Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 060

BORI CE: 07-060-001

संजय उवाच
तथा संभाषतां तेषां प्रादुरासीद्धनंजयः
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्

MN DUTT: 05-084-001

संजय उवाच तथा तु वदतां तेषां प्रादुरासीद् धनंजयः
दिक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्

M. N. Dutt: Sanjaya said When they were thus conversing, Dhananjaya appeared there, desirous of seeing that foremnost of Bharatas, viz., king Yudhishthira and his relatives.

BORI CE: 07-060-002

तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम्
समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः

MN DUTT: 05-084-002

तं निविष्टं शुभां कक्ष्यामभिवन्द्याग्रतः स्थितम्
तमुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः

M. N. Dutt: When he had entered that auspicious chamber and was standing before the king, having saluted him duly, that foremost of the Pandavas (king Yudhishthira) rose from his। seat and out of affection, embraced Arjuna.

BORI CE: 07-060-003

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत

MN DUTT: 05-084-003

मूनि चैनमुपाघ्राय परिष्वज्य च बाहुना
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत

M. N. Dutt: Having locked Arjuna in his affectionate embrace and having smelled the crown of his head and pronouncing best benedictions of

BORI CE: 07-060-004

व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्
यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः

MN DUTT: 05-084-004

व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्
याग्रूपा च ते च्छाया प्रसन्नश्च जनार्दनः

M. N. Dutt: “It is evident, O Arjuna, that in today's fight a great victory is sure to court you, inasmuch as your very appearance indicates it, as also the fact that Janardana is gratified with you.”

BORI CE: 07-060-005

तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्

MN DUTT: 05-084-005

तमब्रवीत् ततो जिष्णुर्महदाश्चर्यमुत्तमम्
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्

M. N. Dutt: Then Jishnu spoke to him of the wonderful incident (he had seen in his dream) in the following terms "May good betide, you, O monarch! Through the mercy of Keshava, I have seen a marvel."

BORI CE: 07-060-006

ततस्तत्कथयामास यथादृष्टं धनंजयः
आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम्

MN DUTT: 05-084-006

ततस्तत् कथयामास यथा दृष्टं धनंजयः
आश्वासनार्थं सुहृदां त्र्यम्बकेण समागमम्

M. N. Dutt: Then, for giving very assurance to his partisans, Dhananjaya related everything he had seen in his dream-his meeting with the three eyed god.

BORI CE: 07-060-007

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्

MN DUTT: 05-084-007

ततः शिरोभिरवर्नि स्पृष्टवा सर्वे च विस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्

M. N. Dutt: Thereupon all the hearers filled with wonder, touched the earth with their heads; and thus having bowed down to the god having the bull for his emblem, they said excellent, excellent.

BORI CE: 07-060-008

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः

MN DUTT: 05-084-008

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना
त्वरमाणा: सुसंनद्धा हृष्टा युद्धाय निर्ययुः

M. N. Dutt: Then permitted by the son of Dharma, all the friends and partisans of the Pandavas, cheerfully set out for the battle with haste and with hearts swelling with rage.

BORI CE: 07-060-009

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्

MN DUTT: 05-084-009

अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्

M. N. Dutt: Then having saluted the king, Yuyudhana, Arjuna and Krishna of unfading glory, with cheerful hearts, issued out of the chamber of Yudhishthira.

BORI CE: 07-060-010

रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्

MN DUTT: 05-084-010

रथेनैकेन दुर्धर्षों युयुधानजनार्दनौ
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्

M. N. Dutt: Those two indomitable warriors, the heroes Yuyudhana and Janardana, riding on the same car, proceeded towards the abode of Arjuna.

BORI CE: 07-060-011

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्
रथं रथवरस्याजौ वानरर्षभलक्षणम्

MN DUTT: 05-084-011

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्
रथं रथवरस्याजौ वानरर्षभलक्षणम्

M. N. Dutt: Repairing there, Hrishikesha dressed and equipped the car of the foremost of warriors, like a profession charioteer-car that bore the device of the monkey prince on its standards.

BORI CE: 07-060-012

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः
बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा

MN DUTT: 05-084-012

स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः
बभौ रथवदः क्लृप्तः शिशुर्दिवसकृद् यथा

M. N. Dutt: Thereupon that best of chariots of rattle resembling the rumble of clouds and of effulgence like that of heated gold, thus equipped (by Keshava), shone like the maker of day in the morning.

