Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 011

BORI CE: 10-011-001

वैशंपायन उवाच
स दृष्ट्वा निहतान्संख्ये पुत्रान्भ्रातॄन्सखींस्तथा
महादुःखपरीतात्मा बभूव जनमेजय

MN DUTT: 06-172-001

वैशम्पायन उवाच स दृष्ट्वा निहतान् संख्ये पुत्रान् पौत्रान् सखींस्तथा
महादुःखपरीतात्मा बभूव जनमेजय

M. N. Dutt: Vaishampayana said “Seeing his sons, grandsons, and friends, all killed in battle, the king was filled with great grief, O Janamejaya.

BORI CE: 10-011-002

ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः
स्मरतः पुत्रपौत्राणां भ्रातॄणां स्वजनस्य ह

MN DUTT: 06-172-002

ततस्तस्य महाशोकः प्रादुरासीन्महात्मनः
स्मरत: पुत्रपौत्राणां भ्रातृणां स्वजनस्य ह

M. N. Dutt: Recollecting those sons and grandsons and brothers and allies, the king was stricken with a deep sorrow.

BORI CE: 10-011-003

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्
सुहृदो भृशसंविग्नाः सान्त्वयां चक्रिरे तदा

MN DUTT: 06-172-003

तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम्
सुहृदो भृशसंविग्नाः सान्त्वयाशकिरे तदा

M. N. Dutt: Senseless and trembling, his eyes were full of tears. His friends then, began anxiously to comfort him.

BORI CE: 10-011-004

ततस्तस्मिन्क्षणे काल्ये रथेनादित्यवर्चसा
नकुलः कृष्णया सार्धमुपायात्परमार्तया

MN DUTT: 06-172-004

ततस्तस्मिन् क्षणे कल्पो रथेनादित्यवर्चसा
नकुलः कृष्णया सार्धमुपायात् परमार्तया

M. N. Dutt: At that time, Nakula, a skillful messenger, arrived there on his car effulgent like the sun, accompanied by the princess Krishna in great affliction.

BORI CE: 10-011-005

उपप्लव्यगता सा तु श्रुत्वा सुमहदप्रियम्
तदा विनाशं पुत्राणां सर्वेषां व्यथिताभवत्

MN DUTT: 06-172-005

उपप्लव्यं गता सा तु श्रुत्वा सुमहदप्रियम्
तदा विनाशं सर्वेषां पुत्राणां व्यथिताभवत्

M. N. Dutt: She had been living at Upaplavya. Having heard that heart-rending news about the destruction of all her sons, she became exceedingly moved.

BORI CE: 10-011-006

कम्पमानेव कदली वातेनाभिसमीरिता
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि

MN DUTT: 06-172-006

कम्पमानेव कदली वातेनाभिसमीरिता
कृष्णा राजानमासाद्य शोकार्ता न्यपतद् भुवि

M. N. Dutt: Trembling like a plantain tree shaken by the wind, the princes Krishna, arrived before Yudhishthira, and fell down afflicted with sorrow.

BORI CE: 10-011-007

बभूव वदनं तस्याः सहसा शोककर्शितम्
फुल्लपद्मपलाशाक्ष्यास्तमोध्वस्त इवांशुमान्

MN DUTT: 06-172-007

बभूव वदनं तस्याः सहसा शोककर्षितम्
फुल्लपद्मपलाशाक्ष्यास्तमोग्रस्त इवांशुमान्

M. N. Dutt: Her face, having eyes like full-blown lotuses, seemed to be darkened by sorrow like the Sun himself when covered with darkness.

BORI CE: 10-011-008

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः
बाहुभ्यां परिजग्राह समुपेत्य वृकोदरः

MN DUTT: 06-172-008

ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः
बाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः

M. N. Dutt: Seeing her prostrate on the Earth, the wrathful Vrikodara, advancing hastily, raised her up and clasped her with his arms.

