुक्तो ह्यहं राजन्किं न कुर्यां महाहवे

MN DUTT: 04-109-025

मां वा नियुक्ष्व सौहार्दाद् योत्स्ये भीष्मेण पाण्डव
त्वत्प्रयुक्तो महाराज किं न कुर्यां महाहवे

M. N. Dutt: Out of the friendship that exists between lis, employ me also (to perforin the task of slaying Bhishma). O son of Pandu, I will fight Bhishma. For you, O mighty monarch, what could I not do in battle.

BORI CE: 06-103-029

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः

MN DUTT: 04-109-026

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम्
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फाल्गुनः

M. N. Dutt: Summoning that foremost of men Bhishma in battle, I will slay him, even before the very eyes of the Dhritarashtra's troops, if indeed Arjuna desists from slaying the former.

BORI CE: 06-103-030

यदि भीष्मे हते राजञ्जयं पश्यसि पाण्डव
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्

MN DUTT: 04-109-027

यदि भीष्मे हते वीरे जयं पश्यसि पाण्डव
हन्तासम्येकरथेनाद्य कुरुवृद्धं पितामहम्

M. N. Dutt: If, O son of Pandu, by the slaughter of Bhishma you see victory certain to yourself, then even this day riding on a singie car, I will slay the venerable grandsire of the Kurss.

BORI CE: 06-103-031

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे
विमुञ्चन्तं महास्त्राणि पातयिष्यामि तं रथात्

MN DUTT: 04-109-028

पश्य मे विक्रमं राजन् महेन्द्रस्येव संयुगे
विमुञ्चन्त महास्त्रागि पातायष्यामि तं रथात

M. N. Dutt: Behold, O king, my rowess in battle, o be cqual to that of tl.. great Indra himself. I will overthrow nim (Bhishma) from lus car, in spite of his shooting mighty weapons.

BORI CE: 06-103-032

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः
मदर्था भवदर्था ये ये मदीयास्तवैव ते

MN DUTT: 04-109-029

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः
मदर्था भवदीया ये ये मदीयास्तवैव ते

M. N. Dutt: He that is inimical to the sons of Pandu, is surely inim.cal also to myself. Those that are friendly to you are also so to me and those that are friendly to me are also so to you

BORI CE: 06-103-033

तव भ्राता मम सखा संबन्धी शिष्य एव च
मांसान्युत्कृत्य वै दद्यामर्जुनार्थे महीपते

MN DUTT: 04-109-030

तव भ्राता मम सखा सम्बन्धी शिष्य एव च
मांसान्युत्कृत्य दास्यामि फाल्गुनार्थे महीपते

M. N. Dutt: Your brother, Arjuna, is my friend, relative and pupil; O ruler of earth, I can cut off and give away my own flesh for Arjuna's sake.

BORI CE: 06-103-034

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्
एष नः समयस्तात तारयेम परस्परम्
स मां नियुङ्क्ष्व राजेन्द्र यावद्द्वीपो भवाम्यहम्

MN DUTT: 04-109-031

एष चापि नरव्याघ्रां मत्कृते जीवितं त्यजेत्
एष नः सपयस्तात तारयेम परस्परम्

M. N. Dutt: This foremost of men also will lay down his own life for my sake. This O sire, is our understanding, that we will protect one another.

BORI CE: 06-103-035

प्रतिज्ञातमुपप्लव्ये यत्तत्पार्थेन पूर्वतः
घातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ

BORI CE: 06-103-036

परिरक्ष्यं च मम तद्वचः पार्थस्य धीमतः
अनुज्ञातं तु पार्थेन मया कार्यं न संशयः

BORI CE: 06-103-037

अथ वा फल्गुनस्यैष भारः परिमितो रणे
निहनिष्यति संग्रामे भीष्मं परपुरंजयम्

MN DUTT: 04-109-032

स मां नियुक्ष्व राजेन्द्र यथा योद्धा भवाम्हम्
प्रतिज्ञातमुपप्लव्ये यत् तत् पार्थेन पूर्ततः
घातयिष्यामि गाङ्गेयमिति लोकस्य संनिधौ
परिरक्ष्यमिदं तावद् वचः पार्थस्य धीमतः

MN DUTT: 04-109-033

अनुज्ञातं तु पार्थेन मया कार्यं न संशयः
अथवा फाल्गुनस्यैष भारः परिमितो रणे

MN DUTT: 04-109-034

स हनिष्यति संग्रामे ीष्म परपुरञ्जयम्
अशक्यमपि कुमुद्धि रणे पार्थः समुद्यतः

M. N. Dutt: So, O most excellent king, command me so that I may fight for you. The vow that formerly Partha took at Upaplavya saying 'I will slay the son of Ganga' before the presence of all creatures, even that vow of intelligent Partha should be kept inviolate. But if the son of Pritha permits me, I will with certitude do it for him. As it seems to me the task of Phalguna is easy and it is not difficult for him to perform. Arjuna will slay in battle, Bhishma that conqueror of hostile cities. Putting forth his energies in fight, Partha can achieve what is incapable of being achieved.

