Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 172

BORI CE: 07-172-001

संजय उवाच
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया

MN DUTT: 05-202-001

संजय उवाच तत् प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनजयः
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया

M. N. Dutt: Sanjaya said Beholding the troops broken and routed Kunti's son Dhananjaya of illustrious soul, rallied them from a desire of slaying the son of Drona.

BORI CE: 07-172-002

ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च

MN DUTT: 05-202-002

ततस्ते सैनिका राजन् नैव तत्रावतस्थिरे
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च

M. N. Dutt: Rallied with effort by Arjuna and Govinda. O king, the troops stayed on the field of battle.

BORI CE: 07-172-003

एक एव तु बीभत्सुः सोमकावयवैः सह
मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत

MN DUTT: 05-202-003

एक एव च बीभत्सुः सोमकावयवैः सह
मत्स्यैरन्यैश्च संधाय कौरवान् संन्यवर्तत

M. N. Dutt: Then Vibhatsu, supported by the Somakas, Matsyas, Andhas and Kouravas returned to the charge.

BORI CE: 07-172-004

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्

MN DUTT: 05-202-004

ततो द्रुतमतिक्रम्य सिंहलाङ्कलकेतनम्
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्

M. N. Dutt: Then the fierce bowman Savyasachin, rushing quickly upon Ashvatthaman having the lions tail as the device on his banner, spoke these words to the latter.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-005

या शक्तिर्यच विज्ञानं यद् वीर्य यच पौरुषम्
धार्तराष्ट्रेषु या प्रीतिर्द्धषोऽस्मासु च यश्च ते

M. N. Dutt: All your might, your energy, your knowledge, your manliness, you partiality for the sons of Dhritarashtra, you hostility against us.

BORI CE: 07-172-005

या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम्
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते
यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय

BORI CE: 07-172-006

स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः
कालानलसमप्रख्यो द्विषतामन्तको युधि
समासादय पाञ्चाल्यं मां चापि सहकेशवम्

MN DUTT: 05-202-005

या शक्तिर्यच विज्ञानं यद् वीर्य यच पौरुषम्
धार्तराष्ट्रेषु या प्रीतिर्द्धषोऽस्मासु च यश्च ते

MN DUTT: 05-202-006

यच भूयोऽस्ति तेजस्ते तत् सर्वं मयि दर्शय
स एव द्रोणहन्ता ते दर्प छेत्स्यति पार्षतः

MN DUTT: 05-202-007

कालानलसमप्रख्यं द्विषतामन्तकोपमम्
समासादय पाञ्चाल्यं मां चापि सहकेशवम्
दर्प नाशयितास्म्यद्य तवोत्तस्य संयुगे

M. N. Dutt: All your might, your energy, your knowledge, your manliness, you partiality for the sons of Dhritarashtra, you hostility against us. And all your fiercest prowess do you now display to me. Even that son of Prisata who has slain Drona, your sire, will also humiliate your pride. Encounter now the prince of the Panchalas, who is like the fire at the universal destruction or like the Destroyer of his foes, as also me accompanied by Kesava. Today in battle I shall humiliate the pride of your haughty self.

BORI CE: 07-172-007

धृतराष्ट्र उवाच
आचार्यपुत्रो मानार्हो बलवांश्चापि संजय
प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः

MN DUTT: 05-202-008

धृतराष्ट्र उवाच आचार्यपुत्रो मानार्हो बलवांश्चापि संजय
प्रीतिधनंजये चास्य प्रियश्चापि महात्मनः

M. N. Dutt: Dhritarashtra said The son of the preceptor is, O Sanjaya, worthy of honour and possessed of prowess; he loved Dhananjaya and enjoys the love of that high-souled warrior.

BORI CE: 07-172-008

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्
अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत्

MN DUTT: 05-202-009

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्
अथ कस्मात् स कौन्तेयः सखायं रूक्षमुक्तवान्

M. N. Dutt: Ere this Vibhatsu had never addressed such words to him; why then did the son of Kunti address his friend in that harsh language.

BORI CE: 07-172-009

संजय उवाच
युवराजे हते चैव वृद्धक्षत्रे च पौरवे
इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने

MN DUTT: 05-202-010

संजय उवाच युवराजे हते चैव वृद्धक्षत्रे च पौरवे
इष्वस्रविधिसम्पन्ने मालवे च सुदर्शने

M. N. Dutt: Sanjaya said Upon the slaughtering of the youthful Chedi prince, of Vrihatkshatra of Puru's race and O king, of Sudarshana the chief of the Malavas, who was accomplished in the use of all weapons and conversant with the rules of military science.

BORI CE: 07-172-010

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते

MN DUTT: 05-202-011

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते

M. N. Dutt: Upon the defeat of Dhristadyumna, Satyaki and Bhima and cut to the quick by those words of king Yudhishthira.

BORI CE: 07-172-011

अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत

MN DUTT: 05-202-012

अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत

M. N. Dutt: And agitated at heart and remembering all his former woes, O lord, Vibhatsu was possessed by an anger engendered of brief, the like of which had never possessed him before.

