Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 08 – Chapter 052

BORI CE: 08-052-001

संजय उवाच
स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्
विशोकः संप्रहृष्टश्च क्षणेन समपद्यत

MN DUTT: 06-074-001

संजय उवाच स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्
विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत

M. N. Dutt: Sanjaya said Hearing, O Bharata, these (reassuring) words of Keshava, Vibhatsu, instantly shaking off his sorrowful countenance, took heart again.

BORI CE: 08-052-002

ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः
दध्रे कर्णविनाशाय केशवं चाभ्यभाषत

MN DUTT: 06-074-002

ततो ज्यामभिमृज्याशु व्याक्षिपद् गाण्डिवं धनुः
दने कर्णविनाशाय केशवं चाभ्यभाषत

M. N. Dutt: And grating his bowstring and stretching it at length, he took hold of his Gandiva with a view to make away with Karna and addressing Keshava, thus expressed himself.

BORI CE: 08-052-003

त्वया नाथेन गोविन्द ध्रुव एष जयो मम
प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः

MN DUTT: 06-074-003

त्वया नाथेन गोविन्द ध्रुव एव जयो मम
प्रसन्नो यस्य मेऽद्य त्वं लोके भूतभविष्यकृत्

M. N. Dutt: Since you-O Govinda, who, (fathoming the mysteries of fate) see through events, past and future, since you are so kindly disposed towards me, under your (able) generalship, I may well be certain of gaining the day.

BORI CE: 08-052-004

त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान्
प्रापयेयं परं लोकं किमु कर्णं महारणे

MN DUTT: 06-074-004

त्वत्सहायो ह्यहं कृष्ण त्रील्लोकान् वै समागतान्
प्रापयेयं परं लोकं किमु कर्णं महाहवे

M. N. Dutt: O Krishna, with you at my elbow, bidding defiance to all the three worlds, marshalled in array, I can well launch them (on and all), into eternity, what speak you of Karna then.

BORI CE: 08-052-005

पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन
पश्यामि कर्णं समरे विचरन्तमभीतवत्

MN DUTT: 06-074-005

पश्यामि द्रवती सेनां पञ्चालानां जनार्दन
पश्यामि कर्णं समरे विचरन्तमभीतवत्

M. N. Dutt: O Janardana, I witness how the Panchala hordes are beating their retreats (from the field) and I also seen how Karna with his lofty bearing domineering in the battle.

BORI CE: 08-052-006

भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम्

MN DUTT: 06-074-006

भार्गवास्त्रं च पश्यामि ज्वलन्तं कृष्ण सर्वशः
सृष्टं कर्णेन वार्ष्णेय शक्रेणेव यथाशनिम्

M. N. Dutt: The sight of the Bhargava weapon, let loose by Karna and floating on the air like the great thunder of Shakra, meets also my view,

BORI CE: 08-052-007

अयं खलु स संग्रामो यत्र कृष्ण मया कृतम्
कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति

MN DUTT: 06-074-007

अयं खलु स संग्रामो यत्र कर्ण मया हतम्
कथयिष्यन्ति भूतानि यावद् भूमिर्धरिष्यति

M. N. Dutt: But in today's battle I will give no quarter to Karna and all the world will proclaim the fact till as long as it will last.

BORI CE: 08-052-008

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः

MN DUTT: 06-074-008

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे
गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः

M. N. Dutt: Today, O Krishna, pointed arrows flung from Gandiva and sped by my arms, will sent Karna to his last account.

BORI CE: 08-052-009

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते
दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत्

MN DUTT: 06-074-009

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते
दुर्योधनमराजयाह यया राज्येऽभ्यषेचयत्

M. N. Dutt: And king Dhritarashtra, today will hurl malediction on his evil genius under the inspiration of which he placed the diadem on the brow of Duryodhana, who was least deserving of sovereignty.

BORI CE: 08-052-010

अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात्
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते

MN DUTT: 06-074-010

अद्य राज्यात् सुखाश्चैव श्रियो राष्ट्रात् तथा पुरात्
पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो विमोक्ष्यति

M. N. Dutt: O large-arined one, today King Dhritarashtra will be deprived of his sovereignty and happiness, wealth and dominion, capital and sons.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-011

गुणवन्तं हि यो द्वेष्टि निर्गुण कुरुते प्रभुम्
स शोचति नृपः कृष्ण क्षिप्रमेवागते क्षये

M. N. Dutt: O Sri Krishna! The king who keep envy within heart for meritorious and offers throne to wicked person, regrets on the consequences when these are ripen. He thus, suffers at last from agony.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-012