BORI CE: 10-011-009

सा समाश्वासिता तेन भीमसेनेन भामिनी
रुदती पाण्डवं कृष्णा सहभ्रातरमब्रवीत्

BORI CE: 10-011-010

दिष्ट्या राजंस्त्वमद्येमामखिलां भोक्ष्यसे महीम्
आत्मजान्क्षत्रधर्मेण संप्रदाय यमाय वै

MN DUTT: 06-172-009

सा समाश्वासिता तेन भीमसेनेन भामिनी
रुदती पाण्डवं कृष्णा सा हि भारतमब्रवीत्
दिष्ट्या राजन्नवाप्येमामखिला भोक्ष्यसे महीम्
आत्मजान् क्षत्रधर्मेण सम्प्रदाय यमाय वै

M. N. Dutt: The beautiful lady, comforted by Bhimasena, began to weep, and addressing Yudhishthira with his brothers, said,ट 'By whole Earth, you will enjoy her after the death of your brave sons while observing the Kshatriya duties.

BORI CE: 10-011-011

दिष्ट्या त्वं पार्थ कुशली मत्तमातङ्गगामिनम्
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि

MN DUTT: 06-172-010

दिष्ट्या त्वं कुशली पार्थ मत्तमातङ्गगामिनीम्
अवाप्य पृथिवीं कृत्स्ना सौभद्रं न स्मरिष्यसि

M. N. Dutt: By good luck, O son of Pritha, you are happy to think that you have obtained the whole Earth. By good luck, your thoughts do not dwell on Subhadra's son whose movement was like that of an infuriate elephant.

BORI CE: 10-011-012

आत्मजांस्तेन धर्मेण श्रुत्वा शूरान्निपातितान्
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि

MN DUTT: 06-172-011

आत्मजान् क्षत्रधर्मेण श्रुत्वा शूरान् निपातितान्
उपप्लव्ये मया सार्धं दिष्ट्या त्वं न स्मरिष्यसि

M. N. Dutt: By good luck, you do not like myself while living at Upaplavya, recollect your heroic sons killed while following Kshatriya duties.

BORI CE: 10-011-013

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा
शोकस्तपति मां पार्थ हुताशन इवाशयम्

MN DUTT: 06-172-012

प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा
शोकस्तपति मां पार्थ हुताशन इवाश्रयम्

M. N. Dutt: O son of Pritha, hearing of the slaughter of those sleeping heroes by Drona's sinful son, grief burns me as if I were in the midst of fire.

BORI CE: 10-011-014

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया मृधे
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्

BORI CE: 10-011-015

इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः

MN DUTT: 06-172-013

तस्य पापकृतो द्रौणेर्न चेदद्य त्वया रणे
ह्रियते सानुबन्धस्य युधि विक्रम्य जीवितम्
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः
न चेत् फलमवाप्नोति द्रौणिः पापस्य कर्मणः

M. N. Dutt: If Drona's son is not compelled to reap the fruit of his sinful deed, if, displaying your prowess in battle, you do not kill that sinful wretch, along with his followers,—then, listen to me, ye Pandavas, I shall sit here in Praya.'

BORI CE: 10-011-016

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी

MN DUTT: 06-172-014

एवमुक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत्
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी

M. N. Dutt: Saying so, the helpless Krishna, the daughter of Yajnasena, sat by the side of king Yudhishthira the just.

BORI CE: 10-011-017

दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम्

BORI CE: 10-011-018

धर्म्यं धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि

MN DUTT: 06-172-015

दृष्ट्वोपविष्टां राजर्षिः पाण्डवो महिषीं प्रियाम्
प्रत्युवाच स धर्मात्मा द्रौपदी चारुदर्शनाम्
धर्म्य धर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि

M. N. Dutt: Seeing his dear queen sit in Praya, the royal and pious sage Yudhishthira addressed her, saying,-'O auspicious lady, you do not follow the code of morality, your sons and brothers have met with a noble death. You should not grieve for them.

BORI CE: 10-011-019

द्रोणपुत्रः स कल्याणि वनं दूरमितो गतः
तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने

MN DUTT: 06-172-016

स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः
तस्य त्वं पातनं संख्ये कथं ज्ञास्यसि शोभने

M. N. Dutt: Regarding Drona's son, he had gone to a distant forest, O beautiful princess. How can you then, O lady, bring about his fall in battle.'