BORI CE: 06-103-038

अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः
निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप

MN DUTT: 04-109-035

त्रिदशान् वा समुधुक्तान् सहितान् दैत्यदानवैः
निहन्यादर्जुनः संख्ये किमु भीष्मं नराधिप

M. N. Dutt: Arjuna is capable of slaying in battle, O ruler of men, the very immortals along with the Daityas and Danavas, exerting their best in the fight, what to speak of Bhishma.

BORI CE: 06-103-039

विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवितः
भीष्मः शांतनवो नूनं कर्तव्यं नावबुध्यते

MN DUTT: 04-109-036

विपरीतो महावीर्यो गतसत्त्वोऽल्पजीवनः
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते

M. N. Dutt: The highly puissani Bhishma the son of Shantanu, now perverted in his judgment, decayed in intelligence and in vitality surely knows not what he ought to do."

BORI CE: 06-103-040

युधिष्ठिर उवाच
एवमेतन्महाबाहो यथा वदसि माधव
सर्वे ह्येते न पर्याप्तास्तव वेगनिवारणे

MN DUTT: 04-109-037

युधिष्ठिर उवाच एवमेतन्महाबाहो यथा वदसि माधव
सर्वे होते न पर्याप्तास्तव वेगविधारणे

M. N. Dutt: Yudhishthira said It is even so as you say, O mightv-armed descendant of Madhu's race. All these (universe) taken together are not capable of bearing your force.

BORI CE: 06-103-041

नियतं समवाप्स्यामि सर्वमेव यथेप्सितम्
यस्य मे पुरुषव्याघ्र भवान्नाथो महाबलः

MN DUTT: 04-109-038

नियतं समवाप्स्यामि सर्वमेतद् यथेप्सितम्
यस्य मे पुरुषव्याघ्र भवान् पक्षे व्यवस्थितः

M. N. Dutt: I am sure of obtaining all those things that I may desire, I, O foremost of men, on whose side you are staying.

BORI CE: 06-103-042

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर
त्वया नाथेन गोविन्द किमु भीष्मं महाहवे

MN DUTT: 04-109-039

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर
त्वया नाथेन गोविन्द किमु भीष्मं महारथम्

M. N. Dutt: O foremost of those that are ever victorious, with yourself as our master, we can conquer in battle, even the celestial with Indra at their head, what to speak of Bhishma that mighty car-warrior.

BORI CE: 06-103-043

न तु त्वामनृतं कर्तुमुत्सहे स्वार्थगौरवात्
अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव

MN DUTT: 04-109-040

न तु त्वामनृतुं कर्तुमुत्सहे स्वात्मगौरवात्
अयुध्यमानः साहाय्यं यथोक्तं कुरु माधव

M. N. Dutt: For my own glorification, I dare not falsify your words; so do you render me assistance, O Madhava, as promised, without fighting on my behalf.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-041

समयस्तु कृतः कश्चिन्नमम भीष्मेण संयुगे
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन

M. N. Dutt: Before this battle there was an understanding between me and Bhishma. He said 'I will give you good counsel, but will not fight for your interests.

BORI CE: 06-103-044

समयस्तु कृतः कश्चिद्भीष्मेण मम माधव
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन
दुर्योधनार्थे योत्स्यामि सत्यमेतदिति प्रभो

MN DUTT: 04-109-041

समयस्तु कृतः कश्चिन्नमम भीष्मेण संयुगे
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन

MN DUTT: 04-109-042

दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव

M. N. Dutt: Before this battle there was an understanding between me and Bhishma. He said 'I will give you good counsel, but will not fight for your interests. I shall fight for the interests of Duryodhana; this I speak to you, O lord, for certain.' Therefore, O you of Madhu's race, he may offer us salutary advice which will enable us to obtain the kingdom.

BORI CE: 06-103-045

स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः
भवता सहिताः सर्वे पृच्छामो मधुसूदन

MN DUTT: 04-109-043

तस्माद् देवव्रतं भूयो वधोपायार्थमात्मनः
भवता सहिताः सर्वे प्रयाम मधुसूदन

M. N. Dutt: Therefore once more accompanied by you, Oslayer of Madhu, we shall repair to Bhishma for inquiring of him the means of his own death.