BORI CE: 07-172-012

तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान्
मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा

MN DUTT: 05-202-013

तस्मादनहमश्लीलमप्रियं द्रौणिमुक्तवान्
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा

M. N. Dutt: For this reason it was that like a mean fellow, he then addressed Ashvatthaman, the son of his preceptor and worthy of his respect in such a vale, cruel, disagreeable and undeserving language.

BORI CE: 07-172-013

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप
पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः

MN DUTT: 05-202-014

एवमुक्तः श्वसन क्रोधान्महेष्वासतमो नृप
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा

M. N. Dutt: Thus wrathfully addressed, o king, by Partha in that indecent and harsh language, that foremost of all best bowmen.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-015

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्

M. N. Dutt: Namely the son of Drona, became extremely angry with Dhananjaya and specially with Krishna. Then that highly puissant hero, staying carefully on his car ruiced his mouth with water.

BORI CE: 07-172-014

स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे

MN DUTT: 05-202-015

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्

MN DUTT: 05-202-016

देवैरपि सुदुर्धर्षमस्रमाग्नेयमाददे
दृश्यादृश्यानरिंगणानुद्दिश्याचार्यनन्दनः

M. N. Dutt: Namely the son of Drona, became extremely angry with Dhananjaya and specially with Krishna. Then that highly puissant hero, staying carefully on his car ruiced his mouth with water. And then invoked into existence this Agneya weapon incapable of being resisted even by the gods. Aiming that weapon at this visible and hidden foes the preceptor's son.

BORI CE: 07-172-015

दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा

MN DUTT: 05-202-017

सोऽभिमन्व्य शरं दीप्तं विधूममिव पावकम्
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा

M. N. Dutt: That slayer of hostile heroes, filled with extreme raged, let go with due Mantras that shaft that looked resplendent like fire without a curl of smoke.

BORI CE: 07-172-016

ततस्तुमुलमाकाशे शरवर्षमजायत
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-018

ततस्तुमुलमाकाशे शरवर्षमजायत
पावकार्चिः परीतं तत् पार्थमेवाभिपुप्लुवे

M. N. Dutt: Then from the welkin a thick shower of arrows began to fall and wrapt up in fiery flames those arrows then surrounded Pritha's son on all sides.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-019

उल्काश्च गगनात् पेतुर्दिशश्च न चकाशिरे
तमश्च सहसा रौद्रं चमूमवततार ताम्

M. N. Dutt: Meteors dropped down from the concave dome and the points of the compass did not any longer shine; and suddenly a dreadful gloom enveloped the army in its sober folds.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-020

रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च

M. N. Dutt: The Rakshasa and the Pisachas, joining together to utter fierced yells; inauspicious winds began to blow and the Sun ceased to shine and give heat.

BORI CE: 07-172-017

चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम्
रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे

MN DUTT: 05-202-021

वायसाश्चापि चाक्रन्दन् दिक्षु सर्वासु भैरवम्
रुधिरं चापि वर्षन्तो विनेदुस्तोयदा दिवि

M. N. Dutt: Ravens fiercely croaked on all sides; on the sky clouds emitted roars of thunder and showered torrents of blood.

BORI CE: 07-172-018

पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः
परमं प्रयतात्मानो न शान्तिमुपलेभिरे

MN DUTT: 05-202-022

पाणिः पशवो गावो विनेदुश्चापि सुव्रताः
परमं प्रयतात्मानो न शान्तिमुपलेभिरे

M. N. Dutt: Birds, breasts, kine, sages of illustrious vows and tranquil soul, could not then find any peace.

BORI CE: 07-172-019

भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम्
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम्

MN DUTT: 05-202-023

भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवाभवत्

M. N. Dutt: The very elements became perturbed and the Sun appeared to evolve in an opposite course. The triune world seemed as if afflicted in consequence of being under the influence of a corroding fever.

BORI CE: 07-172-020

शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः

MN DUTT: 05-202-024

अस्रतेजोऽभिसंतप्ता नागा भूमिशयास्तथा
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः

M. N. Dutt: Afflicted with the energy of that weapon elephants and other creatures of the land fled with precipitation, breathing heavily and desirous of saving themselves from that fierce energy.

BORI CE: 07-172-021

जलजानि च सत्त्वानि दह्यमानानि भारत
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः

MN DUTT: 05-202-025

जलजानि च सत्त्वानि दह्यमानानि भारत
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः

M. N. Dutt: The watery expouses being heated, the acquatic creatures, scorched with the heat, O Bharata, could not find any ease.

BORI CE: 07-172-022

दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः
उच्चावचा निपेतुर्वै गरुडानिलरंहसः

MN DUTT: 05-202-026

दिग्भ्यः प्रदिग्भ्यः खाद् भूमेः सर्वतः शरवृष्ट्यः
उच्चावचा निपेतुर्वै गरुडानिलरंहसः

M. N. Dutt: Showers of shafts, swift-flying as Garuda or the wind itself, fell from all points of the compass, cardinal and subsidiary from the welkin and out of earth.

