Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 020

BORI CE: 07-020-001

संजय उवाच
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम्
महता शरवर्षेण प्रत्यगृह्णादभीतवत्

MN DUTT: 05-021-001

संजय उवाच ततो युधिष्ठिरो द्रोणं दृष्ट्वाऽन्तिकमुपागतम्
महता शरवर्षेण प्रत्यगृह्णादभीतवत्

M. N. Dutt: Sanjaya said Seeing Yudhishthira approach him, Drona received him with a continuous downpour of arrows, like one undaunted.

BORI CE: 07-020-002

ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले
जिघृक्षति महासिंहे गजानामिव यूथपम्

MN DUTT: 05-021-002

ततो हलहलाशब्द आसीद् यौधिष्ठिरे बले
जिघृक्षपि महासिंहे गजालामिव यूथपम्

M. N. Dutt: Thereupon a very great confusion arose in the army of Yudhishthira which resembled that which prevails in a herd of elephants when the leader is attacked by a lion.

BORI CE: 07-020-003

दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः
युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत्

MN DUTT: 05-021-003

दृष्ट्वा द्रोणं ततः शूरः सत्यजित् सत्यविक्रमः
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्

M. N. Dutt: Then the heroic Satyajit of prowess invincible, beholding Drona thc preceptor desirous of capturing Yudhishthira, rushed at him with fury.

BORI CE: 07-020-004

तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम्
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव

MN DUTT: 05-021-004

तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ
विक्षोभयन्तौ तत् सैन्यमिन्द्रवैरोचनाविव

M. N. Dutt: Then the war-like Acharya and the prince of the Panchalas fought with one another, agitating the armies hostile to each, like Indra and the son of Virochana.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-005

ततो द्रोणं महेष्वासः सत्यजित् सत्यविक्रमः
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्

M. N. Dutt: Then the mighty warrior Satyajit of prowess invincible, displaying excellent weapons, pierced Drona with a keen-pointed shaft.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-006

तथास्य सारथेः पञ्च शरान् सर्पविषोपमान्
अमुञ्चदन्तकप्रख्यान् सम्मुमोहास्य सारथिः

M. N. Dutt: Thereafter he discharged at the charioteers of Drona, five arrows deadly as the venom of snakes and each resembling Death himself. (Struck by those arrows) the charioteer lost all consciousness.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-007

अथास्य सहसाविध्यद्धयान् दशभिराशुगैः
दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी

M. N. Dutt: Then he suddenly pierced Drona's horses with ten swift-going-arrows. Thereafter wrought up with ire, he pierced the two Parshni-drivers of Drona with ten shafts each.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-008

मण्डलं तु समावृत्य विचरन् पृतनामुखे
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः

M. N. Dutt: Then at the head of his division he wheeled in circular motion riding on his chariot. Then filled with rage he cut down the flag-staff of Drona, the grinder of foes.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-009

द्रोणस्तु तत् समालोक्य चरितं तस्य संयुगे
मनसा चिन्तयामास प्राप्तकालमरिंदमः

M. N. Dutt: Then that crusher of foes, Drona, seeing these feats of his enemy in battle, thought in his mind that his (foe's) hour was come.

BORI CE: 07-020-005

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः

MN DUTT: 05-021-010

ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः

M. N. Dutt: Then having severed the bow of his enemy Satyajit along with arrows placed on it, the preceptor Drona pierced him with ten whetted shafts capable of penetrating to the very vitals.

BORI CE: 07-020-006

स शीघ्रतरमादाय धनुरन्यत्प्रतापवान्
द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः

MN DUTT: 05-021-011

स शीघ्रतरमादाय धनुरन्यत् प्रतापवान्
द्रोणमभ्यहनद् राजंस्त्रिशता कङ्कपत्रिभिः

M. N. Dutt: Thereupon that puissant hero (Satyajit), O monarch, having speedily grasped another bow, struck Drona with thirty arrows furnished with Kanka-feathers.