BORI CE: 06-103-046

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्
रुचिते तव वार्ष्णेय मन्त्रं पृच्छाम कौरवम्

MN DUTT: 04-109-044

तद् वयं सहिता गत्वा भीष्ममाशु नरोत्तमम्
नचिरात् सर्वे वार्ष्णेय मन्त्रं पृच्छाम कौरवम्

M. N. Dutt: So, O descendant of the Vrishni race, repairing speedily with you to that foremost of men Bhishma, we shall seek counsel from that descendant of Kuru's race.

BORI CE: 06-103-047

स वक्ष्यति हितं वाक्यं तथ्यं चैव जनार्दन
यथा स वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे

MN DUTT: 04-109-045

स वक्ष्यति हितं वाक्यं सत्यमस्माञ्जनार्दन
यथा च वक्ष्यते कृष्णे तथा कर्ताऽस्मि संयुगे

M. N. Dutt: He, O Janardana, will truly offer us salutary advice; and O Krishna, in battle we will do, what he shall advice.

BORI CE: 06-103-048

स नो जयस्य दाता च मन्त्रस्य च धृतव्रतः
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्

MN DUTT: 04-109-046

स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्

M. N. Dutt: O you of firm vows, he will give us counsel as well as victory. We became fatherless when we were mere children. It was he who reared us.

BORI CE: 06-103-049

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव
पितुः पितरमिष्टं वै धिगस्तु क्षत्रजीविकाम्

MN DUTT: 04-109-047

तं चेत् पितामहं वृद्धं हन्तुमिच्छामि माधव
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम्

M. N. Dutt: O Madhava, even such an aged grandsire, I want to slay-him who is the father of our dearloved father! Fie on the life of a Kshatriya.”

BORI CE: 06-103-050

संजय उवाच
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्
रोचते मे महाबाहो सततं तव भाषितम्

MN DUTT: 04-109-048

संजय उवाच ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम्
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम्

M. N. Dutt: Sanjaya said Thereupon, O mighty monarch, he of the Vrishni race, said to that delighter of the Kuru race, O highly wise king, your words find an echo in soul.

BORI CE: 06-103-051

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्
गम्यतां स वधोपायं प्रष्टुं सागरगासुतः
वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः

MN DUTT: 04-109-049

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्
गम्यतां स वधोपायं प्रष्टुं सागरगासुतः

M. N. Dutt: Devavrata of fierce Vows, is wellaccomplished in weapons. He can consume the foe even by his glances only. Let us go to that son of the ocean-going Ganga for asking the means of his death.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-050

वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्

M. N. Dutt: It behooves him to speak the truth, specially when questioned by you. Therefore let us go to the grandşire of the Kurus for asking him about the means of his death.

BORI CE: 06-103-052

ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्
प्रणम्य शिरसा चैनं मन्त्रं पृच्छाम माधव
स नो दास्यति यं मन्त्रं तेन योत्स्यामहे परान्

MN DUTT: 04-109-050

वक्तुमर्हति सत्यं स त्वया पृष्टो विशेषतः
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्

MN DUTT: 04-109-051

गत्वा शान्तनवं वृद्ध मन्त्रं पृच्छाम भारत
स वो दास्यति मन्त्रं यं तेन योत्स्यामहे परान्

M. N. Dutt: It behooves him to speak the truth, specially when questioned by you. Therefore let us go to the grandşire of the Kurus for asking him about the means of his death. Repairing to that aged son of Shantanu, we shall seek counsel of him. And following the advice he will offer we shall fight with the enemy.

BORI CE: 06-103-053

एवं संमन्त्र्य वै वीराः पाण्डवाः पाण्डुपूर्वज
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान्
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति

MN DUTT: 04-109-052

एवमामत्र्य ते वीराः पाण्डवाः पाण्डुपूर्वजम्
जग्मुस्ते सहितः सर्वे वासुदेवश्च वीर्यवान्

M. N. Dutt: Having thus consulted, the heroic Pandavas, together with the highly powerful son of Vasudeva, went, O elder brother of Pandu,

Corresponding verse not found in BORI CE

MN DUTT: 04-109-053

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे

M. N. Dutt: Towards the tent of Bhishma, having previously cast off their armours and dresses. Then entering the tent, they all touched his feet with their hands.