BORI CE: 10-011-020

द्रौपद्युवाच
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः
निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम्
राजञ्शिरसि तं कृत्वा जीवेयमिति मे मतिः

MN DUTT: 06-172-017

द्रौपद्युवाच द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः
निहत्य संख्ये तं पापं पश्येयं मणिमाहृतम्
राजशिरसि ते कृत्वा जीवेयमिति मे मतिः

M. N. Dutt: I have heard that Drona's son has a gem on his head, born with him. I shall see that gem brought to me after his death in battle. Placing that gem on your head, O king, I shall live. This is my resolution.'

BORI CE: 10-011-021

वैशंपायन उवाच
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
भीमसेनमथाभ्येत्य कुपिता वाक्यमब्रवीत्

MN DUTT: 06-172-018

इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना
भीमसेनमथागत्य परमं वाक्यमब्रवीत्
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्
जहि तं पापकर्माणं शम्बरं मघवानिव

M. N. Dutt: Having said these words to the royal son of Pandu, the beautiful Krishna approached Bhimasena and said these importent words to him:-"Remembering the Kshatriya, O Bhima, you should help me. Kill that sinful wretch like Magavat slaying Sharmvara. were

BORI CE: 10-011-022

त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन्
जहि तं पापकर्माणं शम्बरं मघवानिव
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-011-023

श्रुतं तत्सर्वलोकेषु परमव्यसने यथा
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः

MN DUTT: 06-172-019

न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन
श्रुतं तत् सर्वलोकेषु परमव्यसने यथा
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते
हिडिम्बदर्शने चैव तथा त्वमभवो गतिः

M. N. Dutt: There is no one in this world equal to you in prowess. It is known throughout the world how during a great calamity you became at the town of Varanavata the refuge of all the Parthas. When again we seen by Hidimva, it was you who rescued us.

BORI CE: 10-011-024

तथा विराटनगरे कीचकेन भृशार्दिताम्
मामप्युद्धृतवान्कृच्छ्रात्पौलोमीं मघवानिव

MN DUTT: 06-172-020

तथा विराटनगरे कीचकेन भृशार्दिताम्
मामप्युद्धृतवान् कृच्छ्रात् पौलोमी मघवानिव

M. N. Dutt: Like Indra rescuing his wife, the daughter of Puloma, you saved me in Virata's city, from a great danger.

BORI CE: 10-011-025

यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव

BORI CE: 10-011-026

तस्या बहुविधं दुःखान्निशम्य परिदेवितम्
नामर्षयत कौन्तेयो भीमसेनो महाबलः

MN DUTT: 06-172-021

यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव
तस्या बहुविधं दुःखान्निशम्य परिदेवितम्
नामर्षयत कौन्तेयो भीमसेनो महाबलः

M. N. Dutt: Like those great deeds, O Partha, performed by you forinerly, kill now, O slayer of foes, the son of Drona and be happy.'-Hearing these and other piteous cries of the princess, Kunti's son the powerful Bhima, could not bear them.

BORI CE: 10-011-027

स काञ्चनविचित्राङ्गमारुरोह महारथम्
आदाय रुचिरं चित्रं समार्गणगुणं धनुः

MN DUTT: 06-172-022

स काञ्चनविचित्राङ्गमारुरोह महारथम्
आदाय रुचिरं चित्रं समार्गणगुणं धनुः

M. N. Dutt: He got upon his great golden car, and took his beautiful bow with its arrow fixed on the string.

BORI CE: 10-011-028

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे वृतः
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्

MN DUTT: 06-172-023

नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत्
ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः

M. N. Dutt: Making Nakula his. chariotecr, and determined upon killing the son of Drona, he began to draw his bow and made his horses to be urged without delay. Those horses, flect as the wind, urged, run at a furious speed.

BORI CE: 10-011-029

ते हयाः पुरुषव्याघ्र चोदिता वातरंहसः
वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-011-030

शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः
द्रोणपुत्ररथस्याशु ययौ मार्गेण वीर्यवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-172-024

वेगेन त्वरिता जग्मुर्हरयः शीघ्रगामिनः
शिविरात् स्वाद् गृहीत्वा स रथस्य पदमच्युतः

M. N. Dutt: Brave and energetic as he was, Bhima started from the Pandava camp and proceeded quickly along the track of Ashvatthaman's car." quickly along the track of Ashvatthaman's car."

Home | About | Back to Book 10 Contents | ← Chapter 10 | Chapter 12 →