Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 001

BORI CE: 07-001-001

जनमेजय उवाच
तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम्
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना

BORI CE: 07-001-002

धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्

MN DUTT: 05-001-002

तमप्रतिमसत्त्वौजोबलवीर्यसमन्वितम्
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना
धृतराष्ट्रस्ततो राजा शोकव्याकुललोचनः
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्

M. N. Dutt: Janamejaya said Hearing that his sire Devavrata of unequaled might, energy, sturdiness, prowess and vigour, had been slain by Sikhandin the son of Panchala. O Brahmanical sage, what did the very powerful monarch Dhritarashtra with eyes blinded with fast-falling tears, do?

BORI CE: 07-001-003

तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति

MN DUTT: 05-001-003

तस्य पुत्रो हि भगवन् भीष्मद्रोणमुखै रथैः
पराजित्य महेष्वासान् पाण्डवान् राज्यमिच्छति

M. N. Dutt: His son, O worshipful one, desired to obtain monarchy after having defeated the mighty warriors, the sons of Pandu, through the assistance of Bhima, Drona and other such heroes.

BORI CE: 07-001-004

तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्
यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम

MN DUTT: 05-001-004

तस्मिन् हते तु भगवन् केतौ सर्वधनुष्मताम्
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन

M. N. Dutt: O illustrious ascetic, tell me all that the foremost of the Kuru dynasty did, when that chief of all bowmen (Bhima) had been killed.

BORI CE: 07-001-005

वैशंपायन उवाच
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः

MN DUTT: 05-001-005

वैशम्पायन उवाच निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः

M. N. Dutt: Vaishampayana said Having heard that his sire (Bhishma) had been slain in battle, that ruler of men, Dhritarashtra of the Kuru dynasty knew no rest of mind, being worn out with anxiety and Sorrow.

BORI CE: 07-001-006

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा

MN DUTT: 05-001-006

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा

M. N. Dutt: When that foremost of the Kurus had been thus brooding over his grief, there came again to him the pure-souled son of Gavalgani.

BORI CE: 07-001-007

शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम्
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत

MN DUTT: 05-001-007

शिबिरात् संजयं प्राप्तं निशि नागाह्वयं पुरम्
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत

M. N. Dutt: O great king, Dhritarashtra, the son of Ambika, then thus questioned Sanjaya who had that night returned from the camp of the city named after the elephant.

BORI CE: 07-001-008

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा

MN DUTT: 05-001-008

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्
पुत्राणां जयमाकाङ्क्षन् विललापातुरो यथा

M. N. Dutt: Hearing of the death of Bhishma, he became exceedingly cheerless and longing for the victory of his sons, he broke out into lamentations like one sorely distressed.

BORI CE: 07-001-009

धृतराष्ट्र उवाच
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम्
किमकार्षुः परं तात कुरवः कालचोदिताः

MN DUTT: 05-001-009

धृतराष्ट्र उवाच संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम्
किमकार्षुः परं तात कुरुः कालचोदिताः

M. N. Dutt: Dhritarashtra said O son, having bewailed the high-souled Bhima of terrific might, what did the Kurus, goaded by Destiny, do?

BORI CE: 07-001-010

तस्मिन्विनिहते शूरे दुराधर्षे महौजसि
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे

MN DUTT: 05-001-010

तस्मिन् विनिहते शूरे दुराधर्षे महात्मनि
किं नु स्वित् कुरोऽकार्पुर्निमग्नाः शोकसागरे

M. N. Dutt: When that unconquerable and high-souled hero was slain, what, for sooth, did the Kurus, deep down into the sea of sorrow, do?

BORI CE: 07-001-011

तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्

MN DUTT: 05-001-011

तदुदीर्णं महत् सैन्यं त्रैलोक्यस्यापि संजय
भयमुत्पादयेत् तीव्र पाण्डवानां महात्मनाम्
को हि दौर्योधने सैन्ये पुमानासीन्महारथः
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये

M. N. Dutt: Verily, O Sanjaya, the innumerable and excellent army of the high-souled sons of Pandu, can strike the worlds with keenest apprehension. In this terrific battle, was any great car-warrior in the troop of Duryodhana who was fearless?