BORI CE: 06-103-054

प्रविश्य च तदा भीष्मं शिरोभिः प्रतिपेदिरे
पूजयन्तो महाराज पाण्डवा भरतर्षभ
प्रणम्य शिरसा चैनं भीष्मं शरणमन्वयुः

MN DUTT: 04-109-054

पूजयन्तो महाराज पाण्डवा भरतर्षभम्
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः

M. N. Dutt: Then, O mighty monarch, the Pandavas, saluting that foremost of the Bharatas with their bent heads, sought his protection.

BORI CE: 06-103-055

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः
स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा

MN DUTT: 04-109-055

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः
स्वागतं तव वार्ष्णेय स्वागतं ते धनंजय

M. N. Dutt: Then the mighty-armed Bhishma the grandsire of the Kurus thus addressed them saying “All hail, O you of Vrishni's race, all hail, O Dhananjaya.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-056

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनम्

M. N. Dutt: Welcome to the son of Dharma and also to Bhima and the twins. What act enhancing your delight shall I do now?

BORI CE: 06-103-056

किं कार्यं वः करोम्यद्य युष्मत्प्रीतिविवर्धनम्
सर्वात्मना च कर्तास्मि यद्यपि स्यात्सुदुष्करम्

BORI CE: 06-103-057

तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः
उवाच वाक्यं दीनात्मा धर्मपुत्रो युधिष्ठिरः

BORI CE: 06-103-058

कथं जयेम धर्मज्ञ कथं राज्यं लभेमहि
प्रजानां संक्षयो न स्यात्कथं तन्मे वदाभिभो

BORI CE: 06-103-059

भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः
भवन्तं समरे राजन्विषहेम कथं वयम्

MN DUTT: 04-109-056

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनम्

MN DUTT: 04-109-057

सर्वात्मनापि कर्तास्मि यदपि स्यात् सुदुष्करम्
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनः पुनः

MN DUTT: 04-109-058

उवाच राजा दीनात्मा जीतियुक्तमिदं वचः
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि

MN DUTT: 04-109-059

प्रजानां संशयो न स्यात् कथं तन्मे वद प्रभो
भवान् हि नो वधोपायं ब्रवीतु स्वचमात्मनः

MN DUTT: 04-109-060

भवन्तं समरे वीर विषहेम कथं वयम्
न हि ते सूक्ष्ममप्यस्ति रन्धं कुरुपितामह

M. N. Dutt: Welcome to the son of Dharma and also to Bhima and the twins. What act enhancing your delight shall I do now? I shall do it with all iny soul even if it be exceedingly difficult of being accomplished' When the son of Ganga had thus repeate addressed them with afflictio.. King Y hishthira with a cheerful heart spoke these words to him affectionately. “O you who are acquainted with all these things, how shall we conquer and how shall we acquire our kirgdom? How may stop be put to this destruction of creatures? Say, O lord, all this to me. Tell us yoursell the means of your own death. How, O hero, shall we be competent enough to withstand you in battle? You do not disclose even the slightest weakness to your enemy, O grandsire of the Kurus, whereby to overthrow you.

BORI CE: 06-103-060

न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह
मण्डलेनैव धनुषा सदा दृश्योऽसि संयुगे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-061

भरतर्षभ
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा
आददार संदधानं विकर्षन्तं धनुर्न च

M. N. Dutt: You are always seen in battle with your bow drawn to a circle. None can mark when you take up your shafts, place them in the bowstring or draw the string for shooting them.

BORI CE: 06-103-061

नाददानं संदधानं विकर्षन्तं धनुर्न च
पश्यामस्त्वा महाबाहो रथे सूर्यमिव स्थितम्

MN DUTT: 04-109-061

भरतर्षभ
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा
आददार संदधानं विकर्षन्तं धनुर्न च

MN DUTT: 04-109-062

पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम्
रथाश्वनरनागानां हन्तारं परवीरहन्

M. N. Dutt: You are always seen in battle with your bow drawn to a circle. None can mark when you take up your shafts, place them in the bowstring or draw the string for shooting them. O slayer of hostile heroes, slaying as you do, car-warriors, horsemen and elephant-riders, we behold you, O mighty-armed one, as a second sun on the chariot.