BORI CE: 07-172-023

तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः

MN DUTT: 05-202-027

तैः शरैर्दोणपुत्रस्य वज्रवेगैः समाहताः
प्रदग्धा रिपव: पेतुरग्निदग्धा इव द्रुमाः

M. N. Dutt: Wounded with those arrows of Drona's son, arrows endued with the energy of the thunder, his foes, scorched and consumed began to fall down like trees consumed by fire.

BORI CE: 07-172-024

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान्

MN DUTT: 05-202-028

दह्यमाना महानागाः पेतुरुआं समन्ततः
नदन्तो भैरवान् नादाञ्जलदोपमनि:स्वनान्

M. N. Dutt: Dreadfully scorched mighty elephants fell on the ground uttering terrible roars resembling the rumble of clouds.

BORI CE: 07-172-025

अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-029

अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते
भ्रेमुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः

M. N. Dutt: Other huge elephants scorched with the burning heat fled and careered in fear in battlefield as if in a forest set on fire.

BORI CE: 07-172-026

द्रुमाणां शिखराणीव दावदग्धानि मारिष
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः

MN DUTT: 05-202-030

दुमाणां शिखराणीव दावदग्धानि मारिष
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि भारत

M. N. Dutt: O Sire, divisions of steeds and hosts of cars were seen there burnt like the tops of trees during a forest conflagration.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-031

अपतन्त रथौघाश्च तत्र तत्र सहस्रशः
तत् सैन्यं भयसंविग्नं ददाह युधि भारत

M. N. Dutt: Thousands and thousands of car divisions then fell on that field; and ( Bharata, the illustrious God of fire then consumed that army of the Pandavas.

BORI CE: 07-172-027

तत्सैन्यं भगवानग्निर्ददाह युधि भारत
युगान्ते सर्वभूतानि संवर्तक इवानलः

BORI CE: 07-172-028

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे

BORI CE: 07-172-029

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः

MN DUTT: 05-202-031

अपतन्त रथौघाश्च तत्र तत्र सहस्रशः
तत् सैन्यं भयसंविग्नं ददाह युधि भारत

MN DUTT: 05-202-032

युगान्ते सर्वभूतानि संवर्तक इवानलः
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे

MN DUTT: 05-202-033

प्रहृष्टास्तावका राजन् सिंहनादान् विनेदिरे
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत

MN DUTT: 05-202-034

तूर्णमाजजिरे हृष्टास्तावका जितकाशिनः
कृत्स्ना ह्यक्षौहिणी राजन् सव्यसाची च पाण्डवः

M. N. Dutt: Thousands and thousands of car divisions then fell on that field; and ( Bharata, the illustrious God of fire then consumed that army of the Pandavas. Like the Samvartaka fire consuming all creatures at the end of a Yuga. Beholding the Pandava troops consumed in that terrible battle. Your warriors became filled with joy and they uttered loud and defiant war-cries. Then ) Bharata, thousands of drums of various sorts. Were quickly struck up by your troops when victory then appeared sure. The complete host of the Panavas and Sabyasachin himself O king.

BORI CE: 07-172-030

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः
तमसा संवृते लोके नादृश्यत महाहवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-172-031

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा

BORI CE: 07-172-032

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्
सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना

BORI CE: 07-172-033

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह
प्रववौ चानिलः शीतो दिशश्च विमलाभवन्

BORI CE: 07-172-034

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्
अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया

BORI CE: 07-172-035

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ
सहितौ संप्रदृश्येतां नभसीव तमोनुदौ

MN DUTT: 05-202-035

तमसा संवृते लोके नादृश्यन्त महाहवे
नैव नस्तादृशं राजन् दृष्टपूर्वं न च श्रुतम्
यादृशं द्रोणपुत्रेण सृष्टमस्रममर्षिणा
अर्जुनस्तु महाराज ब्राह्ममस्रमुदैरयत्

MN DUTT: 05-202-036

सर्वासप्रतिघातार्थं विहितं पद्मयोनिना
ततो मुहूर्तादिव तत् तमो व्युपशशाम ह

MN DUTT: 05-202-037

प्रववौ चानिलः शीतो दिशश्च विमला बभुः
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणी हताम्

MN DUTT: 05-202-038

अनभिज्ञेयरूपां च प्रदग्धामस्रतेजसा
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ

MN DUTT: 05-202-039

सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ
ततो गाण्डीवधन्वा च केशवश्चाक्षतावुभौ

M. N. Dutt: Could not be seen in that dreadful battle in consequence of the darkness that then enveloped the world; O king, we neither heard of, nor beheld the like of the that weapon that a a the revengeful son of Drona then invoked into existence. Thereupon, O mighty monarch, Arjuna invoked into existence the Brahma weapon. That had been created by lotus-born Brahma for baffling all weapons. Then in a moment only that darkness was dispelled. Cold breeze began to blow and the points of the compass became clear and bright. We then beheld wonderful sight, namely, Askshouhini of the Pandavas laid bow. Their forms could not be distinguished, so horribly were they scorched by the energy of Ashvatthaman's weapon. Then the two heroic bowmen, Kesava and Arjuna, freed from that darkness. Appeared like the two dispellers of darkness, the Sun and the Moon, rising in conjunction. The wielder of the Gandiva and Kesava were not at all wounded or injured.

