Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 051

BORI CE: 07-051-001

युधिष्ठिर उवाच
त्वयि याते महाबाहो संशप्तकबलं प्रति
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम

MN DUTT: 05-073-001

युधिष्ठिर उवाच त्वयि याते महाबाहो संशप्तकबलं प्रति
प्रयत्नमकरोत् तीव्रमाचार्यो ग्रहणे मम

M. N. Dutt: Yudhishthira said When, O mighty-armed one, you had gone against the Samshaptaka hosts, the preceptor Drona exerted himself vigourously for capturing me.

BORI CE: 07-051-002

व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे

MN DUTT: 05-073-002

व्यूढानीका वयं द्रोणं वारयामः स्म सर्वशः
प्रतिव्यूह्य स्थानीकं यतमानं तथा रणे

M. N. Dutt: We then began to resist Drona and his troops arrayed in order on all sides, by dispensing off our troops and car divisions in counter array and striving hard.

BORI CE: 07-051-003

स वार्यमाणो रथिभी रक्षितेन मया तथा
अस्मानपि जघानाशु पीडयन्निशितैः शरैः

MN DUTT: 05-073-003

स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते
अस्मानभिजगामाशु पीडयन् निशितैः शरैः

M. N. Dutt: Though he was thus resisted by many and though I was well protected, yet he began to smite us with agility, afflicting us with his sharp shafts.

BORI CE: 07-051-004

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु

MN DUTT: 05-073-004

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
प्रतिवीक्षितुमप्याजौ भेत्तुं तत् कुत एव तु

M. N. Dutt: My troops then, thus afflicted by Drona, were not even able, in battle, to look at his divisions what to speak of the thought of breaking through them!

BORI CE: 07-051-005

वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्
उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो

MN DUTT: 05-073-005

वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्
उक्तवन्तः स्म तं तात भिन्ध्यनीकमिति प्रभो

M. N. Dutt: Then we all, O sire, spoke to Subhadra's son, who was unequalled in his prowess, saying-'O lord, do you break through these divisions of the enemy.'

BORI CE: 07-051-006

स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्
असह्यमपि तं भारं वोढुमेवोपचक्रमे

MN DUTT: 05-073-006

स तथा नोदितोऽस्माभिः सदश्व इव वीर्यवान्
असह्यपि तं भारं वोदुमेवोपचक्रमे

M. N. Dutt: That highly puissant hero then thus urged on by ourselves, like a good horse, prepared himself to take that burden upon himself, however unbearable it might have been for him.

BORI CE: 07-051-007

स तवास्त्रोपदेशेन वीर्येण च समन्वितः
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्

MN DUTT: 05-073-007

स तवास्त्रोपदेशेन वीर्येण च समन्वितः
प्राविशत् तद्बलं बालः सुपर्ण इव सागरम्

M. N. Dutt: Then that boy of tender years, endued with energy and possessed of the knowledge of weapons received from you, broke through that array, like Suparna entering into the ocean.

BORI CE: 07-051-008

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्

MN DUTT: 05-073-008

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे
प्रवेष्टकामास्तेनैव येन स प्राविशच्चमूम्

M. N. Dutt: Then we followed that hero in battle, that son of a daughter of the Satvata race, desirous of entering the hostile ranks even through the path he then opened for us.

BORI CE: 07-051-009

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः
वरदानेन रुद्रस्य सर्वान्नः समवारयत्

MN DUTT: 05-073-009

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः
वरदानेन रुद्रस्य सर्वान् नः समवारयत्

M. N. Dutt: Then alas, O sire, the puny ruler of the Sindhus, king Jayadratha resisted us all, through the virtue of a boon received from the god Rudra (Mahadeva).

BORI CE: 07-051-010

ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्

MN DUTT: 05-073-010

ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च
कृतवर्मा च सौभद्रं षड् रथाः पर्यवारयन्

M. N. Dutt: Thereupon Drona, Kripa, Karna, Drona's son, the king of the Kosalas and Kritavarman-these six car-warriors surrounded the son of Subhadra.

BORI CE: 07-051-011

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः
यतमानः परं शक्त्या बहुभिर्विरथीकृतः

MN DUTT: 05-073-011

परिवार्य तु तैः सर्वैर्युधि वालो महारथैः
यतमानः परं शक्त्या बहुभिर्विरधीकृतः

M. N. Dutt: Thus surrounded by all those mighty carwarriors in battle, that boy though striking to the best of his abilities, was deprived of the use of his car, by the tremendous odds he was fighting against.