BORI CE: 07-020-007

ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत्

MN DUTT: 05-021-012

दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्

M. N. Dutt: When the great warrior Vrika saw Satyajit badly gripped within the ambit of arrows shot by Dronacharya, he shot several hundred acute arrows and injured severally Dronacharya.

BORI CE: 07-020-008

संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह

MN DUTT: 05-021-013

संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्
चुक्रुशुः पाण्डवा राजन वस्त्रााणि दुधुवुश्च ह

M. N. Dutt: Beholding Drona thus resisted in that battle by Satyajit, O monarch, the Pandavas shouted forth and waived their garments.

BORI CE: 07-020-009

वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत्

MN DUTT: 05-021-014

वृकस्तु परमकुद्धो द्रोणं षष्ट्या स्तनान्तरे
विव्याध बलवान् राजेस्तदद्भुतभिवाभवत्

M. N. Dutt: Inflamed with wrath, the mighty Vrika pierced Drona on the chest with sixty shafts. O king, that feat appeared, indeed, marvellous.

BORI CE: 07-020-010

द्रोणस्तु शरवर्षेण छाद्यमानो महारथः
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी

MN DUTT: 05-021-015

द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः
वेगं चक्रे महावेगः क्रोधादुहृत्य चक्षुषी

M. N. Dutt: Then that mighty car-warrior Drona endued with great speed, being completely covered by an arrowy downpour, put forth all his energy causing his eyes to expand with rage.

BORI CE: 07-020-011

ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम्

MN DUTT: 05-021-016

ततः सत्यजितश्चापं छित्वा द्रोणोवृकस्य च
षभिः ससूतं सहयंशरैर्दोणोऽवधीद् वृकम्

M. N. Dutt: Thereafter Drona, having cut asunder the bows of Satyajit and Vrika, killed the latter along with his driver and horses, with six shafts.

BORI CE: 07-020-012

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्

MN DUTT: 05-021-017

अथान्यद् धनुरादाय सत्यजित् वेगवत्तरम्
साश्वं ससूतं विशिखैोणं विव्याघ सध्वजम्

M. N. Dutt: Thereafter Satyajit having taken up a bow still tougher, pierced Drona, along with his steeds, drivers and standard, with several shafts.

BORI CE: 07-020-013

स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्

MN DUTT: 05-021-018

स तन्न मसृषे द्रोणः पाञ्चाल्येनार्दितो मृधे
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्

M. N. Dutt: Humiliated in battle by the prince of the Pandavas, Drona was no longer able to brook it; then for the destruction of his enemy, he speedily shot shafts at him.

BORI CE: 07-020-014

हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः

MN DUTT: 05-021-019

हयान् ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णसारथी
अवाकिरत् ततो द्रोणः शरवर्षेः सहस्रशः

M. N. Dutt: Then pouring arrows by thousands, Drona covered the steeds, the standards, the handle of the bow and the two Parshni drivers of his enemy.

BORI CE: 07-020-015

तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्

MN DUTT: 05-021-020

तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्

M. N. Dutt: Inspite of his bows being thus repeatedly cut-off, the prince of the Panchalas conversant with the knowledge of excellent weapons, continued to fight with him of the chestnut steeds (Drona).

BORI CE: 07-020-016

स सत्यजितमालक्ष्य तथोदीर्णं महाहवे
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः

MN DUTT: 05-021-021

स सत्यजितमालोक्य तथोदीर्णे महाहवे
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः

M. N. Dutt: Then beholding Satyajit swell with energy in that battle, Drona with a half-moon shaped arrow, severed the head of that one of illustrious soul.

BORI CE: 07-020-017

तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः

MN DUTT: 05-021-022

तस्मिन् हते महामात्रे पञ्चालानां महारथे
अपायाज्जवनैरश्वैर्दोणात् त्रस्तो युधिष्ठिरः

M. N. Dutt: When that mighty car-warrior the leader of the Panchalas was slain, Yudhishthira being afraid of Drona, fled away, being borne by fleet steeds.