BORI CE: 07-172-036

सपताकध्वजहयः सानुकर्षवरायुधः
प्रबभौ स रथो मुक्तस्तावकानां भयंकरः

MN DUTT: 05-202-040

सपताकध्वजहयः सानुकर्षवरायुधः
प्रबभौ स रथो मुक्तस्तावकानां भयंकरः

M. N. Dutt: Freed from that fie with their car, their banners and flags and steeds and excellent weapons, they the shone resplendent inspiring terrors at the heart of your troops.

BORI CE: 07-172-037

ततः किलकिलाशब्दः शङ्खभेरीरवैः सह
पाण्डवानां प्रहृष्टानां क्षणेन समजायत

MN DUTT: 05-202-041

ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह
पाण्डवानां प्रहृष्टानां क्षणेन समजायत

M. N. Dutt: Then from among the Pandava troops filled with delight, various confused sounds of life mingled with the sounds of drums and the blast of conchs.

BORI CE: 07-172-038

हताविति तयोरासीत्सेनयोरुभयोर्मतिः
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ

MN DUTT: 05-202-042

हताविति तयोरासीत् सेनयोरुभयोर्मतिः
तरसाभ्यागतौ दृष्ट्वा सहितौ केशवार्जुनौ

M. N. Dutt: Both the armies had thought Kesava and Arjuna to be destroyed. Beholding Kesava and Arjuna (freed from that fire of the weapon and that darkness) and seeing them quickly reappear.

BORI CE: 07-172-039

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन्

MN DUTT: 05-202-043

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ
दृष्टवा प्रमुदितान् पार्थांस्त्वदीया व्यथिता भृशम्

M. N. Dutt: Both uninjured and cheerful and blowing their excellent conches, the Pandava troops were filled with delight whilst those of yours were greatly pained.

BORI CE: 07-172-040

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष

MN DUTT: 05-202-044

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष

M. N. Dutt: Then Drona's son also beholding those illustrious warriors free and un-injured, became cheerless and O sire, for a moment only be thought. 'What is this?'

BORI CE: 07-172-041

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा

MN DUTT: 05-202-045

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः
निःश्वसन् दीर्घमुष्णं च विमनाश्चाभवत् ततः

M. N. Dutt: Thus reflecting, O king and over-whelmed with grief and anxious contemplation and sighing hot and heavily, he became cheerless in mind.

BORI CE: 07-172-042

ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात्

MN DUTT: 05-202-046

ततो द्रौणिर्धनुस्त्यक्त्वा रथात् प्रस्कन्ध वेगितः
धिग् धिक् सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद् रणात्

M. N. Dutt: Then Drona's son throwing aside his bow and leaping down with agility from his car, fled from the field of battle-saying-"O Fie, 0 fie, everything is un-true.

BORI CE: 07-172-043

ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह

MN DUTT: 05-202-047

ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम्
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह

M. N. Dutt: Then as he was flying, he came across the sinless Vyasa, that compiler of the Vedas, that receptacle of Sarasvati, that habitation of the Vadas, who possess the hue of rain clouds.

BORI CE: 07-172-044

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्

MN DUTT: 05-202-048

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह
सन्नकण्ठोऽब्रवीद् वाक्यमभिवाद्य सुदीनवत्

M. N. Dutt: O perpetuator of the Kuru race, then Drona's son beholding him stand before him, saluted and then in a voice choked in grief nor

BORI CE: 07-172-045

भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत्
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः

MN DUTT: 05-202-049

भो भो माया यदृच्छा वा न विद्यः किमिदं भवेत्
असं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः

M. N. Dutt: O sire, O sire, is this an illusion or a caprice (on the part of the weapon)? I do not know what this may be? Why has this weapon been repulsed? What has been my fault in the method of its invocation?

BORI CE: 07-172-046

अधरोत्तरमेतद्वा लोकानां वा पराभवः
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः

MN DUTT: 05-202-050

अधरोत्तरमेतद् वा लोकानां वा पराभवः
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः

M. N. Dutt: Or is it something beyond the natural order of things or is it the defeat of the three worlds, inasmuch as the two Krishnas are still alive. Time indeed, is irresistible.

BORI CE: 07-172-047

नासुरामरगन्धर्वा न पिशाचा न राक्षसाः
न सर्पयक्षपतगा न मनुष्याः कथंचन

MN DUTT: 05-202-051

नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः
न सर्पा यक्षपतगा न मनुष्याः कथंचन

M. N. Dutt: Neither Asuras, nor Gandharvas, Pisachas, nor Rakshasa, nor Snakes, nor Jakshas, nor insects, nor men.

BORI CE: 07-172-048

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्
तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत्

MN DUTT: 05-202-052

उत्सहन्तेऽन्यथा कर्तुमेतदस्रं मयेरितम्
तदिदं केवलं हत्वा शान्तमक्षौहिणी ज्वलत्

M. N. Dutt: Dare baffle this weapon invoked by me. This weapon however has become pacified having slain only one Akshauhini of troops.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-053

सर्वघाति मया मुक्तमत्रं परमदारुणम्
केनेमौ मर्त्यधर्माणौ नावधीत् केशवार्जुनौ

M. N. Dutt: I discharged this fierce weapon capable of slaying all things but why and how then did it not siay Kesava and Arjuna both possessed of attributes of the human kind.