BORI CE: 07-051-012

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्

MN DUTT: 05-073-012

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्

M. N. Dutt: Thus when Abhimanyu was deprived of the use of his car by those warriors, Dushasana's son, who himself was involved in great catastrophe, succeeded, as fate would have it, in making Abhimanyu see his end.

BORI CE: 07-051-013

स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम्
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-073-013

स तु हत्वा सहस्राणि नराश्वरथदन्तिनाम्
अष्टौ रथसहस्राणि नव दन्तिशतानि च

M. N. Dutt: Having slain thousands of men, steeds, carwarriors and tusked elephants and eight thousands car-warriors and nine hundred elephants.

Corresponding verse not found in BORI CE

MN DUTT: 05-073-014

राजपुत्रसहस्रे द्वे वीरांश्चालक्षितान् बहून्
वृद्धलं च राजानं स्वर्गेणाजौ प्रयोज्य ह

M. N. Dutt: Two thousand princes and many other unknown heroes and also having dispatched king Brihadbala to Heaven.

BORI CE: 07-051-014

बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्

BORI CE: 07-051-015

एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्

BORI CE: 07-051-016

संजय उवाच
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि

BORI CE: 07-051-017

विषण्णवदनाः सर्वे परिगृह्य धनंजयम्
नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम्

BORI CE: 07-051-018

प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः

MN DUTT: 05-073-014

राजपुत्रसहस्रे द्वे वीरांश्चालक्षितान् बहून्
वृद्धलं च राजानं स्वर्गेणाजौ प्रयोज्य ह

MN DUTT: 05-073-015

ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्
एतावदेव निवृत्तमस्माकं शोकवर्धनम्

MN DUTT: 05-073-016

स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्
ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्

MN DUTT: 05-073-017

हा पुत्र इति निःश्वस्य व्यथितोन्यपतद् भुवि
विषण्णवदनाः सर्वे परिवार्य धनंजयम्

MN DUTT: 05-073-018

नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन् परस्परम्
प्रतिलभ्य ततः संज्ञा वासविः क्रोधमूच्छितः

MN DUTT: 05-073-019

कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
पार्णि पाणौविनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्

M. N. Dutt: Two thousand princes and many other unknown heroes and also having dispatched king Brihadbala to Heaven. That one of highly illustrious soul through Destiny, attained his own end. Thus everything that now burns us with grief, has taken place. That foremost of men has also in his way, ascended to paradise.” Sanjay Said-Thus Arjuna hearing the word spoken by the virtuous king Yudhishthira. And saying, O my son! and sighing like a furnace, fell down on the earth in great distress. Then every one present, with melancholy countenances sat surrounding Dhananjaya. And highly distressed they began to gaze vacantly at one another with winkless eyes. Then regaining his consciousness and burning with rage, the son of Vasava. Shivering as if with fever and repeatedly sighing and squeezing his hands and drawing deep breaths and with eyes flooded with tears and rolling his eyes like one mad, said these

BORI CE: 07-051-019

पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-051-020

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति

MN DUTT: 05-073-020

अर्जुन उवाच उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्
न चेद् वधभयाद् भीतो धार्तराष्ट्रान् प्रहास्यति

M. N. Dutt: Arjuna said I tell you this for sooth that, tomorrow I will slay Jayadrath, provided that, afraid of being slain, he does not forsake the sons of Dhritarashtra.

BORI CE: 07-051-021

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्

MN DUTT: 05-073-021

न चास्माशरणं गच्छेत् कृष्णं वा पुरुषोत्तमम्
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्

M. N. Dutt: Or seek our refuge or that of Krishna the foremost of all male being or that of yourself, O monarch. I will surely slay Jayadratha tomorrow.

BORI CE: 07-051-022

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्

MN DUTT: 05-073-022

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्

M. N. Dutt: Tomorrow will I slay Jayadratha who forgetting his friendship for me, has been doing good to the sons of Dhritarashtra and who has become instrumental in bringing about the slaughter of my boy.

BORI CE: 07-051-023

रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन
अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः

MN DUTT: 05-073-023

रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन
अपि द्रोणकृपौ राजन् छादयिष्यामि ताञ्छरैः

M. N. Dutt: Desirous of protecting him in battle whosoever shall fight with me, I will cover him, O king, with my arrows, be he Drona himself or Kripa.

BORI CE: 07-051-024

यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान्

MN DUTT: 05-073-024

यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः
मा स्म पुण्यकृतां लोकान् प्राप्नुयां शूरसम्मतान्

M. N. Dutt: O foremost of men, O best of heroes, if I do not do tomorrow in battle what I promise to do, then let me not ever attain to the regions which the righteous attain after death.