BORI CE: 06-103-062

नराश्वरथनागानां हन्तारं परवीरहन्
क इवोत्सहते हन्तुं त्वां पुमान्भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-103-063

वर्षता शरवर्षाणि महान्ति पुरुषोत्तम
क्षयं नीता हि पृतना भवता महती मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-103-064

यथा युधि जयेयं त्वां यथा राज्यं भवेन्मम
भवेत्सैन्यस्य वा शान्तिस्तन्मे ब्रूहि पितामह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-063

कोऽथ वोत्सहते जेतुं त्व पुमान वर्षता शरवर्षा ग संयुगे बैशसं कृतम्

M. N. Dutt: What person, O foremost of the Bharatas, dared variquish yi" this day, when showering a arrows downpour, you spread havoc among my troops.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-064

क्षयं नीता हि पृतना संयुगे महती मम
यथा युधि जो चां यथा राज्यं भृशं मम

M. N. Dutt: My mighty army is every day being reduced by you in battle. How could we vanquish you in battle, hov. could sovereignty be ours?

Corresponding verse not found in BORI CE

MN DUTT: 04-109-065

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह
ततोऽब्रवीच्छान्तनवः पाण्डवान् पाण्डुपूर्वजः

M. N. Dutt: How also could my troops he saved from this destruction? O grandsire, tell me the means for accompiishing all these ends." Thereupon, O elder brother of Pandu, the son of Shantanu said these words to the Pandavas.

BORI CE: 06-103-065

ततोऽब्रवीच्छांतनवः पाण्डवान्पाण्डुपूर्वज
न कथंचन कौन्तेय मयि जीवति संयुगे
युष्मासु दृश्यते वृद्धिः सत्यमेतद्ब्रवीमि वः

MN DUTT: 04-109-065

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह
ततोऽब्रवीच्छान्तनवः पाण्डवान् पाण्डुपूर्वजः

MN DUTT: 04-109-066

न क चन कौन्तेय मयि जीवति संयुगे
जयो भवति सर्वज्ञ सत्यमेतद् ब्रवीमि ते

M. N. Dutt: How also could my troops he saved from this destruction? O grandsire, tell me the means for accompiishing all these ends." Thereupon, O elder brother of Pandu, the son of Shantanu said these words to the Pandavas. “O son of Kunti, so long as I am alive, you will not be able to obtain victory, O you who know everything. This I tell you truly.

BORI CE: 06-103-066

निर्जिते मयि युद्धे तु ध्रुवं जेष्यथ कौरवान्
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम्
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-067

निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः
क्षिप्रं मयि प्रहरध्वं यदीच्छथ रणे जयम्

M. N. Dutt: When I shall be slain in battle, the Pandavas will surely win victory, in battle. Smite me down without delay, if you at all long to have victory in this war.

BORI CE: 06-103-067

एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम्
हते मयि हतं सर्वं तस्मादेवं विधीयताम्

MN DUTT: 04-109-068

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम्
एवं हि सुकृत मन्ये भवतां विदितो ह्यहम्
ते मयि हतं सर्वं तस्मादेवं विधीयताम्

M. N. Dutt: I permit you, O sons of Pritha, to strike me as you please. Indeed I consider it to be a favourable circumstance for you that you know me (to te invincible). When i shall be slaughtered, all eise will be slaughtered. So do as I tell you."

BORI CE: 06-103-068

युधिष्ठिर उवाच
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि
भवन्तं समरे क्रुद्धं दण्डपाणिमिवान्तकम्

MN DUTT: 04-109-069

युधिष्ठिर उवाच ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम्

M. N. Dutt: Yudhishthira said Tell us the means by which we may be able to vanquish your enraged self in battle-you who resemble the vely god of Death himself wielding the mace.

BORI CE: 06-103-069

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः

MN DUTT: 04-109-070

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्या
न भवान् समरे शक्य: सेन्ट्रैरपि सुरासुरैः

M. N. Dutt: We can vanquish the wielder the thunder-bolt, or Varuna, or Yama himself, but you are incapable of being defeated by the celestial and Asuras rnited together with Indra at their head.

BORI CE: 06-103-070

भीष्म उवाच
सत्यमेतन्महाबाहो यथा वदसि पाण्डव
नाहं शक्यो रणे जेतुं सेन्द्रैरपि सुरासुरैः

MN DUTT: 04-109-071

भीष्म उवाच सत्यमेतन्महाबाहो यथा वदसि पाण्डव
नाहं जेतुं रणे शक्य. सेन्ट्रैरपि सुरासुरैः
आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ७६

M. N. Dutt: Bhishma said O son of Pandu, O mighty-armed one, what you have said is indeed true. I am indeed incapable of being vanquished by the celestial and the Asuras united together with Indra at their head,

BORI CE: 06-103-071

आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः
न्यस्तशस्त्रं तु मां राजन्हन्युर्युधि महारथाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-072

ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे

M. N. Dutt: When with my weapons and my excellent bow in hard I engage myself in battle with care. But when I lay aside my weapons, even these mighiy car-warriors may slay me.

