Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 014

BORI CE: 08-014-001

संजय उवाच
प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून्
वक्रानुवक्रगमनादङ्गारक इव ग्रहः

MN DUTT: 06-019-001

संजय उवाच प्रत्यागत्य पुनर्जिष्णुर्जघ्ने संशप्तकान् बहून्
वक्रादिवक्रगमनादङ्कारक इव ग्रहः

M. N. Dutt: Sanjaya said Having careered round Jishnu slaughtered again innumerable number of the Samsaptakas; even as the Planet Mercury destroys a large number of people by traveling in an exceedingly curved line. an

BORI CE: 08-014-002

पार्थबाणहता राजन्नराश्वरथकुञ्जराः
विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष

MN DUTT: 06-019-002

पार्थबाणहता राजन् नराश्वरथकुञ्जराः
विचेलुर्बभ्रमर्नेशुः पेतुर्मम्लुश्च भारत

M. N. Dutt: O monarch, O descendant of the Bharata race, the men, horses, cars and elephants, having been struck by the arrows of the son of Pritha, wavered, roved about, lost their color, fell down and died.

BORI CE: 08-014-003

धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन्
पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च

BORI CE: 08-014-004

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्

MN DUTT: 06-019-003

धुर्यान् धुर्यगतान् सूतान् ध्वजो श्वापानिसायकान्
पाणीन् पाणिगतं शस्त्रं बाहूनपि शिरांसि च
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः
चिच्छेदमित्रवीराणां समरे प्रतियुध्यताम्

M. N. Dutt: The son of Pandu severed in the field of battle, with his broad-headed, razor-like and crescent-shaped arrows, as well as with those equipt with the teeth of calves, the best of horses yoked to the cars, drivers, standards, bows and arrows, hands and the weapons held in the hands, the arms and heads of heroic warriors of the side of the enemies, who were fighting against him.

BORI CE: 08-014-005

वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा
आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः

MN DUTT: 06-019-004

वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा
निपतन्यर्जुनं शूराः शतशोऽथ सहस्रशः

M. N. Dutt: The mighty heroes fell upon Arjuna by hundreds and thousands, even as the mighty bulls fight with another bull in order to gain a cow during season.

BORI CE: 08-014-006

तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम्
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा

MN DUTT: 06-019-005

तेषां तस्य च तद् युद्धमभवल्लोमहर्षणम्
त्रैलोक्यविजये यादृग् दैत्यानां सह वज्रिणा

M. N. Dutt: The battle that took place between him and them made the hairs to stand on points. This battle resembled the great war between the Daityas and the wielder of the thunder-bolt at the time of the conquest of the three worlds.

BORI CE: 08-014-007

तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः
उग्रायुधस्ततस्तस्य शिरः कायादपाहरत्

MN DUTT: 06-019-006

तमविध्यत् त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः
उग्रायुधसुतस्तस्य शिरः कायादपाहरत्

M. N. Dutt: Thereupon the son of Ugrayudha pierced him (the son of Pritha) with three arrows that were like the Dandashuka snakes. He (the son of Pritha) on the other hand, severed his head from his body.

BORI CE: 08-014-008

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्
मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे

MN DUTT: 06-019-007

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे

M. N. Dutt: Then they (the heroic warriors), highly enraged, shrouded Arjuna from all sides with innumerable weapons, even as the masses of clouds being urged by the winds cover the Himavat at the expiration of the summer.

BORI CE: 08-014-009

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः
सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून्

MN DUTT: 06-019-008

अस्त्रैरस्त्राणि संवार्य द्विषयां सर्वतोऽर्जुनः
सम्यगस्तैः शरैः सर्वानहितानहनद् बहून्

M. N. Dutt: Arjuna, after having restrained the weapons of his antagonists coming from all sides with the weapons of his own, slaughtered a large number of the foes with well-shot arrows.