यथा च पुरुषः कश्चिच्छित्त्वा चाम्रवर्ण महत्
फलं दृष्ट्वा भृशं दुःखी भविष्यति जनार्दन
सूतपुत्रे हते त्वद्य निराशो भविता प्रभुः

M. N. Dutt: O Janaradana! As a man regrets on the consequences for deforestation of mango trees when these arise subsequent to such evil act committed, king Duryodhana will become helpless on the death of Karna, the son of charioteer. arrows

BORI CE: 08-052-011

अद्य दुर्योधनो राजा जीविताच्च निराशकः
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते

MN DUTT: 06-074-013

अद्य दुर्योधनो राज्याजीविताच निराशकः
भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते

M. N. Dutt: Most assuredly do I tell you, O Krishna, the Karna's doom being (thus) sealed today, Duryodhana, goaded to desperation will lose all hope of both his life and sovereignty.

BORI CE: 08-052-012

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्
स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः

MN DUTT: 06-074-014

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्
स्परता तव वाक्यानि शमं प्रति जनेश्वरः

M. N. Dutt: As in days of yore, in the contest between the Devas and the Asuras, Indra rent in twain the body of the demon Vritra, so beholding the body of Karna, all cut into pieces with the inflicted through my hands, let Duryodhana today recall to mind the proposal you made, O Lordly Being, when suing for peace.

BORI CE: 08-052-013

अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान्
दुरोदरं च गाण्डीवं मण्डलं च रथं मम

MN DUTT: 06-074-015

अद्यसौ सौबलः कृष्ण ग्लहाजानातु वै शरान्
दुरोदरं च गाण्डीवं मण्डलं च रथं प्रति

M. N. Dutt: Let the son of Subal realize today, O Krishna, that my arrows happen to be my dice, my Gandiva is my gaming board and my chariot, my chequered cloth.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-016

अद्य कुन्तीसुतस्याहं दृढ राज्ञः प्रजागरम्
व्यपनेष्यामि गोविन्द हत्वा कर्णं शितैः शरैः

M. N. Dutt: O Govinda, striking today the death knell of Karna with keen shafts, I will remove the long lost sleep of the son of Kunti.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-017

अद्य कुन्तीसुतो राजा हते सूतसुते मया
सुप्रहृष्टमनाः प्रीतिश्चिरं सुखमवाप्स्यति

M. N. Dutt: On my hastening the departure of Suta's son to the other world will raise the drooping spirit of the royal descendant of Kunti and he, taking life easily, will enjoy eternal happiness.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-018

अद्य चाहमनाधृष्यं केशवाप्रतिमं शरम्
उत्स्त्रक्ष्यामीह यः कर्णं जीविताद् भ्रंशयिष्यति

M. N. Dutt: O Keshava, I will fling today such an irresistible arrow, unique of its kind, that will surely make Karna shuffle off his mortal coil.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-019

यस्य चैतद् व्रतं मह्यं वधे किल दुरात्मनः
पादौ न धावये तावद् यावद्धन्यां न फाल्गुनम्
मृषा कृत्वा व्रतं तस्य पापस्य मधुसूदन
पातयिष्ये रथात् कायं शरैः संनतपर्वभिः

M. N. Dutt: And such was the vow of that wretch of human beings about taking my life, that "until I put an end to the existence of Phalguna, I will not have my feet washed.” Giving a lie to the words of honor of that vile creature, O Madhusudan, I will, hitting him straight with my arrows, throw off his body from his car.

BORI CE: 08-052-014

योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम्
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम्

MN DUTT: 06-074-020

योऽसौ रणे नरं नान्यं पृथिव्यामनुमन्यते
तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम्

M. N. Dutt: The Earth today will drink the blood of that son of Suta, who, in battle, defies all mortals of this sphere.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-021

अपतिहसि कृष्णेति सूतपुत्रो यदब्रवीत्
धृतराष्ट्रमते कर्णः श्लाघमानः स्वकान् गुणान्
अनृतं तत् करिष्यन्ति मामका निशिताः शराः
आशीविषा इव क्रुद्धास्तस्य पास्यन्ति शोणितम्

M. N. Dutt: In addressing Krishna, that Karna, the son of Suta, vaunting of his own superiority, with the approbation of Dhritarashtra, had indulged himself (in the expression), "O Krishna, you are now without a husband.” My sharpened arrows will falsify today that vile expression of his and like the foaming snake, surcharged with active poison, will feast on his blood.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-022

मया हस्तवता मुक्ता नाराचा वैद्युतत्विषः
गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम्

M. N. Dutt: My cloth-yard shafts, dazzling with the splendour of lightning, let loose by my capacious arms and from off the strings of Gandiva, will lead Karna to his eternal goal.

