Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 006

BORI CE: 12-006-001

वैशंपायन उवाच
एतावदुक्त्वा देवर्षिर्विरराम स नारदः
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः

MN DUTT: 07-006-001

वैशम्पायन उवाच एतावदुक्त्वा देवर्षिविरराम स नारदः
युधिष्ठिरस्तु राजर्षिर्दथ्यौ शोकपरिप्लुतः

M. N. Dutt: Saying so the celestial Rishi Narada became silent. the royal sage Yudhishthira, filled with sorrow began to meditate.

BORI CE: 12-006-002

तं दीनमनसं वीरमधोवदनमातुरम्
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा

BORI CE: 12-006-003

कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना
अब्रवीन्मधुराभाषा काले वचनमर्थवत्

MN DUTT: 07-006-002

तं दीनमनसं वीरं शोकोपहतमातुरम्
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना
अब्रवीन्मधुराभाषा काले वचनमर्थवत्

M. N. Dutt: Seeing that hero cheerless and unnerved by grief, sighing like a snake and shedding profuse tears, Kunti, herself filled with grief and almost beside herself with sorrow, addressed him in these sweet but weighty

BORI CE: 12-006-004

युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम

MN DUTT: 07-006-003

युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम

M. N. Dutt: O mighty-armed Yudhishthira, you should not give way to sorrow thus! O you of at wisdom, destroy this grief and listen to what I say.

BORI CE: 12-006-005

यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वर

MN DUTT: 07-006-004

यातितः स मया पूर्वं भ्राज्यं ज्ञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वर

M. N. Dutt: I tried formerly to inform Karna of his being your brother. The god Surya also, O best of all righteous men, did the same.

BORI CE: 12-006-006

यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः

MN DUTT: 07-006-005

यद्वाच्यं हितकामेन सुहृदा हितमिच्छता
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः

M. N. Dutt: That god said to Karna in a dream and once more in my presence, all that a well-wishing friend, from desire of good, should say.

BORI CE: 12-006-007

न चैनमशकद्भानुरहं वा स्नेहकारणैः
पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया

MN DUTT: 07-006-006

न चैनमशकद् भानुरहं वा स्नेहकारणैः
पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया

M. N. Dutt: Neither by affliction nor by reasons could Surya or myself succeed in pacifying him or inducing him to join you.

BORI CE: 12-006-008

ततः कालपरीतः स वैरस्योद्धुक्षणे रतः
प्रतीपकारी युष्माकमिति चोपेक्षितो मया

MN DUTT: 07-006-007

ततः कालपरीतः स वैरस्योद्धरणे रतः
प्रतीपकारी युष्माकमिति चोपेक्षितो मया

M. N. Dutt: Yielding to the influence of Time, he was determined on creating enmity with you. As he was determined upon doing injuries to you all, I myself gave up the attempt.'

BORI CE: 12-006-009

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः

MN DUTT: 07-006-008

इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शोकव्याकुलितेन्द्रियः

M. N. Dutt: Thus addressed by his mother, king Yudhishthira, with tearful eyes and heart shaken by grief, said:-

BORI CE: 12-006-010

भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम्
शशाप च महातेजाः सर्वलोकेषु च स्त्रियः
न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः

MN DUTT: 07-006-009

भवत्या गूढमन्त्रत्वात् पीडितोऽस्मीत्युवाच ताम्
शशाप च महातेजाः सर्वलोकेषु योषितः
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः

M. N. Dutt: 'For you having concealed your counsels, this great calamity has befallen me.' The highly energetic and the righteous king then, in sorrow, cursed all the women of the world, saying,-'Henceforth no woman shall succeed in keeping a secret."

BORI CE: 12-006-011

स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा
स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः

MN DUTT: 07-006-010

स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तदा
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः

M. N. Dutt: Recollecting his sons and grandsons and kinsmen and friends, the king then became filled with anxiety and grief.

BORI CE: 12-006-012

ततः शोकपरीतात्मा सधूम इव पावकः
निर्वेदमकरोद्धीमान्राजा संतापपीडितः

MN DUTT: 07-006-011

ततः शोकपरीतात्मा सधूम इव पावकः
निर्वेदमगमद् धीमान् राजा संतापपीडितः

M. N. Dutt: Stricken with sorrow, the intelligent king, resembling a fire covered with smoke, was filled with despair. Then the wise king endued with grief like the fire covered in the grip of dense smoke and thus he sank in agony.

Home | About | Back to Book 12 Contents | ← Chapter 5 | Chapter 7 →