BORI CE: 07-051-025

ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्
गुरुदारगामिनां ये च पिशुनानां च ये तथा

BORI CE: 07-051-026

साधूनसूयतां ये च ये चापि परिवादिनाम्
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम्

BORI CE: 07-051-027

भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि

BORI CE: 07-051-028

पायसं वा यवान्नं वा शाकं कृसरमेव वा
संयावापूपमांसानि ये च लोका वृथाश्नताम्
तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम्

BORI CE: 07-051-029

वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्
अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून्

BORI CE: 07-051-030

स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत्
याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्

MN DUTT: 05-073-025

ये लोका मातृहतॄणां ये चापि पितृघातिनाम्
गुरुदारगतानां ये पिशुनानां च ये सदा
साधूनसूयतां ये च ये चापि परिवादिनाम्
ये च निक्षेपहर्तृणां ये च विश्वासघातिनाम्
भुक्तपूर्वां स्त्रियं ये च विन्दतामघशंसिनाम्
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि
पायसं वा यवान्नं वा शाकं कृसरमेव वा
संयावापूपमांसानि ये च लोका वृथाश्नताम्

MN DUTT: 05-073-026

तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्
वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्
अवमन्यमानो यान् याति वृद्धान् साधून् गुरुंस्तथा
स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम्

M. N. Dutt: Those regions which are allotted to those who ravish their own mothers, to those who slay their fathers, who violate their preceptor's beds and who are malicious; those regions which are reserved for those who harbour hatred against the righteous, who speak maliciously of others, who appropriate the wealth entrusted with them and who betray their trusts; those regions that are for them who abuse others' wives enjoyed by them before or for them that slay Brahmanas or for them that slaughter the kine or for them that drink payasas or eat food prepared from barley or herbs or articles prepared from milk, sesamum and rice and Pupas and other kinds of cakes or meat, without having first offered them to the gods. Even those regions shall I attain to, if I do not slay Jayadratha. Those regions to which they go who contemn the Brahmanas devoted to the study of the Vedas or otherwise deserving of veneration or those that are senior in years or those that are senior in years or those that are pious or those that are preceptors, (even those region shall mine if I do not slay Jayadratha). That end which becomes theirs who touch the Brahmanas and the fire with their feet, that end which becomes theirs, who throw phlegm or excretions on and discharge urine in water, even that most miserable end shall be mine, if indeed I do not slay Jayadratha tomorrow.

BORI CE: 07-051-031

नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्

BORI CE: 07-051-032

भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा
असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम्
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्

MN DUTT: 05-073-027

नग्नस्य नायमानस्य या च वन्ध्यातिथेर्गतिः
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्
भृत्यैः संदिश्यमानानां पुत्रदाराश्रितैस्तथा
असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्
तां गच्छेयं गति घोरां न चेद्धन्यां जयद्रथम्

M. N. Dutt: That end that overtakes him who bathes naked in water or him who does not hospitably entertain a guest; that and that overtakes them who accept bribes, speak falsehoods and deceive and cheat men; that end that overtakes them who offend against their own souls or who falsely utter praises, that end ihat overtakes low wretches who eat sweetmeats before servants, and wives and dependents without giving them a share of them, may that end also overtake me if I do not slay Jayadratha.

BORI CE: 07-051-033

संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम्
न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम्

BORI CE: 07-051-034

अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च
अनर्हते च यो दद्याद्वृषलीपत्युरेव च

BORI CE: 07-051-035

मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम्

MN DUTT: 05-073-028

संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्
न विभर्ति नृशंसात्मा निन्दते चोपकारिणम्
अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च
अनर्हेभ्यश्च यो दद्याद् वृषलीपतये तथा
मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम्

M. N. Dutt: That end which overtakes the cruel-hearted wretch who without maintaining a pious and sons obedient protege casts him off or him who without giving a deserving neighbour the offerings in a sraddha, gives them to one undeserving of them; that end that overtakes them who accept in marriage Vrishalis; that end which becomes his who indulges in wine, his who contemns those that are worthy of veneration or his who is ungrateful or his who speaks evil of his brethren, that end shall also soon overtake me if I do not slay Jayadratha.

Corresponding verse not found in BORI CE

MN DUTT: 05-073-029

भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्
ये चावर्जयतां लोकाः स्वपतां च तथोषसि

M. N. Dutt: (If I fail in killing Jayadratha) the hellish living obtained by the people eating meal through left hand, put the food on lap while eating, not abandon the seat of Palasha and brush of Tenduki shall be accepted by me.