BORI CE: 08-052-015

अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत्
सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति

MN DUTT: 06-074-023

अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत्
सभामध्ये वचः क्रूरं कुत्सयन् पाण्डवान् प्रति

M. N. Dutt: The contumely which the son of Radha gave expression to, in addressing the Princess of Panchala in the open court, vilifying the Pandavas, will today make him repent of his misdemeanour.

BORI CE: 08-052-016

ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि

MN DUTT: 06-074-024

ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिला:
हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि

M. N. Dutt: After the fall of the son of Suta the vicioussouled Karna, also called Vaikartan, those words that were at one time sesame seeds without grain, will turn out today to be the reverse.

BORI CE: 08-052-017

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत्
अनृतं तत्करिष्यन्ति मामका निशिताः शराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-025

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति तदब्रवीत्
धृतराष्ट्रसुतान् कर्णः श्लाघमानोऽऽत्मनो गुणान्
२७ अनृतं तत् करिष्यन्ति मामका निशिताः शराः
उद्योगः पाण्डुपुत्राणां समाप्तिमुपयास्यति

M. N. Dutt: While addressing the sons of Dhritarashtra Karna let fall from his lips these words, full of sound and fury-"I will save you of the sons of Pandu," today my keen shafts will belie even those imperious words of his.

BORI CE: 08-052-018

हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत्
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम्

MN DUTT: 06-074-026

हन्ताहंन पाण्डवान् सर्वान् सुपुत्रानिति योऽब्रवीत्
तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम्

M. N. Dutt: In the presence of all the assembled archers, today, I will take the life out of that Karna, who dared to have said, “I will put all the Pandavas to death with their sons."

BORI CE: 08-052-019

यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः
अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान्
तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन

MN DUTT: 06-074-027

यस्य वीर्यं समाश्रित्य धार्तराष्ट्रो महामनाः
अवामन्यत दुर्बुद्धिर्नित्यमस्मान् दुरात्मवान्
हत्वाहं कर्णमाजौ हि तोषयिष्यामि भ्रातरम्

M. N. Dutt: O Madhusudana, today, I will cause the slaughter of that Karna, the son of Radha, confident of whose prowess the haughty son of Dhritarashtra, full of wicked design and evil passion, slighted us all along.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-028

शरान् नानाविधान् मुक्त्वा त्रासयिष्यामि शात्रवान्
आकर्णमुक्तैरिषुभिर्यमराष्ट्रविवर्धनैः
भूमिशोभां करिष्यामि पतितै रथकुञ्जरैः

M. N. Dutt: I will satisfy my brother Yudhishthira by killing Karna today in the battle-field on whose power, Duryodhana is confident to the extent that he insults us since beginning. He is wicked, stubborn and shrewd and Karna was his blind supporter.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-029

तत्राहं वै महासंख्ये युद्धदुर्मदम्
अद्य कर्णमहं घोरं सूदयिष्यामि सायकैः

M. N. Dutt: I will frighten the soldiers of enemy through attack with different type of arrows. I will make the battle-field gracious with a pile of chariots and elephants collapsed/killed by the arrows enhancing the state of Yama shot from bow stretched up to the ear length.

BORI CE: 08-052-020

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः
विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव

MN DUTT: 06-074-030

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः
विद्ववन्तु दिशो भीताः सिंहजस्ता मृगा इव

M. N. Dutt: And as a deer, afraid of the lion, turns its tail, so, O Krishna, let all the Dhartarashtras, today, with the fall of Karna, beat a hasty retreat.

BORI CE: 08-052-021

अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम्
हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने

MN DUTT: 06-074-031

अद्य दुर्योधन राजा आत्मानं चानुशोचताम्
हते कर्णे मया संख्ये सपुत्रे ससुहजने

M. N. Dutt: Let king Duryodhana also indulge himself in grief, today, as Karna falls a victim to my arms in company with all his sons and relations.