BORI CE: 06-103-072

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे
द्रवमाणे च भीते च तवास्मीति च वादिनि

MN DUTT: 04-109-072

ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे

MN DUTT: 04-109-073

द्रवमाणे च भीते च तवास्मीति च वादिनि' स्त्रियां स्त्रीनामधेये न विवले चैकपरिणे

M. N. Dutt: When with my weapons and my excellent bow in hard I engage myself in battle with care. But when I lay aside my weapons, even these mighiy car-warriors may slay me. One who lays his weapons aside, one who is fallen, one whose armour and standard have been shattered, one who flies away, one who is panic-struck, one who say “I am yours”

BORI CE: 06-103-073

स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रके
अप्रसूते च दुष्प्रेक्ष्ये न युद्धं रोचते मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-103-074

इमं च शृणु मे पार्थ संकल्पं पूर्वचिन्तितम्
अमङ्गल्यध्वजं दृष्ट्वा न युध्येयं कथंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-103-075

य एष द्रौपदो राजंस्तव सैन्ये महारथः
शिखण्डी समराकाङ्क्षी शूरश्च समितिंजयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-074

अप्रशते नरे चैव न युद्धं रोचते मम
इमं में शृणु रजेन्द्र संकल्पं पूर्वचिन्तितम्

M. N. Dutt: One who is a female, one who bears a feminine designation, one who is disabled, one who has got only one son, and one who is a mean fellow, with these I do not like to fight.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-075

अमङ्गल्यध्वज दृष्ट्वा न युध्येयं कदाचन' य एप द्रौपदो राजंस्तव सैन्ये महारथः

M. N. Dutt: Hear also, O foremost of kings, about the vow that I had formerly taken. Beholding any inauspicious sign I would under no circumstance fight.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-076

शिखण्डी समरामर्षी शूरश्च समितिञ्जयः
यथाभवञ्च स्त्री पूर्वं पश्चात् पुंस्त्वं ममागतः

M. N. Dutt: That mighty car-warrior, O king, that son of Draupada, who belongs to your army, who is known under the name of Shikhandin, who is wrathful in battle, valiant and ever attended with victory,

BORI CE: 06-103-076

यथाभवच्च स्त्री पूर्वं पश्चात्पुंस्त्वमुपागतः
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम्

BORI CE: 06-103-077

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डिनम्
मामेव विशिखैस्तूर्णमभिद्रवतु दंशितः

BORI CE: 06-103-078

अमङ्गल्यध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः
न प्रहर्तुमभीप्सामि गृहीतेषुं कथंचन

BORI CE: 06-103-079

तदन्तरं समासाद्य पाण्डवो मां धनंजयः
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ

BORI CE: 06-103-080

न तं पश्यामि लोकेषु यो मां हन्यात्समुद्यतम्
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनंजयात्

MN DUTT: 04-109-076

शिखण्डी समरामर्षी शूरश्च समितिञ्जयः
यथाभवञ्च स्त्री पूर्वं पश्चात् पुंस्त्वं ममागतः

MN DUTT: 04-109-077

जानन्ति च भवन्तोऽपि सर्वमेतद् यथातथम्
अर्जुनः समरे शूर पुरस्कृत्य शिखण्डिनम्

MN DUTT: 04-109-078

मामेव विशिस्त्रैस्तीक्ष्णैरभिद्रया, दंशितः
अमङ्गल्यध्वजे तस्मिन् स्त्रीपूर्वं च विशेषतः

MN DUTT: 04-109-079

न प्रहर्तुमीप्सामि गृहीतेषुः कथइन
तदन्तरं समासाद्य पाण्डवो धनंजयः८४

MN DUTT: 04-109-080

शरैर्घातयतु क्षिप्रं समन्ताद् भरतर्षभ
न तं पश्यामि लोकेषु मां हन्याद् यः समुद्यतम्

MN DUTT: 04-109-081

ऋते कृष्णान्महाभागात् पाण्डवाद् वा धनञ्जयात्
एष तस्मात् पुरोधाय कञ्चिदन्यं ममाग्रतः

M. N. Dutt: That mighty car-warrior, O king, that son of Draupada, who belongs to your army, who is known under the name of Shikhandin, who is wrathful in battle, valiant and ever attended with victory, He was female before, but afterwards attained manhood. You all know truly how all this came to pass. Let the heroic Arjuna clad in mail placing Shikhandin in front of him assail me with exceedingly sharp shafts Beholding them an inauspicious man in the person of him who was female before, I will not strike though I may be armed with arrows. Availing himself of that opportunity, let Pandu's son Dhananjaya quickly pierce me, O foremost of the Bharatas, on all sides. Except the illustrious Krishna or Dhananjaya the son of Pandu, I do not find any one in the three worlds who can slay me in battle.