BORI CE: 07-172-049

केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम्

MN DUTT: 05-202-053

सर्वघाति मया मुक्तमत्रं परमदारुणम्
केनेमौ मर्त्यधर्माणौ नावधीत् केशवार्जुनौ

MN DUTT: 05-202-054

एतत् प्रब्रूहि भगवन् मया पृष्टो यथातथम्
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने

M. N. Dutt: I discharged this fierce weapon capable of slaying all things but why and how then did it not siay Kesava and Arjuna both possessed of attributes of the human kind. O you possessor of the six qualities the Bhagas, explain to me all this truly as I have questioned you on the matter. O great sage, I want to hear the truth about the subject.

BORI CE: 07-172-050

व्यास उवाच
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात्
तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु

MN DUTT: 05-202-055

व्यास उवाच महान्तमेवमथ मां यं त्वं पृच्छसि विस्मयात्
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु

M. N. Dutt: Vyasa said What you have asked me from curiosity is a matter of great significance. I shall speak to you everything. Hear me attentively.

BORI CE: 07-172-051

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्

MN DUTT: 05-202-056

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्

M. N. Dutt: He that is called Narayana is the most ancient of the ancient; that creator of the worlds took his birth as the son of Dharma for accomplishing a certain mission.

BORI CE: 07-172-052

स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः

MN DUTT: 05-202-057

स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः
ऊर्वबाहुर्महातेजा ज्वलनादित्यसंनिभः

M. N. Dutt: On the Himalaya hills, he performed severe austerities; possessed of great energy and resembling the Sun or the fire, he stood there with his arms upraised.

BORI CE: 07-172-053

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च
अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः

MN DUTT: 05-202-058

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च
अशोषयत् तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः

M. N. Dutt: Endowed with eyes like lotus petals he reduced his bodily strength, by the observance of austerities for six and sixty thousand years living all the while upon air only.

BORI CE: 07-172-054

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्

MN DUTT: 05-202-059

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत् पुनर्महत्
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्

M. N. Dutt: Again undergoing severe austerities of another kind for twice that period, he filled the space intervening between heaven and earth with his energy.

BORI CE: 07-172-055

स तेन तपसा तात ब्रह्मभूतो यदाभवत्
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्

BORI CE: 07-172-056

ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम्
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम्

MN DUTT: 05-202-060

स तेन तपसा तात ब्रह्मभूतो यदाभवत्
ततो विश्वेश्वरं योनि विश्वस्य जगतः पतिम्
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम्
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्

M. N. Dutt: When in virtue of those austerities, O son, he became equal to Brahma: he then obtained a sight of that master, origin and Protector, of the universe, the Lord of all the gods, the paramount Deity, who is highly difficult of being looked at; who is smaller then the smallest and larger than the largest;

BORI CE: 07-172-057

रुद्रमीशानमृषभं चेकितानमजं परम्
गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-061

रुद्रमीशानवृषभं हरं शम्भुं कपर्दिनम्
चेकितानं परां योनि तिष्ठतो गच्छतश्च ह

M. N. Dutt: Who is denominated the Rudra, who is the Lord of all the superior ones, who is called Hara and Shambhu; who wears matted looks on his head; who imparts vital energy to the all beings, who is the primordial cause of all the mobile and immobile things.

BORI CE: 07-172-058

दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम्
दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम्

MN DUTT: 05-202-062

दुर्वारणं दुर्दशं तिग्ममन्यु महात्मानं सर्वहरं प्रचेतसम्
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम्

M. N. Dutt: Who is incapable of being resisted and of dreadful aspect, who possesses fierce anger and magnanimous soul, who is the all-destroyer and of generous heart, who bears the celestial bow and a pair of quivers, who is covered in a golden coat of mail and whose energy.

BORI CE: 07-172-059

पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम्
सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम्

MN DUTT: 05-202-063

पिनाकिनं वज्रिणं दीप्तशूलं परश्वधि गदिनं चायतासिम्
शुभंजटिलं मुसलिनं चन्द्रमौलिं व्याघ्राजिनं परिघिणं दण्डपाणिम्

M. N. Dutt: Who wields the Pinaka, who is armed with the thunderbolt, the blazing trident, the battle axe, mace and a large sword. Whose eye-brows are fair, whose locks are matted, who wields the heavy bludgeon, who bears the moon on his forehead, who is clad in tiger-skin and who is armed with the heavy short club.

BORI CE: 07-172-060

शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसंघैः
एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः

MN DUTT: 05-202-064

शुभाङ्गदं नागयज्ञोपवीतं विश्वैगणैः शोभितं भूतसंधैः
एकीभूतं तपसा संनिधानं वयोऽतिगैः सुष्टुतमिष्टवाग्भिः

M. N. Dutt: Who is furnished with beautiful Angadas, who has got snakes round his neck in the shape of the sacred thread, who is surrounded by various creatures and numerous ghosts of the universe, who is the One, who is the receptacle of ascetic rites and who is greatly admired by persons of venerable age.