BORI CE: 08-052-022

अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्

MN DUTT: 06-074-032

अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः
जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्

M. N. Dutt: Seeing Karna meeting his death today through my arrows, O Krishna, let the savage son of Dhritarashtra acknowledge me to be the peerless archer in the field.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-033

सपुत्रपौत्रं सामात्यं सभृत्यं च निराशिषम्
अद्य राज्ये करिष्यामि धृतराष्ट्र जनेश्वरम्

M. N. Dutt: I will make king Dhritarashtra, with all his descendants, counsellors and followers, shelterless today.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-034

अद्य कर्णस्य चक्राङ्गाः क्रव्यदाश्च पृथग्विधाः
शरैश्छिन्नानि गात्राणि विहरिष्यन्ति केशव

M. N. Dutt: O Keshava, today, vulture and other birds of prey will roam about the body of Karna, cut into pieces with the shafts of my arrows.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-035

अद्य राधासुतस्याहं संग्रामे मधुसूदन
शिरश्छेत्स्यामि कर्णस्य मिषतां सर्वधन्विनाम्

M. N. Dutt: O Madhusudana, today, I will in the presence of all the archers, marshaled in array, dissever the head of Karna of Radha's womb.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-036

अद्य तीक्ष्णैर्विपाठैश्च क्षुरेश्च मधुसूदन
रणे छेत्स्यामि गात्राणि राधेस्य दुरात्मनः

M. N. Dutt: With sharp-pointed Vipathas and other razor-edged arrows, today, I will pierce through the body of that wicked soul, Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-037

अद्य राजा महत् कृच्छं संत्यक्ष्यति युधिष्ठिरः
संतापं मानसं वीरश्चिरसम्भृतमात्मनः

M. N. Dutt: The mighty king Yudhishthira will shake off today his great suffering due to his long cherished mental anguish.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-038

अद्य केशव राधेयमहं हत्वा सबान्धवम्
नन्दयिष्यामि राजानं धर्मपुत्रं युधिष्ठिरम्

M. N. Dutt: O Krishna, I will cheer up king Yudhishthira, the son of Dharma, by slaying today the son of Radha with all his tribe.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-039

अद्याहमनुगान् कृष्ण कर्णस्य कृपणान् युधि
हन्ता ज्वलनसंकाशैः शरैः सर्पविषोपमैः

M. N. Dutt: O Krishna, with shafts blazing like fire, or resembling venomous serpents, today, I will devour all the sunken hosts of Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-040

अद्याहं हेमकवचैराबद्धमणिकुण्डलैः
संस्तारिष्यामि गोविन्द वसुधां वसुधाधिपैः

M. N. Dutt: O Govinda, with shafts adorned with the feathers of vultures, I will deluge the earth, today, with the scattered bodies of potentates, all armoured with shields of gold.

Corresponding verse not found in BORI CE

MN DUTT: 06-074-041

अद्याभिमन्योः शत्रूणां सर्वेषां मधुसूदन
प्रमथिष्यामि गात्राणि शिरांसि च शितैः शरैः

M. N. Dutt: O Madhusudana, with sharp-pointed arrows, I will, today, striking down all the enemies of Abhimanyu dissever their heads and disjoint their body.'

Corresponding verse not found in BORI CE

MN DUTT: 06-074-042

अद्य निर्धार्तराष्ट्रां च भ्रात्रे दास्यामि मेदिनीम्
निरर्जुनां वा पृथिवीं केशवनुचरिष्यसि

M. N. Dutt: O Keshava, today, either I will, making the earth devoid of Dhartarashtras, make a gift of her unto my brothers, or you shall have to traverse this ground shorn of Arjuna.

BORI CE: 08-052-023

अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम्
क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च

MN DUTT: 06-074-043

अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम्
कोपस्य च कुरूणां च शराणां गाण्डिवस्य च

M. N. Dutt: O Krishna, I will acquit myself, today, of the obligations I owe to all the bowmen, to my avenging spirit, to the Kurus, to my shafts and to Gandiva.

BORI CE: 08-052-024

अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम्
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव

MN DUTT: 06-074-044

अद्य दुःशमहं मोक्ष्ये त्रयोदशसमार्जितम्
हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव

M. N. Dutt: And like Maghavat causing the slaughter of Shambara, I will O Krishna, killing Karna, today in battle, shake off the heavy affliction I have been cherishing these thirteen long years.

BORI CE: 08-052-025

अद्य कर्णे हते युद्धे सोमकानां महारथाः
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि

MN DUTT: 06-074-045

अद्य कर्णे हते युद्धे सोमकानां महारथाः
कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि

M. N. Dutt: With the fall of Karna in battle, today, let the mighty car-warriors of the line of Somakas, all anxious for the interests of their allies, rest assured of the issue of this, their engagement.

BORI CE: 08-052-026

न जाने च कथं प्रीतिः शैनेयस्याद्य माधव
भविष्यति हते कर्णे मयि चापि जयाधिके

MN DUTT: 06-074-046

न जाने च कथं प्रीतिः शैनेयस्याद्य माधव
भविष्यति हते कर्णे मयि चापि जयाधिके

M. N. Dutt: And O Madhava, I cannot conceive even of the great joy which the descendants of Sini will experience today, when Karna will be no more and after I have won the battle.