BORI CE: 07-001-012

देवव्रते तु निहते कुरूणामृषभे तदा
यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय

MN DUTT: 05-001-012

संजय उवाच देवव्रते तु निहते कुरूणामृषभे तदा
किमकार्ष पतयस्तन्ममाचक्ष्व संजय

M. N. Dutt: Sanjaya said Therefore, O Sanjaya, recount to me what the kings did, when Devarata, the foremost of the Kurus, had been slain.

BORI CE: 07-001-013

संजय उवाच
शृणु राजन्नेकमना वचनं ब्रुवतो मम
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे

MN DUTT: 05-001-013

शृणु राजन्नेकमना वचनं ब्रुवतो मम
यत् ते पुत्रास्तदाऽकार्युर्हते देवव्रते मृधे

M. N. Dutt: Hear, O monarch, with singleness of mind, the words, falling from my lips, regarding what your sons did when Devavrata had fallen.

BORI CE: 07-001-014

निहते तु तदा भीष्मे राजन्सत्यपराक्रमे
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्

MN DUTT: 05-001-014

निहते तु तदा भीष्मे राजन् सत्यपराक्रमे
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक् पृथक्

M. N. Dutt: 0 monarch, when Bhishma of invincible prowess had been slain, your own warriors and also those of the Pandava host, began to think of the duties of the Kshatriya sect; and,

BORI CE: 07-001-015

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते
स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने

BORI CE: 07-001-016

शयनं कल्पयामासुर्भीष्मायामिततेजसे
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः

MN DUTT: 05-001-015

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते
स्वधर्म निन्दमानास्ते प्रणिपत्य महात्मने
शयनं कल्पयामासुर्भीष्मायामितकर्मणे
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः

M. N. Dutt: o lord of men, at the thought, they wondered and were delighted; and in obedience to their sectarian duties, they bowed down to the illustrious Bhishma. Then those foremost of men prepared for Bhishma of infinite energy a bed furnished with a pillow, made of close-knotted arrows.

BORI CE: 07-001-017

विधाय रक्षां भीष्माय समाभाष्य परस्परम्
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्

BORI CE: 07-001-018

क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम्
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः

MN DUTT: 05-001-016

विधाय रक्षां भीष्माय समाभाष्य परस्परम्
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्
क्रोधसंरक्तनयनाः समवेत्य परस्परम्
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः

M. N. Dutt: Having arranged for Bhishma's safety and having greeted one another, and with the permission of the son of Ganga and having circumambulated him and looking at each other with eyes coppery with anger, those Kshatriyas, goaded by Destiny, again issued forth for fighting with one another.

BORI CE: 07-001-019

ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः
तावकानामनीकानि परेषां चापि निर्ययुः

MN DUTT: 05-001-017

ततस्तूर्यनिनादैश्च भेरीणां निनदेन च
तावकानामनीकानि परेषां च विनिर्ययुः

M. N. Dutt: Then to the voice of the trumpets and to the roar of the drums, the army of your sons and that of their adversaries, formed in battle-array.

BORI CE: 07-001-020

व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते
अमर्षवशमापन्नाः कालोपहतचेतसः

BORI CE: 07-001-021

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः

MN DUTT: 05-001-018

व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते
अमर्षवशमापन्नाः कालोपहतचेतसः
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सत्वराः

M. N. Dutt: When, O greatest of kings, the son of Janhavi (Bhishma) had fallen and when the greater part of the day had worn out, these foremost of the Bharata race, overpowered by the influence of their wrath, and having their reasons bewildered through fate and neglecting the salutary counsel of the illustrious son of Ganga, came out in haste grasping their weapons.

BORI CE: 07-001-022

मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः

MN DUTT: 05-001-019

मोहात् तव सपुत्रस्य वधाच्छान्तनवस्य च
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः

M. N. Dutt: Owing to your own foolishness and that of your sons and owing to the death of the son of Shantanu, the descendants of the Kuru race together with all the (assembled) kings, appeared to be summoned by the God of death.