BORI CE: 07-172-061

जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च
नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम्

MN DUTT: 05-202-065

जलं दिशं खं क्षितिं चन्द्रसूर्यो तथा वाय्वग्नी प्रमिमाणं जगच
नालं द्रष्टुं यं जना भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम्

M. N. Dutt: Who is water, heaven, sky, earth, sun, moon, wind and fire and who is the measure of the duration of the universe. Beings of evil mode of life can never obtain a sight of that unborn one, that slayer of ali contemners of Brahmanas, that origin of immorality.

BORI CE: 07-172-062

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः
स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम्

BORI CE: 07-172-063

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्
ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम्

MN DUTT: 05-202-066

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा वीतशोकाः
तं निष्पतन्तं तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श
दृष्ट्वा चैनं वामनोबुद्धिदेहै: संहष्टात्मा मुमुदे वासुदेवः
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्
ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम्

M. N. Dutt: Only Brahmanas of pious mode of life, when purged of their sins and liberated from the influence of grief's obtain a sight of him, in their mind. Through the merits of his severe ascetic austerities Narayana beheld that undeteriorating, that most venerable one, that Being having the universe for his form. Beholding that best receptacle of all kinds of splendour, that divinity with a garland of Akshasas round his neck, Vasudeva with gratified soul became filled with delight, which he tried to express by his words, heart and understanding and body. Then Narayana worshipped that divine Lord, that primordial cause of the universe.

BORI CE: 07-172-064

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्
अजमीशानमव्यग्रं कारणात्मानमच्युतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-067

वरदं पृथुचावड्या पार्वत्या सहितं प्रभुम्
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्

M. N. Dutt: That giver of boons, that lord of illustrious soul engaged in sporting with the beautifullimbed Parvati and surrounded by hosts of ghost.

BORI CE: 07-172-065

अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्

MN DUTT: 05-202-068

अजमीशानमव्यक्तं कारणात्मानमच्युतम्
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान्

M. N. Dutt: That unborn one and paramount. lord, that unmanifest one, that essence of all causes and that undeteriorating one ; then Narayana of eyes like lotus petals, having saluted Rudra, that 'slayer of Andhaka, reverentially began to praise that god of three-eyes. from you.

BORI CE: 07-172-066

त्वत्संभूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः
आविश्येमां धरणीं येऽभ्यरक्ष;न्पुरा पुराणां तव देव सृष्टिम्

MN DUTT: 05-202-069

श्रीनारायण उवाच त्वत्सम्भूता भूतकृतो वरेण्य गोप्तारोऽस्य भुवनस्यादिदेव
आविश्येमां धरणीं येऽभ्यरक्षन्
पुरा पुराणी तव देवसृष्टिम्

M. N. Dutt: Narayana said O most adorable one, O first of all the gods, the creators (the Prajapatis) who are protectors of the world and who having entered the earth, your first creation-had, O lord, protected it before, having all sprung

BORI CE: 07-172-067

सुरासुरान्नागरक्षःपिशाचा;न्नरान्सुपर्णानथ गन्धर्वयक्षान्
पृथग्विधान्भूतसंघांश्च विश्वां;स्त्वत्संभूतान्विद्म सर्वांस्तथैव
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्

MN DUTT: 05-202-070

सुरासुरान् नागरक्षः पिशाचान् नरान् सुपर्णानथ गन्धर्वयक्षान्
पृथग्विधान् भूतसंघांश्च विश्वां स्त्वत्सम्भूतान् विद्म सर्वांस्तथैव
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्

M. N. Dutt: The celestials, the Asuras, the Nagas, the Rakshasas, the Pisachas, human beings, birds, the Gandharvas, Yakshas and all other creatures, with the whole of this universe, we know have all originated from you.

BORI CE: 07-172-068

रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी
कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्संभूतं स्थास्नु चरिष्णु चेदम्

MN DUTT: 05-202-071

रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम्

M. N. Dutt: All acts done for gratifying Indra, Yama, Varuna, Kubera, the Pitris and Tashtri and the Moon, all are done to propitiate you. Form and light, sound and the etherial space, wind and touch, taste and water, scent and earth.

BORI CE: 07-172-069

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं संक्षये यान्ति भूयः
एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति

MN DUTT: 05-202-072

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः
एवं विद्वान् प्रभवं चाप्ययं च मत्वा भूतानां तव सायुज्यमेति

M. N. Dutt: Time, Brahma and the Vedas and the Brahmanas and all the mobile and immobile creatures have all sprung from you. Vapours rising up from expanses of water are turned into rain drops and which falling upon the earth, are separated from one another. When the hour of the universal dissolution comes, those separated individual drops once more : unite together and make the earth one vast sheet of water.