BORI CE: 07-060-013

ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः
कृताह्निकाय पार्थाय न्यवेदयत तं रथम्

MN DUTT: 05-084-013

ततः पुरुषशार्दूलः सज्जं सज्जपुरःसरः
कृताह्निकाय पार्थाय न्यवेदत तं रथम्

M. N. Dutt: Thereafter that foremost of men, namely the son of Vasudeva eased in an armour, told Pritha's son who had completed his morning prayers that his chariot had been made ready.

BORI CE: 07-060-014

तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत्
बाणबाणासनी वाहं प्रदक्षिणमवर्तत

MN DUTT: 05-084-014

तं तु लोकवरः पुंसा किरीटी हेमवर्मभृत्
चापबाणधरो वाहं प्रदक्षिणमवर्तत

M. N. Dutt: Then that foremost of all men of this world, namely, the diadem-decked Arjuna, clad in a golden cost of mail and holding his bow and arrows in his grasp, circumbulated his vehicle.

BORI CE: 07-060-015

ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
स्तूयमानो जयाशीभिरारुरोह महारथम्

MN DUTT: 05-084-015

तपोविद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
स्तूयमानो जयाशीर्भिरारुरोह महारथम्

M. N. Dutt: Then praised and blessed with benedictions believed to bestow victory in battle, by Brahmanas old in the performance of austerities, in knowledge and in years, ever engaged in the performance of religious rites and sacrifices and holding all their passions in subjugation, Arjuna mounted upon his mighty chariot.

BORI CE: 07-060-016

जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा

MN DUTT: 05-084-016

जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा

M. N. Dutt: That excellent vehicle of his which had been previously purified with victory-giving mantras, like the sun of burning radiance ascending the Eastern mountains.

BORI CE: 07-060-017

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः

MN DUTT: 05-084-017

स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
विबभौ विमलोऽर्चिष्मान् मेराविव दिवाकरः

M. N. Dutt: Then that best of car-warriors adorned with golden ornaments, shone, in consequence of those golden ornaments of his, on his chariot, like the sun of burning radiance on the breast of the Meru mountain.

BORI CE: 07-060-018

अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ

MN DUTT: 05-084-018

अन्वारुरुहतुः पार्थे युयुधानजनार्दनौ
शर्यातेर्यज्ञमायान्तं यथेन्द्र देवमश्विनौ

M. N. Dutt: After Partha, Yuyudhana and Janardana mounted on that car, like the twin Ashvinis riding on the best celestial car when they had come to the sacrifice of Sharyati.

BORI CE: 07-060-019

अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः

MN DUTT: 05-084-019

अथ जग्राह गोविन्दो रश्मीन् रश्मिविदां वरः
मातलिसिवस्येव वृत्रं हन्तुं प्रयास्यतः

M. N. Dutt: The Govinda that best of charioteers took up the reins (of Arjuna's steeds)., like Matali taking up the reins of Indra's horses, when the latter went to fight in order to slay Vritra.

BORI CE: 07-060-020

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी

MN DUTT: 05-084-020

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः
सहितोबुधशुक्राभ्यां तमोनिघ्नन् यथा शशी

M. N. Dutt: Mounting on that his best of cars, with those two heroes Yuyudhana and Janardana, Pritha's son appeared like the moon dispelling darkness when rising in conduction with Budha and Shukra.

BORI CE: 07-060-021

सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये

MN DUTT: 05-084-021

सैन्धवस्य वधं प्रेप्सुः प्रयातः शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये

M. N. Dutt: Then that slayer of large bodies of foes (Arjuna), desirous of bringing about the slaughter of the Sindhu ruler, proceeded to battle, like Indra accompanied by Varuna and the sun, proceeding to fight with the Asuras, in the battle caused by the abduction of Taraka.

BORI CE: 07-060-022

ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः
प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः

MN DUTT: 05-084-022

ततो वादित्रनिर्घोषैर्माङ्गल्यैश्च स्तवैः शुभैः
प्रायान्तमर्जुनं वीरं मागधाश्चैव तुष्टुवुः

M. N. Dutt: The minstrels and musicians then greeted the heroic Arjuna as he proceeded, with the sounds of musical instruments and eulogies, auspicious and well-worded.

BORI CE: 07-060-023

सजयाशीः सपुण्याहः सूतमागधनिस्वनः
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्

MN DUTT: 05-084-023

सजयाशीः सपुण्याहः सूतमागधनिःस्वनः
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्

M. N. Dutt: The voice of the bards and the minstrels pronounced benedictions of victory; and goodday greetings became pleasing to the heroes, being mingled with the din of musical instruments.