BORI CE: 08-014-010

छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन्
संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान्
विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्

MN DUTT: 06-019-009

छिन्नत्रिवेणुसंघातान् हताश्वान् पार्ष्णसारथीन्
विस्त्रस्तहस्तूणीरान् विचक्ररथकेतनान्
संछिन्नरश्मियोक्त्राक्षान् व्यनुकर्षयुगान् रथान्
विद्ध्वस्तसर्वसंनाहान् बाणैश्चक्रेऽर्जुनस्तदा

M. N. Dutt: Afterwards Arjuna made in-numerable cars severed of their Trivenus; and slaughtered the horses, the drivers and the Parshnis (driver of another class) of them; and again, displaced their weapons and quivers, and also destroyed their wheels and standards; and cut-off their chords, traces and axes; and moreover despoiled their bottoms and yokes; and at last displaced their equipments from their proper place with a large number of his shafts.

BORI CE: 08-014-011

ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः

MN DUTT: 06-019-010

ते रथास्तत्र विद्ध्वस्ताः परार्ध्याभान्त्यनेकशः
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः

M. N. Dutt: Those cars, lying there (on the field of battle) in innumerable numbers, having been broken into pieces and injured (by Arjuna), looked like the mansions of the rich men, smitten down either by the fire, or wind, or the rains.

BORI CE: 08-014-012

द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा

MN DUTT: 06-019-011

द्विपाः सम्भिन्नवर्माणो वज्रशानिसमैः शरैः
पेतुर्गिर्यप्रवेश्मानि वज्रवाताग्निभिर्यथा

M. N. Dutt: The elephants, having their vital parts penetrated with the arrows that were like the thunderbolt in speed, fell down like the mansions on the summits of a mountain shattered by the blasts of lightning.

BORI CE: 08-014-013

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः

MN DUTT: 06-019-012

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः
निर्जिह्वात्राः क्षितौ क्षीणा रुधिराद्रौः सुदुर्दशः

M. N. Dutt: Having been afflicted by Arjuna, large number of horses, that had their tongues and entrails driven out and that were greatly weakened and that were smeared with blood and also that had held and awful appearance, fell down upon the ground along with their riders.

BORI CE: 08-014-014

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष

MN DUTT: 06-019-013

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष

M. N. Dutt: O sire, having been pierced by Savyasachin with the keen arrows, the men, horses and elephants wandered about, with tottering steps, fell down, roared most loudly and died.

BORI CE: 08-014-015

अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्

MN DUTT: 06-019-014

अनेकैश्च शिलाधौतैर्वज्राशनिविषोपमैः
शरैर्निजनिवान् पार्थो महेन्द्र इव दानवान्

M. N. Dutt: The son of Pritha and slaughtered his antagonists with innumerable arrows, that were sharpened on stones and also that were as deadly as the thunderbolt or the poison; even as Mahendra slays the Danavas.

BORI CE: 08-014-016

महार्हवर्माभरणा नानारूपाम्बरायुधाः
सरथाः सध्वजा वीरा हताः पार्थेन शेरते

MN DUTT: 06-019-015

महार्हवर्माभरणा नानारुपाम्बरायुधाः
सरथा: सध्वजा वीरा हताः पार्थेन: शेरते

M. N. Dutt: Many heroes, who had put on valuable coats of armour and who were adorned with various kinds of ornaments and who had diverse forms and who, again, were equipt with innumerable weapons of the best kinds, are lying, with their cars and standards, on the field of battle, having been slaughtered by the son of Pritha.

BORI CE: 08-014-017

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्

MN DUTT: 06-019-016

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः
गताः शरीरैर्वसुधामूर्जितैः सर्मभिर्दिवम्

M. N. Dutt: The warriors, who were vanquished, of noble deeds and of high parentage and learning departed to paradise on account of their noble deeds, whereas their bodies only lay upon the earth.

BORI CE: 08-014-018

अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन्
नानाजनपदाध्यक्षाः सगणा जातमन्यवः

MN DUTT: 06-019-017

अथार्जुनं रथवरं त्वदीयाः समभिद्रवन्
नानाजनपदाध्यक्षा: सगणा जातमन्यवः

M. N. Dutt: Thereupon several kings of many countries, who were accompanied by their attendants and who, again, were highly enraged, belonging to your army, proceeded most rapidly against Arjuna, that foremost of car-warriors.

BORI CE: 08-014-019

उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्

MN DUTT: 06-019-018

उह्यमाना रथाश्वेभैः पत्तयश्च जिघांसवः
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्

M. N. Dutt: Conveyed by their cars, horses and elephants, several warriors and foot-soldier who were all very desirous of slaying (Arjuna), advanced most rapidly against their antagonist (Arjuna), letting off innumerable weapons of great speed.