BORI CE: 07-020-018

पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः
युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन्

MN DUTT: 05-021-023

पञ्चालाः केकया मत्स्या चेदिकारूषकोसलाः
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्

M. N. Dutt: The Panchalas, the Kckayas, the Matsyas, the Chedikas, the Karuasas and the Koshalas, desirous of rescuing Yudhishthira, rushed at Drona with delight.

BORI CE: 07-020-019

ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा
व्यधमत्तान्यनीकानि तूलराशिमिवानिलः

MN DUTT: 05-021-024

ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा
व्यधमत् तान्यनीकानि तूलराशिमिवानलः

M. N. Dutt: Thereupon, the preceptor, the crusher of large bodies of foes, desirous of capturing Yudhishthira, consumed those troops like fire consuming heaps of cotton.

BORI CE: 07-020-020

निर्दहन्तमनीकानि तानि तानि पुनः पुनः
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत

MN DUTT: 05-021-025

निर्दहन्तमनीकानि तानि तानि पुनः पुनः
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत

M. N. Dutt: Then Shatanika the younger brother of the king of the Matsyas, seeing Drona repeatedly consumne the divisions, rushed at him.

BORI CE: 07-020-021

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः
षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम्

MN DUTT: 05-021-026

सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः
षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद् भृशम्

M. N. Dutt: Then deeply piercing Drona and his charioteer and steeds, with six shafts effulgent like the rays of the sun and polished by the forgers, Shatanika uttered loud shouts.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-027

क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्
अवाकिरच्छरशतैर्भारद्वाजं महारथम्

M. N. Dutt: Engaged in a heartless act and attempting to accomplish a difficult one, he covered the mighty car-warrior the son of Bharadvaja, with an arrowy down-pour.

BORI CE: 07-020-022

तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्
क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः

MN DUTT: 05-021-028

तस्य चानदतो द्रोणः शिरः कायात् सकुण्डलम्
क्षुरेणापाहरत् तूर्णं ततो मत्स्याः प्रदुद्रुवुः

M. N. Dutt: Then Drona, with a shaft like a razor speedily severed from his trunk, the head graced with ear-rings, of Shatanika thus roaring at him. Thereat all the Matsyas took to their heels.

BORI CE: 07-020-023

मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः

MN DUTT: 05-021-029

मत्स्याञ्जित्वाऽजयच्चेदीन् करूषान् केकयानपि
पञ्चालान् सृञ्जयान् पाण्डून् भारद्वाजः पुनः पुनः

M. N. Dutt: Having vanquished the Matsyas, the son of Bharadvaja obtained victory over the Chedis, the Karusas, the Kekayas, the Panchalas, the Srinjayas and the Pandus.

BORI CE: 07-020-024

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः

MN DUTT: 05-021-030

तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सुंजयाः

M. N. Dutt: Beholding that one of the golden car, endued with bravery, excited with wrath, consume their divisions like fire burning down a forest, the Srinjayas trembled.

BORI CE: 07-020-025

उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः
ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे

MN DUTT: 05-021-031

उत्तमं ह्याददानस्य धनुरस्याशुकारिणः
ज्याघोषो निघ्नतोऽमित्रान् दिक्षु सर्वासु शुश्रुवे

M. N. Dutt: The twang of the bowstring of that one of great activity was heard in all directions when he stretched his bow to slay his enemies.

BORI CE: 07-020-026

नागानश्वान्पदातींश्च रथिनो गजसादिनः
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

MN DUTT: 05-021-032

नागानश्वान् पदातींश्च रथिनो गजसादिनः
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः

M. N. Dutt: Fierce arrows, discharged by that one endued with great lightness of hands, crushed elephants and steeds and foot-soldiers, carwarriors and warriors riding on elephants.

BORI CE: 07-020-027

नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये
अश्मवर्षमिवावर्षत्परेषां भयमादधत्

MN DUTT: 05-021-033

नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये
अश्मवर्षमिवावर्षत् परेषां भयमादधत्

M. N. Dutt: As at the expiration of the winter, mighty masses of thundering rain-clouds assisted by violent winds, pour down showers of rain, so Drona pouring showers of arrows, struck terror into the hearts of his opponents.