BORI CE: 08-052-027

अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम्
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि

MN DUTT: 06-074-047

अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम्
प्रीतिं दास्यामि भीमस्य यमयोः सात्यकस्य च

M. N. Dutt: Slaying Karna in battle and his mighty carwarrior son, I will clear the hearts of Bhima and the Twins, as also of Satyaki.

BORI CE: 08-052-028

धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव
अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे

MN DUTT: 06-074-048

धृष्टद्युम्नशिखण्डिभ्यां पञ्चालानां च माधव
अद्यानृण्यं गमिष्यामि हत्वा कर्ण महाहवे

M. N. Dutt: Taking away the life of Karna, today in great battle, O Madhava, I will free myself of the very many obligations I am under the Panchalas, as also under Dhristadyumna and Shikhandin.

BORI CE: 08-052-029

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्
युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम्
भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम्

MN DUTT: 06-074-049

अद्य पश्यन्तु संग्रामे धनंजयमर्षणम्
युध्यन्तं कौरवान् संख्ये घातयन्तं च सूतजम्

M. N. Dutt: Let them all witness today the scene of the furious Dhananjaya, encountering all the Kaurava forces in the field, give a death-blow unto the son of Suta.

BORI CE: 08-052-030

धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः
को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति

MN DUTT: 06-074-050

भवत्सकाशे वक्ष्ये च पुनरेवात्मस्तवम्
धनुर्वेद मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः
स्तथा क्रोधे सदृशोऽन्यो मेऽस्ति

M. N. Dutt: Let me, once again, indulge myself in the luxury of singing my own praise in your presence. In all this wide world I have no rival in archery. And who is there to match me in prowess? Then again what soul is there that can equal me in mercy? While in fire and fury I yield to none.

BORI CE: 08-052-031

अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च संगतानि
स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः

MN DUTT: 06-074-051

अहं धनुष्मान् ससुरासुरांश्च सर्वाणि भूतानि च सङ्गतानि
स्वबाहुवीर्याद् गमये पराभवं मत्पौरुषं विद्धि परं परेभ्यः

M. N. Dutt: With the bow in my hand and with the strength of my capacious arms, I can outlive the Asuras, the celestials and all the other creatures grouped together, know it for certain, that my prowess surpasses to that of the most powerful.

BORI CE: 08-052-032

शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य
हिमात्यये कक्षगतो यथाग्नि;स्तहा दहेयं सगणान्प्रसह्य

MN DUTT: 06-074-052

शरार्चिषा गाण्डिवेनाहपेकः सर्वान् कुरून् बाह्निकांश्चाभिहत्य
स्तथा दहेयं सगणान् प्रसा

M. N. Dutt: And like a spark of fire in a heap of dried grass at the end of winder, I, too, alone, am well capable of setting fire to all the Kurus and the Balhikas, as also their followers with my flashing arrows flung from Gandiva.

BORI CE: 08-052-033

पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम्
पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति

MN DUTT: 06-074-053

पाणौ पृषत्का लिखिता ममैते धनुश्च दिव्यं विततं सबाणम्
पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति

M. N. Dutt: My palms bear the marks of these arrows and this superb and out-stretched bow with its string trimmed with arrow; the soles of my feet also bear the marks of a car and a standard; and so when a person (with all these marks on) goes to battle, he, least of all, can be triumphed over."

Corresponding verse not found in BORI CE

MN DUTT: 06-074-054

इत्येवमुक्त्वार्जुन एकवीरः क्षिप्रं रिपुनः क्षतजोपमाक्षः
भीमं मुमुक्षः समरे प्रयातः कर्णस्य कायाच शिरो जिहीर्घः

M. N. Dutt: Saying this much to Achyuta that hero of heroes and destroyer of enemies, rushed to battle with a view to rescue Bhima and dissever Karna.

Corresponding verse not found in BORI CE

MN DUTT: 06-075-001

धृतराष्ट्र उवाच समागमे पाण्डवसुंजयानां महाभये मामकानामगाधे
धनंजये तात रणाय याते कर्णेन तद् युद्धमथोऽत्र कीदृक्

M. N. Dutt: Dhritarashtra said When Dhananjaya, the infinite dread of my valiant chieftains, rejoined the Pandava and Srinjaya forces, O Sire, how fared the battle?

Home | About | Back to Book 08 Contents | ← Chapter 51 | Chapter 53 →