BORI CE: 08-014-020

तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः

MN DUTT: 06-019-019

तदायुधमहावर्षं मुक्तं योधमहाम्बुदैः
व्यधमनिशितैर्बाणैः क्षिप्रमर्जुनमारुतः

M. N. Dutt: Thereupon Arjuna, who was like winds, had done away with the showers of weapons, that resembled the showers of rains and that were let off by the warriors resembling the masses of clouds, by means of sharp arrows, shot with great readiness.

BORI CE: 08-014-021

साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम्
सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना

MN DUTT: 06-019-020

साश्वपत्तिद्विपरथं महाशस्त्रैघसम्लवम्
सहसा संतितीर्षन्त पार्थ शस्त्रास्त्रसेतुना

M. N. Dutt: Then the people saw him (Arjuna) crossing that bridgeless ocean, which was constituted by the horses, infantry, elephant and cars and whose waves were formed by the most powerful weapons of the foes, by means of a bridge composed of his offensive and defensive weapons.

BORI CE: 08-014-022

अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ
संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर

MN DUTT: 06-019-021

अथाब्रवीद् वासुदेवः पार्थ किं क्रीडसेऽनघ
संशप्तकान् प्रमथ्यैनांस्ततः कर्णवधे त्वर

M. N. Dutt: Then Vasudeva said-"O son of Pritha, O sinless one, why do you play thus? Having crushed down this army of the Samsaptakas, then make haste to slay Karna.”

BORI CE: 08-014-023

तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा
आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत्

MN DUTT: 06-019-022

तथेत्युक्त्वार्जुनः कृष्णं शिष्टान् संशप्तकांस्तदा
आक्षिप्य शस्त्रेण बलाद् दैत्यानिन्द्र इवावधीत्

M. N. Dutt: Having uttered-so be it, to Krishna, Arjuna then forcibly struck down the rest of the army of the Samsaptakas; and slaughtered them, even as Indra had slaughtered the Daityas.

BORI CE: 08-014-024

आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः
विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि

MN DUTT: 06-019-023

आददत् संदधन्नेषून् दृष्टः कैश्चिद् रणेऽर्जुनः
विमुञ्चन् वा शराशीघ्र दृश्यन्तेऽवहितैरपि

M. N. Dutt: It could not be seen by the people with even the greatest attention, when Arjuna had taken up, or aimed the arrows, or shot the shafts with rapidity in the field of battle.

BORI CE: 08-014-025

आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्
हंसांसगौरास्ते सेनां हंसाः सर इवाविशन्

MN DUTT: 06-019-024

आश्चर्यमिति गोविन्दो सममन्यत भारत
हंसाशुगौरास्ते सेनां हंसाः सर इवाविशन्

M. N. Dutt: O descendant of the Bharata race, Govinda considered this event to be most wonderful. Those arrows (shot by Arjuna) looking white like swans and possessed of great impetuosity, entered into the hostile army, even as the swans enter into a lake.

BORI CE: 08-014-026

ततः संग्रामभूमिं तां वर्तमाने जनक्षये
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्

MN DUTT: 06-019-025

ततः संग्रामभूमिं च वर्तमाने जनक्षये
अवेक्षमाणो गोविन्दः सव्यसाचिनामब्रवीत्

M. N. Dutt: Thereupon, Govinda, after having observed the field of battle during the course of the slaughter of men, addressed Savyasachin, sayingएष

BORI CE: 08-014-027

एष पार्थ महारौद्रो वर्तते भरतक्षयः
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्

MN DUTT: 06-019-026

पार्थ महारौद्रो वर्तते भरतक्षयः
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्

M. N. Dutt: “O son of Pritha, this formidable and great destruction of the kings of the Bharata race, as well as of the rulers of entire earth has taken place on account of the (foolish) actions of Duryodhana.

BORI CE: 08-014-028

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्
महतामपविद्धानि कलापानिषुधीस्तथा

MN DUTT: 06-019-027

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्
महतां चापविद्धानि कलापानिषुधींस्तथा

M. N. Dutt: O descendant of the Bharata race, behold these bows, having their backs decked in gold, of the mighty bowmen, so also the girdles and quivers, that were displaced from their bodies.