BORI CE: 07-020-028

सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव
बली शूरो महेष्वासो मित्राणामभयंकरः

MN DUTT: 05-021-034

सर्वा दिशः समचरत् सैन्यं विक्षोभयनिव
बली शूरो महेष्वासो मित्राणामभयंकरः

M. N. Dutt: That puissant hero, that mighty warrior, that giver of assurances of safety to his friends, traversed in all directions, agitating the host of the enemy. seen

BORI CE: 07-020-029

तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्
दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः

MN DUTT: 05-021-035

तस्य विद्युदिवानेषु चापं हेमपरिष्कृतम्
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः

M. N. Dutt: The bow of golden effulgence of Drona of immeasurable prowess was in all directions like flashes of lightning illumining the clouds.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-036

शोभमानां ध्वजे चास्य वेदीमद्राक्ष्म भारत
हिमवच्छिखराकारां चरतः संयुगे भृशम्

M. N. Dutt: As he careered with speed in that battle, the device of an altar decorating his banner, O Bharata, appeared like the crest of the Himalayas.

BORI CE: 07-020-030

द्रोणस्तु पाण्डवानीके चकार कदनं महत्
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः

MN DUTT: 05-021-037

द्रोणस्तु पाण्डवानी के चकार कदनं महत्
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः

M. N. Dutt: Drona caused a dreadful carnage among the host of the Pandavas, like that which Vishnu the revered of all the celestials and the Asuras, caused among the host of the latter.

BORI CE: 07-020-031

स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः
महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम्

BORI CE: 07-020-032

कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्
गजवाजिमहाग्राहामसिमीनां दुरासदाम्

BORI CE: 07-020-033

वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम्
चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम्

BORI CE: 07-020-034

शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम्
रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम्
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम्

BORI CE: 07-020-035

उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम्
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम्

BORI CE: 07-020-036

हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्
क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम्
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्

BORI CE: 07-020-037

क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम्
निषेवितां महारौद्रैः पिशिताशैः समन्ततः

MN DUTT: 05-021-038

स शूरः सत्यवाक् प्राज्ञो बलवान् सत्यविक्रमः
महानुभाव: कल्पान्ते रौद्रां भीरुविभीषणाम्
कवचोर्मिध्वजावर्ती मर्त्यकलापहारिणीम्
गजवाजिमहाग्राहामसिमीनां दुरासदाम्
वीरास्थिरार्करां रौद्रां भेरीमुरजकच्छपाम्
चर्मवर्मप्लवां धोरां केशशैवलशाद्वलाम्
शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम्
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्
मनुष्यशीर्षपाषाणां शक्तिमीना गदोडुपाम्
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम्
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्
क्रूरां शरीरसंघट्टां सादिनक्रां दुरत्ययाम्
द्रोणः प्रावर्तयत् तत्र नदीमन्तकगामिनीम्
क्रव्यादगणसंजुष्टां श्वशृगालगणायुताम्
निशेवितां महारौद्रैः पिशिताशैः समन्ततः

M. N. Dutt: That hero of truthful speech endowed with great wisdom and strength, end endued with invincible prowess, that Drona of generous heart, created a river on the field of battle, that was dreadful and capable of enhancing the fear of the cowards, Armours constituted its bellows and standards its whirlpools; and it carried away a large number of mortals as it flowed. Elephants and horses formed its great alligators and swords were its fishes and it was incapable of being tide over. It was terriblelooking and the bones of heroes formed the pebbles (in its bed) and drums and cymbals its tortoises. Shields and armours constituted its boats and the hair of warriors the moss and weeds that floated over it. Shafts constituted its wave-lets and bows its currents; and it abounded in snakes formed of the arms of warriors. It was of fierce current and carried away the Kurus and the Srinjayas alike. The heads of human beings formed its stones and their thighs its fishes and the maces its rafts: it was covered with froth formed of head-gcars and was infested with reptiles formed of the entrails (of animals) of awful appearance; it carried away heroes (to the other world); its mire was constituted by flesh and blood. Elephants were its alligators and standards the trees (on its banks). It drew down in its bottom thousands of Kshatriyas. It was fierce, clogged with corpses and had horse-soldiers for its sharks; and it was extremely difficult of being crossed over; and it flowed to the regions of Death. That river swarmed with hosts of monsters and dogs and jackals. It was haunted by cannibals of dreadful appearance on all sides,