BORI CE: 07-001-023

अजावय इवागोपा वने श्वापदसंकुले
भृशमुद्विग्नमनसो हीना देवव्रतेन ते

MN DUTT: 05-001-020

अजावय इवागोपा वने श्वापदसंकुले
भृशमुद्विग्नमनसो हीना देवव्रतेन ते

M. N. Dutt: Like a herd of goats without a herdsman in wood infested with beasts of prey, they were exceedingly oppressed with fear, being deprived of Devavrata.

BORI CE: 07-001-024

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना

BORI CE: 07-001-025

विपन्नसस्येव मही वाक्चैवासंस्कृता यथा
आसुरीव यथा सेना निगृहीते पुरा बलौ

MN DUTT: 05-001-021

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना
विपन्नसस्येव मही वाक् चैवासंस्कृता तथा
आसुरीव यथा सेना निगृहीते नृपे बलौ

M. N. Dutt: On the fall of that foremost of the Bharata race, the army of the Kurus resembled the heavenly dome stripped of the stars or the sky deprived of the atmosphere; or the earth with her crops blighted; or a discourse teeming with unrefined expressions; or the army of the Asuras when in the days of yore, Bali had been (thoroughly) humiliated.

BORI CE: 07-001-026

विधवेव वरारोहा शुष्कतोयेव निम्नगा
वृकैरिव वने रुद्धा पृषती हतयूथपा

BORI CE: 07-001-027

स्वाधर्षा हतसिंहेव महती गिरिकन्दरा
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते

MN DUTT: 05-001-022

विधवेव वरारोहा शुष्कतोयेव निम्नगा
वृकैरिव वने रुद्धा पृषती हतयूथपा
शरभाहतसिंहेव महती गिरिकन्दरा
भारती भरतश्रेष्ठे पतिते जाह्नवीसुते

M. N. Dutt: Or a charming lady deprived of her lord; a stream the waters of which had been dried up; or a doe deprived of her mate, surrounded by wolves in the forest or the wide, extended, mountain-cave having its lion slain by the fabulous Sarabha. Or the slaughter of Janhavi's son, O foremost of the Bharata race, the army of the Bharatas.

BORI CE: 07-001-028

विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता

MN DUTT: 05-001-023

विश्वग्वाताहता रुग्णा नौरिवासीन्महार्णवे
बलिभिः पाण्डवैरीरैर्लब्धलक्ष शार्दिता

M. N. Dutt: Resembled a tiny bark thrown up and down on the bosom of the mighty main, driven by the gale rushing from all sides. It was then greatly harassed by the powerful Pandavas heroes of infallible aims.

BORI CE: 07-001-029

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा
विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ

MN DUTT: 05-001-024

सा तदाऽऽसीद् भृशं सेना व्याकुलाश्वरथद्विपा
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा

M. N. Dutt: Then that host, with its elephants, horses and car-warriors, was much distressed and exceedingly jeopardised and rendered helpless and terror-stricken.

BORI CE: 07-001-030

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः
पाताल इव मज्जन्तो हीना देवव्रतेन ते
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः

MN DUTT: 05-001-025

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः
पाताल इव मज्जन्तो हीना देवव्रतेन ते

M. N. Dutt: Then, in that army, bereft of Devavrata, the kings and the (common) soldiers, individually struck with panic, seemed to be sinking into the nethermost regions.

BORI CE: 07-001-031

सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्
बन्धुमापद्गतस्येव तमेवोपागमन्मनः

BORI CE: 07-001-032

चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्

BORI CE: 07-001-033

स हि नायुध्यत तदा दशाहानि महायशाः
सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम्

BORI CE: 07-001-034

भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः
रथेषु गण्यमानेषु बलविक्रमशालिषु
संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः

MN DUTT: 05-001-026

कर्णे हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्
बन्धुमापद्गतस्येव तमेवोपागमन्मनः
चक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः

MN DUTT: 05-001-027

राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्
स हि नायुध्यत तदा दशाहानि महायशाः
सामात्यबन्धुः कर्णो वै तमानयत मा चिरम्
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः
रथेषु गण्यमानेषु बलविक्रमशालिषु
संख्यातोऽर्धरथः कर्णोद्विगुणः सन्नरर्षभः