BORI CE: 07-172-070

दिव्यावृतौ मानसौ द्वौ सुपर्णा;ववाक्शाखः पिप्पलः सप्त गोपाः
दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम्
भूतं भव्यं भविता चाप्यधृष्यं; त्वत्संभूता भुवनानीह विश्वा

MN DUTT: 05-202-073

दिव्यामृतौ मानसौ द्वौ सुपर्णी वाचा शाखाः पिप्पलाः सप्त गोपाः
दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्त्वं हि तेभ्यः परोहि

M. N. Dutt: He who is conversant with the nature of things, thus observing the origin and destruction of all things from you, comprehends your unity and oneness. Two birds (Isvara and Jiva), four Ashvathas with their branches (the Vedas and the auxiliaries), the seven guardians (the five elements and the heart and the understanding).

Corresponding verse not found in BORI CE

MN DUTT: 05-202-074

भूतं भव्यं भविता चाप्यधृष्यं त्वत्सम्भूता भुवनानीह विश्वा
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन

M. N. Dutt: And the then others (the ten senses) that constitute the city, the body) have all been created by you; but you are separate from and independent of them all; the past, the present and the future, beyond the sway of any body, have all originated from you, as also the seven worlds and this universe.

BORI CE: 07-172-071

भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन
आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम्

BORI CE: 07-172-072

अस्तौषं त्वां तव संमानमिच्छ;न्विचिन्वन्वै सवृषं देववर्य
सुदुर्लभान्देहि वरान्ममेष्टा;नभिष्टुतः प्रतिकार्षीश्च मा माम्

MN DUTT: 05-202-074

भूतं भव्यं भविता चाप्यधृष्यं त्वत्सम्भूता भुवनानीह विश्वा
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन

MN DUTT: 05-202-075

आत्मानं त्वामात्मनोऽनन्यबोधं विद्वानेवं गच्छति ब्रह्म शुक्रम्
अस्तौषं त्वां तव सम्मानमिच्छन् विचिन्वन् वै सदृशं देववर्य
नभिष्टुतः प्रविकार्षीश्च मायाम्

M. N. Dutt: And the then others (the ten senses) that constitute the city, the body) have all been created by you; but you are separate from and independent of them all; the past, the present and the future, beyond the sway of any body, have all originated from you, as also the seven worlds and this universe. Out of a desire for paying homage O you, I am euiogising you, with a view to ascertain your real nature, O you that are beyond the comprehension of all gods. Worshipped by me, accord me the boons I desire to have, although they may be difficult of being acquired. Do not allow your illusion to shade you from me.

BORI CE: 07-172-073

तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक्
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः

MN DUTT: 05-202-076

व्यास उवाच तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृत्
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः

M. N. Dutt: Vyasa said Then that god of inconceivable soul, possessed of blue throat and the wielder of the Pinaka bow, that divinity always eulogised by the sages, accorded boons to Vasudeya, who deserved then all.

BORI CE: 07-172-074

नीलकण्ठ उवाच
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु
अप्रमेयबलात्मा त्वं नारायण भविष्यसि

MN DUTT: 05-202-077

श्रीभगवानुवाच मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु
अप्रमेयबलात्मा त्वं नारायण भविष्यसि

M. N. Dutt: The auspicious Lord said O Narayana, through my grace, among human beings, among the celestials and the Gandharavas, you shall be one whose soul and strength will be immeasurable.

BORI CE: 07-172-075

न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः

MN DUTT: 05-202-078

न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः

M. N. Dutt: The celestials, the Asuras and the mighty serpents the Pisachas, the Gandharvas, men and Rakshasas, none among these will be able to withstand you (in battle).

BORI CE: 07-172-076

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति

MN DUTT: 05-202-079

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः
न कश्चित् त्वां च देवोऽपि समरेषु विजेष्यति

M. N. Dutt: Neither Suparna, nor any Naga, nor any other creature born in the universe, nor even any of the gods shall be able to vanquish you in battle.

BORI CE: 07-172-077

न शस्त्रेण न वज्रेण नाग्निना न च वायुना
नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा

MN DUTT: 05-202-080

न शस्त्रेण न वज्रेण नाग्निना न च वायुना
न चाट्टैण न शुष्केण ब्रसेन स्थावरेण च
कश्चित् तव रुजां कर्ता मत्प्रसादात् कथंचना अवि वै समरं गत्वा भविष्यसि ममाधिकः

M. N. Dutt: By weapons or thunder-bolt or fire or wind or with any object that is wet or dry or with any mobile and or immobile things.

BORI CE: 07-172-078

कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन
अपि चेत्समरं गत्वा भविष्यसि ममाधिकः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-172-079

व्यास उवाच
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा
स एष देवश्चरति मायया मोहयञ्जगत्

MN DUTT: 05-202-081

एवमेते वरा लब्धाः पुरस्ताद् विद्धि शौरिणा
स एष देवश्चरति मायया मोहयञ्जगत्

M. N. Dutt: None will be able to cause you pain, in consequence of my grace. You will be superior in battle even to me, if perchance you ever fight with me.