BORI CE: 07-020-038

तं दहन्तमनीकानि रथोदारं कृतान्तवत्
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः

MN DUTT: 05-021-039

तं दहन्तमनीकानि रथोदारं कृतान्तवत्
सर्वेतोऽभ्यद्रवन् द्रोणं कुन्तीपुत्रपुरोगमाः

M. N. Dutt: Thereupon seeing that mighty car-warrior Drona consume their hosts like the god of Death himself, the Pandava warriors healed by the sons of Kunti, rushed at him from all sides.

Corresponding verse not found in BORI CE

MN DUTT: 05-021-040

सर्वतः प्रत्यवारयन्
गभसितभिरिवादित्यं तपन्तं भुवनं यथा

M. N. Dutt: Firmly united together, those heroes surrounded Drona on all sides who was burning down everything, like sun scorching the world with his rays.

BORI CE: 07-020-039

तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः
राजानो राजपुत्राश्च समन्तात्पर्यवारयन्

MN DUTT: 05-021-041

तं तु शूरं महेश्वासं तावकाऽभ्युद्यतायुधाः
राजानो राजपुत्राश्च समन्तात् पर्यवारयन्

M. N. Dutt: Then for supporting that heroic warrior, with upraised weapons, your warriors, princes

Corresponding verse not found in BORI CE

MN DUTT: 05-021-042

M. N. Dutt: and monarchs, rushed (into the thick of the fight).

Corresponding verse not found in BORI CE

MN DUTT: 05-021-043

शिखण्डी त ततो द्रोणं पञ्चभिर्नतपर्वभिः
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः
सात्यकिश्च शतेनाजौ युधामन्युस्तथाष्टभिः
युधिष्ठिरो द्वादशभिद्रोणं विव्याध सायकैः
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः

M. N. Dutt: Then Sikhandin pierced Drona with five straight-jointed shafts, Kshatradharma with twenty and Vasudeva with five. Uttamaujas in that battle, pierced him with three shafts, Kshatradeva with five, Satyaki with hundred and Yudhamanyu with eight. Yudhishthira pierced Drona with a dozen shaft and Dhrishtadyumna pierced him with ten the Chekitana with three shafts.

BORI CE: 07-020-040

ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः
अभ्यतीत्य रथानीकं दृढसेनमपातयत्

MN DUTT: 05-021-044

ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः
अभ्यतीत्य स्थानीकं दृढसेनमपातयत्

M. N. Dutt: Then Drona of never-failing aim and resembling an elephant with rent temples, passing over the car host of the Pandavas felled Dhirasena

BORI CE: 07-020-041

ततो राजानमासाद्य प्रहरन्तमभीतवत्
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात्

MN DUTT: 05-021-045

ततो राजानमासाद्य प्रहरन्तमभीतवत्
अविध्यन्नवभिः क्षेमं स हतः प्रापतद् रथात्

M. N. Dutt: Then getting near king Kshema, who was fighting fearlessly, Drona pierced him with nine arrows and he fell down dead from his chariot.

BORI CE: 07-020-042

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः
त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन

MN DUTT: 05-021-046

स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन् दिशः
जाता ह्मभवदन्येषां न त्रातव्यः कथञ्चन

M. N. Dutt: Penetrating into the heart of the (hostile) host, resisted in all directions, he became the protector of all others and had no need of protecting himself.

BORI CE: 07-020-043

शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्
वसुदानं च भल्लेन प्रेषयद्यमसादनम्

MN DUTT: 05-021-047

शिखण्डिनं द्वादशभिर्विंशत्या चौत्तमौजसम्
वसुदानं च भल्लेन प्रेषयद् यमसादनम्

M. N. Dutt: He then struck Sikhandin with twelve arrows and Uttamaujas with twenty shafts, and with a broad-headed arrow he dispatched Vasudeva to the regions of Death.