BORI CE: 08-014-029

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्

MN DUTT: 06-019-028

जातरूपमयैः पुजैः शराश्च नतपर्वणः
तैलधौतांश्च नाराचान् विमुक्तानिव पन्नगान्

M. N. Dutt: (Again, behold), the straight shafts adorned with the golden wings, as well as the long arrows, washed with oil, even like the snakes coming out of their sioughs.

BORI CE: 08-014-030

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्
आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-029

आकीर्णांस्तोमरांश्चपि विचित्रान् हेमभूषितान्
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत

M. N. Dutt: O descendant of the Bharata race, (behold also) ihe lances of diverse kinds, that are adorned with gold and scattered on all sides, as well as the coats of mail, having golden backs and loosened from the bodies of the warriors.

BORI CE: 08-014-031

वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः

BORI CE: 08-014-032

जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः
जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान्

MN DUTT: 06-019-029

आकीर्णांस्तोमरांश्चपि विचित्रान् हेमभूषितान्
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत

MN DUTT: 06-019-030

सुवर्णविकृतान् प्रासशक्तीः कनकभूषिताः
जाम्बूनदमयैः पट्टर्बद्धाश्च विपुला गदाः

MN DUTT: 06-019-031

जातरूपमयीश्चष्टी: पट्टिशान् हेमभूषितान्
दण्डैः कनकचित्रैश्च विप्रविद्धान् परश्वघान्

M. N. Dutt: O descendant of the Bharata race, (behold also) ihe lances of diverse kinds, that are adorned with gold and scattered on all sides, as well as the coats of mail, having golden backs and loosened from the bodies of the warriors. (Behold) the spears adorned with gold and the Sakti-arrows also decorated with gold, as well as the huge maces bound with the threads of gold and chords of hemp. (Behold) the swords ornamented with the workmanship of gold, the axes decorated with gold, as also the battle-axes equipt with the handles made of bright gold.

BORI CE: 08-014-033

दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान्
अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-034

शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा
चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-032

परिधान् भिंदिपालांश्च भुशुण्डी: कुणपानपि
अयस्कुन्तांश्च पतितान् मुसलानि गुरूणि च

M. N. Dutt: (Again behold) the spiked maces, the short arrows, the Bhushandis, the Kanayas, the Kuntas, made of iron, scattered about and the huge musalas.

BORI CE: 08-014-035

नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः
जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः

MN DUTT: 06-019-033

नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः
जीवन्त इव दृश्यन्ते गतसत्त्वास्तरस्विनः

M. N. Dutt: The mighty warriors most desirous of victory and possessed of immense activity, after having taken up weapons of diverse kinds, although dead, still looked as if they were living.

BORI CE: 08-014-036

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्
गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः

MN DUTT: 06-019-034

गदविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्
जगवाजिरथैः क्षुण्णान् पश्य योधान् सहस्रशः

M. N. Dutt: Behold those thousands of warriors, who had their limbs crushed by the maces and who had their heads severed by the Mushalas and again, who were highly pressed by the elephants, horses and cars.

BORI CE: 08-014-037

मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः
निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि

BORI CE: 08-014-038

शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न संवृता रणभूमयः

MN DUTT: 06-019-035

मनुष्यगजवाजीनां शरशक्तवृष्टितोमरैः
निस्त्रिंशैः पट्टिशैः प्रासैनखरैर्लगुडैरपि
शरीरैर्बहुधा छिन्नः शोणितौघपरिप्लुतैः
गतासुभिरमित्रघ्न संवृत्ता रणभूमयः

M. N. Dutt: O destroyer of foes, the fields of battle were scattered over the dead bodies of the elephants, horses and men, that had been torn into fragments with the shafts, the arrows called Sakti, swords and lances and scimitars, axes, spears and the Nakharas and clubs; and also those bodies were sineared with the torrents of blood.

BORI CE: 08-014-039

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी

MN DUTT: 06-019-036

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः
सतलत्रैः सकेयूरै ति भारत मेदिनी

M. N. Dutt: O descendant of the Bharata race, the earth shines most brilliantly with the arms scattered over her, that are smeared with the soft sandal and that are ornamented with the Angadas and also that are marked with the auspicious signs and that are furnished with the leathern protections and that are adorned with the Keyuras.