Corresponding verse not found in BORI CE

MN DUTT: 05-073-030

शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः
एककूपोदकग्रामे वेदध्वनिविवर्जिते
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्
दिवामैथुनिनां चापि दिवसेषु च शेरते
अगारदाहिनां चैव गरदानां च ये मताः
अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः
रजस्वला सेवयन्तः कन्यां शुल्केन दायिनः
या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्
आस्यमैथुनिकानां च ये दिवा मैथुने रताः
ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद् ददाति न
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्

M. N. Dutt: If I fail in killing Jayadratha tomorrow, the status of living or the insults as befallen on the persons described hereinafter shall be accepted by me. These persons are-the Brahmins who fear of winter, the Kshatriya who fears of battle, the village where single well is dug for drinking water and where Vedic hymns never chanted-the persons living in such village for six mouths, the people who condemn the scriptures, who cohabit and sleep in the day, who set others' home on fire and poison them, who seldom arrange offering and entertain guests, who disturb cows to drink water, who enjoy intercourse with wife during her marriage by collecting fee, who make numerous clients and live on service even after born in Brahmin family, who enjoy intercourse unnatural way (insertion of penis in mouth) or do intercourse in the day and who promise to give something to any Brahmin but avoid lateron under influence of greed.

BORI CE: 07-051-036

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः
ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्

MN DUTT: 05-073-031

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्

M. N. Dutt: The ends of all those wretched persons whom I have not enumerated, as also of those whom I have here mentioned, shall soon overtake me, if, after this night passing away, I do not slay Jayadratha tomorrow.

BORI CE: 07-051-037

इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति
इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम्

MN DUTT: 05-073-032

इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
यद्यस्मिन्त्रहते पापे सूर्योऽस्तमुपयास्यति
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्

M. N. Dutt: Now listen to another oath of mine. If tomorrow's sun sets before I succeed in slaying this sinful wretch, then even here shall I enter into a blazing fire.

BORI CE: 07-051-038

असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा
चरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः

MN DUTT: 05-073-033

असुरसुरमनुष्या: पक्षिणो वोरगा वा पितृजनिचरा वा ब्रह्मदेवर्षयो वा
चरमचरमपीदं यत्परं चापि तस्मात् तदपि ममरिपुं तं रक्षितुं नैव शक्ताः

M. N. Dutt: Asuras and the celestials, mortals, winged creatures, reptiles or ancestral manes, rangers of the night, Brahmanical or celestials sages, the mobile and immobile things and beings and what other things there may be on the face of the earth, even all these will not be able to protect that foe of mine.

BORI CE: 07-051-039

यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा
तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता

MN DUTT: 05-073-034

यदि विशति रसातलं तदग्यं वियदपि देवपुरं दितेः पुरं वा
तदपि शरशतैरहं प्रभाते भृशमभिमन्युरिपोः शिरोऽभिहर्ता

M. N. Dutt: If he enters the nether regions or ascends to the skies or repairs to the celestial regions or to the dominion of the Daityas, I will still, with a group of hundred, shafts, cut-off the head of Abhimanyu's enemy, when this night passed away."

BORI CE: 07-051-040

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्
तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्

MN DUTT: 05-073-035

संजय उवाच एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्
तस्य शब्दमतिक्रम्य धनुः शब्दोऽस्पृशद् दिवम्

M. N. Dutt: Sanjaya Said Having spoken these words, Arjuna began to twang his bow with both his right and left arms. Rising above the voice of Arjuna, the sound of the twanging bow touched even the very heavens.

BORI CE: 07-051-041

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः
प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः

MN DUTT: 05-073-036

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः
प्रदध्मौ तत्रं संकुद्धो देवदत्तं च फाल्गुनः

M. N. Dutt: When Arjuna had thus taken that oath Janardana blew the conch Panchajanya and Phalguna also excited with rage blew his conch Devadatta.

BORI CE: 07-051-042

स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः
जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा

MN DUTT: 05-073-037

स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृत ध्वनिः
जगत सपाताल वियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा

M. N. Dutt: Then that conch Panchajanya being filled with the breath of the undeteriorating Krishna, emitted a loud sound and that sound then caused the universe, the nether regions, the heavens and the quarters O lord, to tremble, as if the end of a Yuga had come.

BORI CE: 07-051-043

ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः
सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना

MN DUTT: 05-073-038

ततो वादित्रघोषाश्च प्रादुरासन् सहस्रशः
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना

M. N. Dutt: Then when the high-souled Arjuna had taken that oath, sounds of thousands of musical instruments and fierce war-cries, arose from the encampment of the Pandavas.

Home | About | Back to Book 07 Contents | ← Chapter 50 | Chapter 52 →