BORI CE: 07-020-044

अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्
क्षत्रदेवं तु भल्लेन रथनीडादपाहरत्

MN DUTT: 05-021-048

अशीत्या क्षत्रवर्माणं षडविंशत्या सुदक्षिणम्
क्षत्रदेवं तु भल्लेन रथनीडादपातयत्

M. N. Dutt: With eighty shafts he pierced Kshemavarman and with twenty-six he struck Sudakshina. With broad-headed shafts he brought down Kshetradeva from the terrace of his car.

BORI CE: 07-020-045

युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्

MN DUTT: 05-021-049

युधामन्यु चतुःषष्ट्या त्रिंशता चैव सात्यकिम्
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्

M. N. Dutt: Having pierced Yudhamanyu with sixtyfour shafts and Satyaki with thirty, that one owning the golden chariot rushed at Yudhishthira with violence.

BORI CE: 07-020-046

ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्

MN DUTT: 05-021-050

ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्

M. N. Dutt: Then that foremost of kings Yudhishthira speedily fled away from the preceptor being borne by his fleet steeds. Then the prince of the Panchalas charged Drona.

BORI CE: 07-020-047

तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत्
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्

MN DUTT: 05-021-051

तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्
स हतः प्रापतद् भूमौ रथाज्ज्योतिरिवाम्बरात्

M. N. Dutt: Drona struck him along with his horses, charioteer and bow. Then from his car he fell down dead like a luminary dropped from the heaven.

BORI CE: 07-020-048

तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे
हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत्

MN DUTT: 05-021-052

तस्मिन् हते राजपुत्रे पञ्चालानां यशस्करे
हत द्रोणं हत द्रोणमित्यासीनिःस्वनो महान्

M. N. Dutt: Upon the death of that renouned prince of the Panchalas, loud cries of kill Drona, kill Drona were herd there.

BORI CE: 07-020-049

तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान्
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली

MN DUTT: 05-021-053

तांस्तथा भृशसंरब्धान् पञ्चालान् मत्स्यकेकयान्
सृञ्जयान् पाण्डवांश्चैव द्रोणो व्यक्षोभयद् बली

M. N. Dutt: Then that puissant Drona began to crush the host of the Panchalas, Matsyas, Kekayas, Srinjayas, the Pandavas, all burning with rage.

BORI CE: 07-020-050

सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ
वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम्

BORI CE: 07-020-051

एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः

MN DUTT: 05-021-054

सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ
वार्धक्षेमिं चैत्रसेनि सेनाबिन्दुं सुवर्चसम्
एतांश्चान्यांश्च सुबहून् नानाजनपदेश्वरान्
सर्वान् द्रोणोऽजयद् युद्धे कुरुभिः परिवारितः

M. N. Dutt: Satyaki, Chekitan, Dhrishtadyumna and Sikhandin, Vardakshemi, the son of Chitrasena and Senabindu and Suvorcha. These and numerous other rulers of different countries, were all defeated by Drona who was supported by the Kurus.

BORI CE: 07-020-052

तावकास्तु महाराज जयं लब्ध्वा महाहवे
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः

MN DUTT: 05-021-055

तावकाश्च महाराज जयं लब्ध्वा महाहवे
पाण्डवेयान् रणे जघ्नुर्द्रवमाणान् समन्ततः

M. N. Dutt: O monarch, your warriors having been crowned with victory in that dreadful battle began to slaughter the Pandavas as they were flying in all directions.

BORI CE: 07-020-053

ते दानवा इवेन्द्रेण वध्यमाना महात्मना
पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत

MN DUTT: 05-021-056

ते दानवा इवेन्द्रेण वध्यमाना महात्मना
पञ्चाला: केकया मत्स्याः समकम्पन्त भारत ६५

M. N. Dutt: O Bharata, the Panchalas, the Kekayas and the Matsyas, thus slaughtered on all sides, like the Danavas by Indra, began to quake (with fear).

Home | About | Back to Book 07 Contents | ← Chapter 19 | Chapter 21 →