BORI CE: 08-014-040

साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलंकृतैः
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्

MN DUTT: 06-019-037

साङ्गलित्रैर्भुजायैश्च विप्रविबैरलंकृतैः
हस्तिहस्तोपमैश्छिन्नैरुरुभिश्च तरस्विनाम्
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः

M. N. Dutt: (Again, the earth looks most resplendent), strewn over with the hands furnished with the well-protected fingers, severed from their arms and adorned with innumerable ornaments and also with the thighs severed from their bodies and resembling the trunks of elephants and again, with the heads of the most skillful and active warriors, that are adorned with the turbans set with the most valuable gems and furnished with the handsome ear-rings.

BORI CE: 08-014-041

बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः
निकृत्तैर्वृषभाक्षाणां विराजति वसुंधरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-042

कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः
भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-043

रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान्
अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान्

BORI CE: 08-014-044

योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान्

MN DUTT: 06-019-038

रथांश्च बहुधा भग्नन् हेमकिङ्किणिनः शुभान्
अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान्
अनुकर्षानुपासङ्गान् पताका विविधान् ध्वजान्
योधानां च महाशङ्खान् पाण्डुरांश्च प्रकीर्णकान्
निरस्तजिह्वान् मातङ्गान् शयानान् पर्वतोपमान्

M. N. Dutt: Now do you behold the most handsome cars, equip with golden bells and broken into numberless fragments, so also the large number of horses, that are smeared with blood; and again the bottoms of cars and long quivers; as well as several kinds of flags and standards. (Again do you behold) the large conches of the warriors; the yak-tails that are perfectly white; and the elephants whose tongues have come out (of the mouths) and that are lying on the field, resembling the hills.

BORI CE: 08-014-045

वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः
वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान्

MN DUTT: 06-019-039

वैजयन्तीविचित्राश्च हताश्च जलयोधिनः
वारणानां परिस्तोमान् संयुक्तानेककम्बलान्

M. N. Dutt: (Also behold) the variegated the triumphal banners and the elephants, warriors, slain in the battle, the beautiful coverlets of elephants; and the innumerable blankets with excellent (needle) workmanship.

BORI CE: 08-014-046

विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः

MN DUTT: 06-019-040

विपाटितविचित्राश्च रूपचित्राः कुथास्तथा
भिन्नाश्च बहुधा घण्टाः पतद्धिश्चूर्णिता गजैः

M. N. Dutt: (Moreover behold) the blankets, that are most handsome, variegated and torn into fragments and as well as the bells, broken into minute particles by the falling elephants and loosened from their bodies.

BORI CE: 08-014-047

वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि
बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-041

वैदूर्यमणिदण्डाश्च पतितांश्चाङ्गुशान् भुवि
अश्वानां च युगापीडान् रत्नचित्रानुरश्छदान्

M. N. Dutt: (Also behold) the hooks, that are furnished with handles, decked with precious stones called Vaidurya and lying on the ground; and the most handsome yokes of horses, as well as the armours for theirs breast, that are decked with diamonds; and the valuable pieces of cloth, that are adorned with gold and tied to the suimit of the standards carried by horsemen.

BORI CE: 08-014-048

विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि

MN DUTT: 06-019-042

विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः
विचित्रान् मणिचित्रांश्च जातरूपपरिष्कृतान्
अश्वास्तरपरिमस्तोमान् राङ्कवान् पतितान् भुवि

M. N. Dutt: (Behold) the coverlets of horses upon their backs lying upon the ground, that are most beautiful and that are set with the precious jewels and that are adorned with gold and made of the skins of Ranku (a kind of deer).

BORI CE: 08-014-049

चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः
छत्राणि चापविद्धानि चामरव्यजनानि च

MN DUTT: 06-019-043

चूडामणीन् नरेन्द्राणां विचित्राः काञ्चनस्त्रजः
छत्राणि चापविद्धानि चामरव्यजनानि च

M. N. Dutt: (Behold) the headgears of the lords of men and the beautiful garlands made of gold and the umbrellas fallen from their proper places and also the white yak-tails and fans.