BORI CE: 06-103-081

एष तस्मात्पुरोधाय कंचिदन्यं ममाग्रतः
मां पातयतु बीभत्सुरेवं ते विजयो भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-103-082

एतत्कुरुष्व कौन्तेय यथोक्तं वचनं मम
ततो जेष्यसि संग्रामे धार्तराष्ट्रान्समागतान्

MN DUTT: 04-109-082

आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम्
एतत् कुरुष्व कौन्तेय यथोक्तं मम सुव्रत
संग्रामे धार्तराष्ट्रांश्च हन्याः सर्वान् समागतान्

M. N. Dutt: Therefore let Vibhatsu armed with weapons and excreting in battle to the best of his abilities and wielding his excellent bow, overthrow me in battle, placing (this Shikhandin or) any one else before him. Thus victory will be yours with certainty. O foremost of kings, O you of chaste vows, do as I tell you. Then you shall be able to slay in battle all the Dhritarashtra assembled together.

BORI CE: 06-103-083

संजय उवाच
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम्

MN DUTT: 04-109-083

संजय उवाच तु ज्ञात्वा ततः पार्धा जग्मुः स्वशिबिरं प्रति
अभिवाद्य महत्मानं भीष्मं कुरुपितामहम्

M. N. Dutt: Sanjaya said Then, the sons of Pritha, ascertaining all these things, went back to their own camps, having saluted the high-souled Bhishma the grandsire of the Kurus.

BORI CE: 06-103-084

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते
अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत्

MN DUTT: 04-109-084

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते
अर्जुनो दुःखसंतप्तः सर्वीडमिदमब्रवीत्

M. N. Dutt: When Ganga's son ready to repair to the regions of the departed, had thus spoken, Arjuna, afflicted with grief and with his face covered with blushes of shame, said :Arjuna said

BORI CE: 06-103-085

गुरुणा कुलवृद्धेन कृतप्रज्ञेन धीमता
पितामहेन संग्रामे कथं योत्स्यामि माधव

MN DUTT: 04-109-085

गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता
पितामहेन संग्रामे कथं योद्धाऽस्मि माधव

M. N. Dutt: "How, O Madhava, shall I fight in battle, with the venerable and aged preceptor of the Kurus, the grandsire of accomplished understanding and intelligence.

BORI CE: 06-103-086

क्रीडता हि मया बाल्ये वासुदेव महामनाः
पांसुरूषितगात्रेण महात्मा परुषीकृतः

MN DUTT: 04-109-086

क्रीडता हि मया बाल्ये वासुदेव महामनाः
पांसुरूषितगात्रेण महात्मा परुषीकृतः

M. N. Dutt: O Vasudeva, while playing in the days of childhood, I used to soil the garments of the high-souled and illustrious one by climbing on his lap with my body smeared with dust.

BORI CE: 06-103-087

यस्याहमधिरुह्याङ्कं बालः किल गदाग्रज
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः

MN DUTT: 04-109-087

यस्याहमधिरुह्याङ्कं बालः किल गदाग्रजा तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः

M. N. Dutt: O elder brother of Gada, in my childhood, climbing on the lap of the high-souled father of Pandu (our father), I used to say 'Father';

BORI CE: 06-103-088

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया

MN DUTT: 04-109-088

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत
इति मामब्रवीद् बाल्ये य: स वध्यः कथं मया

M. N. Dutt: I am not your father, but your father's father, O Bharata' even these were the words he used to say in reply to me. Oh he who used to treat me thus how could he be now slain by me!

BORI CE: 06-103-089

कामं वध्यतु मे सैन्यं नाहं योत्स्ये महात्मना
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे

MN DUTT: 04-109-089

कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना
जयो वाऽस्तु वधो वा मे कथं वा कृष्ण मन्यसे

M. N. Dutt: Let him slay all my troops. I will not fight with that high-souled one, whether thereby I reap victory or death. What do you, O Krishna, think?

BORI CE: 06-103-090

श्रीकृष्ण उवाच
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि

MN DUTT: 04-109-090

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि

M. N. Dutt: O Vishnu, having promised to slay Bhishma in battle, how can you desist from slaying him without transgressing the duties of a Kshatriya?

