Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 114

BORI CE: 12-114-001

युधिष्ठिर उवाच
राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः

MN DUTT: 07-113-001

युधिष्ठिर उवाच राजा राज्यमनुप्राप्य दुर्लभं भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः

M. N. Dutt: Yudhishthira said Tell me, O foremost of Bharata's race, how a king, without the usual helps, having obtained a kingdom which is so valuable a possession, should treat a powerful enemy.

BORI CE: 12-114-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सरितां चैव संवादं सागरस्य च भारत

MN DUTT: 07-113-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सरितां चैव संवादं सागरस्य च भारत

M. N. Dutt: Bhishma said-Regarding it is cited the old story of the discourse between the Ocean and the Rivers.

BORI CE: 12-114-003

सुरारिनिलयः शश्वत्सागरः सरितां पतिः
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः

MN DUTT: 07-113-003

सुरारिनिलयः शश्वत्सागरः सरिताम्पतिः
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः

M. N. Dutt: In days of yore, eternal Ocean that lord of Rivers, that refuge of the enemies of the gods, asked all the Rivers for solving this doubt that had arisen in his mind.

BORI CE: 12-114-004

समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान्
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम्

MN DUTT: 07-113-004

सागर उवाच समूलशाखान् पश्यामि निहतान् कायिनो दुमान्
युष्माभिरिह पूर्णाभिर्नास्तत्र न वेतसम्

M. N. Dutt: The Ocean said Ye Rivers, I see that all of you, with our strong currents, wash away trees of huge trunks, with their roots and branches. You do not, however, ever bring to me a cane.

BORI CE: 12-114-005

अकायश्चाल्पसारश्च वेतसः कूलजश्च वः
अवज्ञाय नशक्यो वा किंचिद्वा तेन वः कृतम्

MN DUTT: 07-113-005

अकायश्चाल्पसारश्च वेतसः कूलजश्च वः
अवज्ञया वा नानीतः किं च वा तेन वः कृतम्

M. N. Dutt: The canes that grow on your banks have small stems and are not strong. Do you refuse to wash them down through contempt, or are they of any utility to you?

BORI CE: 12-114-006

तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्
यथा कूलानि चेमानि भित्त्वा नानीयते वशम्

BORI CE: 12-114-007

ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत्
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम्

MN DUTT: 07-113-006

तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्
यथा चेमानि कूलानि हित्वा नायाति वेतसः
तत्र प्राह नदी गङ्गा वाक्यमुत्तममर्थवत्
हेतुमद् ग्राहकं चैव सागरं सरिताम्पतिम्

M. N. Dutt: I desire, therefore, to hear what is your motive about it. Indeed, why is it that canes, are not washed down by any of you from the banks were they grow?-Thus addressed, the River Ganga replied, to Ocean, that Lord of all Rivers, in these words of great significance, fraught with reason, and, therefore, liked of all.

BORI CE: 12-114-008

तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः

MN DUTT: 07-113-007

गङ्गोवाच तिष्ठन्त्येते यथास्थान नगा टेकनिकेतनाः
ते त्यजन्ति ततः स्थान प्रातिलोम्यान्न वेतसः

M. N. Dutt: Ganga said Trees stand in one and the same place and are never displaced from where they stand. For this by their nature resisting our currents, they are obliged to leave the place of their growth. Canes, however, act otherwise.

BORI CE: 12-114-009

वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः
स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति

MN DUTT: 07-113-008

वेतसो वेगमायातं दृष्ट्वा नमति नापरे
सरिद्वेगेऽव्यतिक्रान्ते स्थानमासाद्य तिष्ठति

M. N. Dutt: The cane, seeing the advancing current, bends to it. The others do not act in this way. After the current has passed away, the cane resumes its pristine posture.

BORI CE: 12-114-010

कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः

MN DUTT: 07-113-009

कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्धतः
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः

M. N. Dutt: The cane is acquainted with the virtues of Time and opportunity. It is docile and obedient. It is yielding, but not stiff. Therefore, it stands where it grows, without being compelled to follow our current.

BORI CE: 12-114-011

मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्

MN DUTT: 07-113-010

मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च
ओषध्यः पापदा गुल्मा न ते यान्ति पराभवम्

M. N. Dutt: Those plants, trees, and creepers that bend and rise before the force of wind and water, are never rooted out.

BORI CE: 12-114-012

यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने
पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति

MN DUTT: 07-113-011

भीष्म उवाच यो हि शत्रोविवृद्धस्य प्रभोर्बन्धविनाशने
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति

M. N. Dutt: Bhishma said-That person, who does not yield to the power of a powerful foe who has grown and who is competent to imprison or kill, soon meets with ruin.

BORI CE: 12-114-013

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः
जानन्विचरति प्राज्ञो न स याति पराभवम्

MN DUTT: 07-113-012

सारासारं बलं वीर्यमात्मनो द्विषतश्च यः
जानन् विचरति प्राज्ञो न स याति पराभवम्

M. N. Dutt: That wise man, who acts after determining fully the strength and weakness, the power and energy, of himself and his enemies is never discomfitted.

BORI CE: 12-114-014

एवमेव यदा विद्वान्मन्येतातिबलं रिपुम्
संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम्

MN DUTT: 07-113-013

एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुम्
संश्रयेद् वैतसी वृत्तिमेतत् प्रज्ञानलक्षणम्

M. N. Dutt: An intelligent man, therefore, when he sees liis enemy to be more powerful than himself imitate the conduct of the cane. That is a sign of wisdom.

Home | About | Back to Book 12 Contents | ← Chapter 113 | Chapter 115 →