BORI CE: 08-014-050

चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः
कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः
वदनैः पश्य संछन्नां महीं शोणितकर्दमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-051

सजीवांश्च नरान्पश्य कूजमानान्समन्ततः
उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-052

ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः
व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः
पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-053

अपरे तत्र तत्रैव परिधावन्ति मानिनः
ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-054

जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन
संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-055

जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम्
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-056

परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय
व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 08-014-057

पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-044

चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः
क्लृप्तश्मश्रुभिराकीर्णा पूर्णचन्द्रनिभैर्महीम्

M. N. Dutt: (Behold) the earth scattered over with the faces, that resemble either the moon or the stars in splendour and that are furnished with handsome ear-rings and that are ornamented with well-cut bcards and that are as brilliant as the full moon.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-045

कुमुदोत्पलपद्मानां खण्डैः फुल्लं यथा सरः
तथा महीभृतां वक्त्रैः कुमुदोत्पलसंनिभैः

M. N. Dutt: As the lake is adorned with the assemblage of white and pink lilies and lotuses, so the earth strewn ever with those faces resembling the lilies and lotuses in splendour is decked with thcim.

Corresponding verse not found in BORI CE

MN DUTT: 06-019-046

तारागणविचित्रस्य निर्मलेन्दुद्युतित्विषः
पश्येमां नभसस्तुल्यां शरनक्षत्रमालिनीम्

M. N. Dutt: Behold this (the earth), that resembles the clear moon in splendour and that is variegated with the myriads of stars and also that looks like the autumnal firmament sprinkled over with the millions of stars.

BORI CE: 08-014-058

एतत्तवैवानुरूपं कर्मार्जुन महाहवे
दिवि वा देवराजस्य त्वया यत्कृतमाहवे

MN DUTT: 06-019-047

एतत् तवैवानुरूपं कमार्जुन महाहवे
दिवि वा देवराजस्य त्वया यत् कृतमाहवे

M. N. Dutt: O Arjuna, deeds that had been wrought by you today in this dreadful battle are proper for you, or for the lord of the celestials in heaven.

BORI CE: 08-014-059

एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्

BORI CE: 08-014-060

शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान्
रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान्

MN DUTT: 06-019-048

एवं तां दर्शयन् कृष्णो युद्धभूमि किरीटिने
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्
शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम्
स्थाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान्

M. N. Dutt: While Krishna was thus showing that field of battle to the diadem-decked Arjuna and going to their camp, he heard a loud roar in the army of Duryodhana. (In the army of Duryodhana were heard) the blare of conches and the best of drums and cymbals and the rattle of elephants and the dreadful class of innumerable weapons.

BORI CE: 08-014-061

प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः
पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः

MN DUTT: 06-019-049

प्रविश्य तद् बलं कृष्णस्तुगैर्वातवेगितैः
पाण्ड्येनाभ्यदित सैन्यं त्वदीयं वीक्ष्य विस्मितः

M. N. Dutt: Having entered that army with horses swift as the wind and also having seen your force crushed down by the chief of the Pandayas, Krishna became highly astonished,

BORI CE: 08-014-062

स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि
न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा

MN DUTT: 06-019-050

स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि
न्यहनद् द्विषता पूगान् गतासूनन्तको यथा

M. N. Dutt: That foremost of heroes, who was skilled in the management of arrows and weapons in battle, slaughtered large throngs of enemies with different kinds of shafts, even as Yama (Death) destroys the creatures, deprived of their lives.

BORI CE: 08-014-063

गजवाजिमनुष्याणां शरीराणि शितैः शरैः
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः

MN DUTT: 06-019-051

गजवाजिमनुष्याणां शरीराणि शितैः शरैः
भित्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत्

M. N. Dutt: That foremost of smiters, after having penetrated the bodies of the elephants, horses and soldiers, with keen arrows, had struck down the foes, who were deprived of both their bodies and lives.

BORI CE: 08-014-064

शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः
भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान्

MN DUTT: 06-019-052

शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः छित्त्वा तानवधीच्छत्रून् पाण्ड्यः शक्र इवासुरान्

M. N. Dutt: Then the chief of the Pandavas after having cut-off the innumerable offensive weapons shot by the most dreadful of his enemies with his own arrows had slaughtered those enemies, even as Shakra had slain the Asuras (in the battle of old).

Home | About | Back to Book 08 Contents | ← Chapter 13 | Chapter 15 →