BORI CE: 06-103-091

पातयैनं रथात्पार्थ वज्राहतमिव द्रुमम्
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति

MN DUTT: 04-109-091

वासुदेव उवाच पातयैनं रथात् पार्थ क्षत्रियं युद्धदुर्मदम्
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति

M. N. Dutt: Vasudeva said Overthrow, O son of Pritha, this Kshatriya ever invincible in battle, from his car. Without slaying Ganga's son in battle you can not hope to win victory.

BORI CE: 06-103-092

दिष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते
हन्ता भीष्मस्य पूर्वेन्द्र इति तन्न तदन्यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-109-092

दृष्टमेतत् पुरा देवैर्गमिष्यति यमक्षयम्
यद् दृष्टं हि पुरा पार्थ तत् तथा न तदन्यथा

M. N. Dutt: It have been foredoomed, O Partha by the gods that Bhishma shall go to the abode of Death. That must come to pass which has been destined by the gods.

BORI CE: 06-103-093

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्
त्वदन्यः शक्नुयाद्धन्तुमपि वज्रधरः स्वयम्

MN DUTT: 04-109-093

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम्
त्वदन्यः शक्नुयाद् योद्धमपि वज्रधरः स्वयम्

M. N. Dutt: Except yourself, O invincible one, none including the wielder of the thunder bolt himself will be able to fight with Bhishma who resembles Death himself with wide open mouth.

BORI CE: 06-103-094

जहि भीष्मं महाबाहो शृणु चेदं वचो मम
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः

MN DUTT: 04-109-094

जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम
यथोवाच पुरा शक्रं महाबुद्धिवृहस्पतिः

M. N. Dutt: Do you slay Bhishma, with great coolness. Hear also these words of mine which were said to Shakra formerly by the highly intelligent Brihaspati.

BORI CE: 06-103-095

ज्यायांसमपि चेच्छक्र गुणैरपि समन्वितम्
आततायिनमामन्त्र्य हन्याद्घातकमागतम्

MN DUTT: 04-109-095

ज्यायांसमपि चेद् वृद्धं गुणैरपि समन्वितम्
आततायिनमायान्तं हन्याद् घातकमात्मनः

M. N. Dutt: One ought to slay even an aged man, or a person who is older than himself, or one who may be endowed with all virtues, if he comes as an enemy, or indeed any one else who comes for destroying him.

BORI CE: 06-103-096

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः

MN DUTT: 04-109-096

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनंजय
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः

M. N. Dutt: This, O Dhananjaya, is the eternal duty prescribed for Kshatriyas viz., they should fight, protect their subjects, and perform sacrifices, all without any maliciousness.

BORI CE: 06-103-097

अर्जुन उवाच
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम्
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते

MN DUTT: 04-109-097

अर्जुन उवाच शिखण्डी निधनं कृष्ण भीष्मस्य भविता पम्
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते

M. N. Dutt: Arjuna said Surely, O Krishna, Shikhandin has been born as the Death of Bhishma; for as soon as Bhishma sees the Panchala prince, he desists from striking.

BORI CE: 06-103-098

ते वयं प्रमुखे तस्य स्थापयित्वा शिखण्डिनम्
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः

MN DUTT: 04-109-098

ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः

M. N. Dutt: Therefore, placing Shikhandin in front of him (Bhishma) and stationing him in our van, we shall, by this means, overthrow the son of Ganga. This is my opinion.

BORI CE: 06-103-099

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः
शिखण्ड्यपि युधां श्रेष्ठो भीष्ममेवाभियास्यतु

MN DUTT: 04-109-099

अहमन्यान् महेष्वासान् वारयिष्यामि सायकैः
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत्

M. N. Dutt: I will preclude the attack made by the great archers through arrows I shot on them. Shikhandi too should carry battle against Bhishma, the best warrior.

BORI CE: 06-103-100

श्रुतं ते कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्
कन्या ह्येषा पुरा जाता पुरुषः समपद्यत

MN DUTT: 04-109-100

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम्
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः
अनुमान्य महात्मानं प्रययुर्हष्टमानसाः
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः

M. N. Dutt: I have heard that foremost of the Kurus viz., Bhishma say, 'I will never strike Shikhandin, in as much as formerly born as a daughter he attained manhood subsequently." Having formed this resolution the Pandavas with him of Madhu's race went back to their tents with cheerful hearts, and with the permission of the illustrious Bhishma.

BORI CE: 06-103-101

संजय उवाच
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः
शयनानि यथास्वानि भेजिरे पुरुषर्षभाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 06 Contents | ← Chapter 102 | Chapter 104 →