BORI CE: 07-172-080

तस्यैव तपसा जातं नरं नाम महामुनिम्
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा

MN DUTT: 05-202-082

तस्यैव तपसा जातं नरं नाम महामुनिम्
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा

M. N. Dutt: From the ascetic observances of the great Narayana, a mighty sage, called by the name of Nara was born. This latter is equal to the god Narayana himself. Know that Nara to be Arjuna.

BORI CE: 07-172-081

तावेतौ पूर्वदेवानां परमोपचितावृषी
लोकयात्राविधानार्थं संजायेते युगे युगे

MN DUTT: 05-202-083

तावेतौ पूर्वदेवानां परमोपचितावृषी
लोकयात्राविधानार्थं संजायेते युगे युगे

M. N. Dutt: These two sages, said to be older than the older gods, take their births in every Yuga for carrying on the easy rule of the universe.

BORI CE: 07-172-082

तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च
तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते

MN DUTT: 05-202-084

तथैव कर्मणा कृत्स्नं महतस्तपसोऽपि च
तेजो मन्युं च विभ्रत्त्वं जातो रौद्रो महामते

M. N. Dutt: You endued in energy and wrath also, O you of generous heart, have sprung from a portion of Rudra, through the merits of all your pious deeds and as a consequence of high ascetic austerities.

BORI CE: 07-172-083

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया

MN DUTT: 05-202-085

स भवान् देववत् प्राज्ञो ज्ञात्वा भवमयं जगत्
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया

M. N. Dutt: Being embodied, your intelligent self considered the world to be pervaded by Mahadeva; and then for propitiating that god you emaciated your body by the observance of hard vows.

BORI CE: 07-172-084

शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम्
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद

MN DUTT: 05-202-086

शुभ्रमत्र भवान् कृत्वा महापुरुषविग्रहम्
ईजिवांस्त्वं जपैोमैरुपहारैश्च मानद

M. N. Dutt: Creating a white image of that foremost of male beings, O Bestower of honor, you adored him with homage, offerings and reiterating prayers.

BORI CE: 07-172-085

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-172-086

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे

MN DUTT: 05-202-087

जन्मकर्ततपोयोगास्तयोस्तव च पुष्कलाः
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्

M. N. Dutt: Thus adored by you, the god became gratified on you in your previous life; and he then accorded to you, O learned one, excellent boons that you cherished in your heart.

BORI CE: 07-172-087

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-172-088

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः
प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-202-088

आत्मयोगाश्च तस्मिन् वै शास्त्रयोगाश्च शाश्वताः
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः

M. N. Dutt: In him are eternally present Atma Yuga and the undeteriorating Sashtra Yoga. The celestials, the Sidhas and the foremost sages all adore him.

BORI CE: 07-172-089

स एष रुद्रभक्तश्च केशवो रुद्रसंभवः
कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः

MN DUTT: 05-202-089

प्रार्थयन्ते परं लोके स्थाणुमेकं स सर्वकृत्
स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः

M. N. Dutt: With a view to obtain that highest object in the world viz., Sthanu or Mahadeva; He is the creator of all. The eternal Krishna ought to be adored in all sacrifices.

BORI CE: 07-172-090

सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम्
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः

MN DUTT: 05-202-090

सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः

M. N. Dutt: Knowing the Phallic from of Siva to be the origin of all forms, the lord Kesava adores him. The god having the bull for him emblem entertains great respect for Kesava.

BORI CE: 07-172-091

संजय उवाच
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः
नमश्चकार रुद्राय बहु मेने च केशवम्

MN DUTT: 05-202-091

संजय उवाच तस्य तद् वचनं श्रुत्वा द्रोणपुत्रो महारथः
नमश्चकार रुद्राय बहु मेने च केशवम्

M. N. Dutt: Sanjaya said Hearing those words of his, that mighty carwarrior viz., the son of Drona, saluted Rudra and conceived a great regard for Kesava.

BORI CE: 07-172-092

हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये
वरूथिनीमभिप्रेत्य अवहारमकारयत्

MN DUTT: 05-202-092

हृष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्

M. N. Dutt: That one of controlled soul bowed also to that mighty sage (Krishna) and had the downs of his body erect. Then looking at his own divisions he withdrew them from the field of battle.

BORI CE: 07-172-093

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते
कौरवाणां च दीनानां द्रोणे युधि निपातिते

MN DUTT: 05-202-093

ततः प्रत्यवहारोऽभूत् पाण्डवानां विशाम्पते
कौरवाणां च दीनानां द्रोणे युधि निपातिते

M. N. Dutt: Thereupon, O ruler of men, the Pandava and the Kaurava troops were both withdrawn, the latter highly defeated in consequence of the overthrow of Drona.

BORI CE: 07-172-094

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः

MN DUTT: 05-202-094

युद्धं कृत्वा दिनान् पञ्च द्रोणो हत्वा वरूथिनीम्
ब्रह्मलोकं गतो राजन् ब्राह्मणो वेदपारगः

M. N. Dutt: Fighting only for the days and spreading carnage among the Pandava troops, o king, that Brahmana Drona, conversant with the contents of all the Vedas, attained to the posthumous region of the Brahmanas.

Home | About | Back to Book 07 Contents | ← Chapter 171 | Chapter 173 →