M. N. Dutt: Thereafter the Kauravas remembered Karna, who was equal to Devavrata himself and who was the foremost of all wielders of weapons and resplendent like a guest. Then like the heart of a distressed person looking for a friend, their hearts turned towards him (Karna); and, O Bharata, the kings then broke out into exclamations saying, "O Karna, O Karna." That son of Radha, that benefactor of ours, that progeny of Suta, he that will sacrifice his life in battle, that one of illustrious renown with his followers and friends, has refrained from fighting these ten days; summon him without delay. That foremost of men, that hero of mighty arms, Karna, had been reckoned by Bhishma as only an Ardharatha, in the presence of all the Kshatriyas, during the tale of car-warriors of valour and prowess, in spite of his being equal to two Maharathas.

BORI CE: 07-001-035

रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः
पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत्

MN DUTT: 05-001-028

स्थातिरथसंख्यायां योऽग्रणीः शूरसम्मतः
सासुरानपि देवेशान् रणे यो योद्धमुत्सहेत्

M. N. Dutt: Indeed in that enumeration of Rathas and Atirathas, Karna was thus reckoned-Karna who is the foremost (of all fighters), who is held in high respect by the heroes and who would dare give battle even to Yama, Kubera, Varuna and Indra.

BORI CE: 07-001-036

स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्
त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन

BORI CE: 07-001-037

त्वया तु पाण्डवेयेषु निहतेषु महामृधे
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव

MN DUTT: 05-001-029

स तु तेनैव कोपेन राजन् गाङ्गेयमुक्तवान्
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन
त्वया तु पाण्डवेयेषु निहतेषु महामृधे
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव

M. N. Dutt: Out of wrath (excited by this classification of himself, he had thus addressed, O king, the son of Ganga-'O Kaurava, I will not fight so long as you live; if you shall slay in battle the Sons of Pandu, O you of Kuru'a race, I will retire into the woods with the permission of Duryodhana.

BORI CE: 07-001-038

पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान्

MN DUTT: 05-001-030

पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि
हन्तास्येकरथेनैव कृत्स्नान् यान् मन्यसे रथान्

M. N. Dutt: If, O Bhisma, on the contrary, you, being slain by the Pandavas, are transported to heaven, then will I, riding on a single car, slay those whom you consider to be the mightiest of all car-warriors.

BORI CE: 07-001-039

एवमुक्त्वा महाराज दशाहानि महायशाः
नायुध्यत ततः कर्णः पुत्रस्य तव संमते

MN DUTT: 05-001-031

एवमुक्त्वा महाबाहुर्दशाहानि महायशाः
नायुध्यत ततः कर्णः पुत्रस्य तव सम्मते

M. N. Dutt: Having thus spoken, the mighty-armed Karna of illustrious renown, refrained, with the perinission of your son, from taking part in the battle for these ten days.

BORI CE: 07-001-040

भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव
जघान समरे योधानसंख्येयपराक्रमः

MN DUTT: 05-001-032

भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत
जघान समरे योधानसंख्येयपराक्रमः

M. N. Dutt: 0 Bharata, Bhishma of immeasurable prowess, displaying his might in battle, slew a large number of warriors of the Pandava host in that (sanguinary) engagement.

BORI CE: 07-001-041

तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्

MN DUTT: 05-001-033

तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि
त्वत्सुता: कर्णमस्मार्पुस्ततुकामा इव प्लवम्

M. N. Dutt: On the fall of that most powerful hero of linerring aim, your sons remembered Karna, like persons desirous of crossing the ocean) remembering a raft.

BORI CE: 07-001-042

तावकास्तव पुत्राश्च सहिताः सर्वराजभिः
हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन्

MN DUTT: 05-001-034

तावकास्तव पुत्राश्च सहिताः सर्वराजभिः
हा कालोऽयमिति चाब्रुवन्

M. N. Dutt: Your sons and the warriors of your party, together with the (assembled) monarchs then, began to bewail saying 'Karna' they also said 'It is time for you to come.'

Corresponding verse not found in BORI CE

MN DUTT: 05-001-035

एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम्
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः

M. N. Dutt: Thus all the warriors endued with great prowess, bewailed on the dead body of Karna, the son of Suta and Radha.