BORI CE: 07-060-024

तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन्

BORI CE: 07-060-025

प्रादुरासन्निमित्तानि विजयाय बहूनि च
पाण्डवानां त्वदीयानां विपरीतानि मारिष

MN DUTT: 05-084-024

तमनुप्रयतो वायुः पुण्यगन्धवहः शुभः
ववौ संहर्षयन् पार्थं द्विषतश्चापि शोषयन्
ततस्तस्मिन् क्षणे राजन् विविधानि शुभानि च
प्रादुरासन् निमित्तानि विजयाय बहूनि च
पाण्डवानां त्वदीयानां विपरीतानि मारिष

M. N. Dutt: An auspicious breeze bearing bearing holy fragrance, began to blow from behind Partha and it gladdened him, but sucked up the energies of his adversaries. in that moment, O king, various auspicious signs appeared to view, indicative of the victory of the Pandavas.

BORI CE: 07-060-026

दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्
युयुधानं महेष्वासमिदं वचनमब्रवीत्

MN DUTT: 05-084-025

दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्
युयुधानं महेष्वासमिदं वचनमब्रवीत्

M. N. Dutt: And, O sire, of the reverses of their enemies seeing those signs indicative of victory Arjuna, addressing the mighty bow-man Yuyudhana who was sitting at his right, said these words"O Yuyudhana, in today's battle, my victory is undoubted."

BORI CE: 07-060-027

युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव

MN DUTT: 05-084-026

युयुधानाद्य युद्ध मे दृश्यते विजयो ध्रुवः
यथा होमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव

M. N. Dutt: Inasmuch as, O foremost of Sini's race Yuyudhana, these auspicious signs appearing to us.

BORI CE: 07-060-028

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते

MN DUTT: 05-084-027

सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते

M. N. Dutt: I shall now penetrate to the spot where the king of the Sindhus remains desirous of seeing a display of my prowess and of going to the domain of Yama. are

BORI CE: 07-060-029

यथा परमकं कृत्यं सैन्धवस्य वधे मम
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे

MN DUTT: 05-084-028

यथा परमकं कृत्यं सैन्धवस्य वधो मम
तथैव सुमहत् कृत्यं धर्मराजस्य रक्षणम्

M. N. Dutt: Indeed, as the slaughter of the Sindhu ruler in one of my foremost duties. So also the protection of the very virtuous king Yudhishthira is another imperative duty of mine.

BORI CE: 07-060-030

स त्वमद्य महाबाहो राजानं परिपालय
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा

MN DUTT: 05-084-029

स त्वमद्य महाबाहो राजानां परिपालय
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत् तथा

M. N. Dutt: Therefore, O mighty-armed one, do you protect the king this day. So that, protected by you he will be as safe as if he were protected by my own self.

Corresponding verse not found in BORI CE

MN DUTT: 05-084-030

न पश्यामि च तं लोके यस्त्वां युद्धे पराजयेत्
वासुदेवसमं युद्धे स्वयमप्यमरेश्वरः

M. N. Dutt: Moreover, I do not see any one who can vanquish you in battle. In battle you are equal to Vasudeva himself; even the lord of the celestials cannot vanquish you.

BORI CE: 07-060-031

त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ

MN DUTT: 05-084-031

त्वयि चाहं पराश्वस्तः प्रद्युम्ने वा महारथे
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ

M. N. Dutt: Placing the burden of the king's protection you the mighty car-warrior Pradyumna. I can, O foremost of men, without anxiety, exert myself in slaying the Sindhu king.

BORI CE: 07-060-032

मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया

MN DUTT: 05-084-032

मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत
राजन्येव परा गुप्तिः कार्या सर्वात्माना त्वा

M. N. Dutt: O descendant of the Satvata race, you need not entertain any misgiving about myself. It shall be your first duty to protect the king, with all your heart and soul.

BORI CE: 07-060-033

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः
किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम्

MN DUTT: 05-084-033

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः
किंचिद् व्यापद्यते तत्र यत्राहमपि च ध्रुवम्

M. N. Dutt: "There where the mighty-armed son of Vasudeva stay or where I myself stay, certainly no calamity can befall there."

BORI CE: 07-060-034

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा
तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः

MN DUTT: 05-084-034

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा
तथेत्युक्त्वागमत् तत्र यत्र राजा युधिष्ठिरः

M. N. Dutt: Thus spoken to by Pritha's son, Satyaki the slayer of hostile heroes, saying 'yea' to the words of the former, returned to that part of the field where Yudhishthira was. on Or on

Home | About | Back to Book 07 Contents | ← Chapter 59 | Chapter 61 →