BORI CE: 07-001-043

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव

MN DUTT: 05-001-036

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्
आगमन्नो मनः कर्णे बन्धुमात्यमिकेष्विव

M. N. Dutt: As during emergencies the heart flies to a friend, so our hearts then flew to Karna of irrepressible manhood who had acquired his knowledge of weapons from the son of Jamadagni.

BORI CE: 07-001-044

स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात्
त्रिदशानिव गोविन्दः सततं सुमहाभयात्

MN DUTT: 05-001-037

स हि शक्तो रणे राजंस्त्रातुमस्मान् महाभयात्
त्रिदशानिव गोविन्दः सततं सुमहाभयात्

M. N. Dutt: O monarch, he only was capable of saving us from the great dangers of battle, iike Govinda protecting the celestials from all calamities.

BORI CE: 07-001-045

वैशंपायन उवाच
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्

MN DUTT: 05-001-038

वैशम्पायन उवाच तथा तु संजयं कर्णे कीर्तयन्तं पुनः पुनः
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्

M. N. Dutt: Vaishampayana said Thereupon breathing (heavily) out like a snake, Dhritarashtra spoke these words to Sanjaya who had been thus repeatedly extolling Karna.

BORI CE: 07-001-046

यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम्

MN DUTT: 05-001-039

धृतराष्ट्र उवाच यत् तद्वैकर्तनं कर्णमगमद् वो मनस्तदा
अप्यपश्यत राधेयं सूतपूत्रं तनुत्धजम्

M. N. Dutt: Dhritarashtra said As your heart then were drawn to wards Karna, the son of Vikartana, you surely saw that son of Radha, that descendant of Suta, who was ever-ready to lay down his life for you.

BORI CE: 07-001-047

अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः
संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्

MN DUTT: 05-001-040

अपि तन्न मृषाकार्षीत् कच्चित् सत्यपराक्रमः
सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम्

M. N. Dutt: Did that Karna, of infallible prowess in battle, disappoint Duryodhana and his brothers, who had been all exceedingly distressed, panicstruck and anxious for being extricated from their difficulties?

BORI CE: 07-001-048

अपि तत्पूरयां चक्रे धनुर्धरवरो युधि
यत्तद्विनिहते भीष्मे कौरवाणामपावृतम्

MN DUTT: 05-001-041

अपि तत् पूरयांचक्रे धनुर्धरवरो युधि
यत्तद् विनिहते भीष्मे कौरवाणामपाकृतम्

M. N. Dutt: Was that foremost of bowmen in battle capable of filling up the void created by the fall of Bhishma, the shelter of the Kurus?

BORI CE: 07-001-049

तत्खण्डं पूरयामास परेषामादधद्भयम्
कृतवान्मम पुत्राणां जयाशां सफलामपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-001-042

तत् खण्डं पूरयन् कर्णः परेषामादधद् भयम्
स हि वै पुरुषव्याघ्रो लोके संजय कथ्यते

M. N. Dutt: Supplying the gap, was Karna successful in striking terror into the hearts of the enemy? Therefore, it is said, O Sanjaya! he is the lion among the men.

Corresponding verse not found in BORI CE

MN DUTT: 05-001-043

आर्तानां बान्धवानां च क्रन्दतां च विशेषतः
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च
कृतवान् मम पुत्राणां जयाशां सफलामपि

M. N. Dutt: Renouncing his breaths in battle field, for protecting the helpless, distressed and roaring our relatives, did he also succeed in fructifying the hopes of victory cherished by my sons? Supplying the gap, was Karna successful in striking terror into the hearts of the enemy? Therefore, it is said, O Sanjaya! he is the lion among the men.

Corresponding verse not found in BORI CE

MN DUTT: 05-001-044

आर्तानां बान्धवानां च क्रन्दतां च विशेषतः
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च
कृतवान् मम पुत्राणां जयाशां सफलामपि

M. N. Dutt: Renouncing his breaths in battle field, for protecting the helpless, distressed and roaring our relatives, did he also succeed in fructifying the hopes of victory cherished by my sons?

Home | About | Back to Book 07 Contents | | Chapter 2 →