Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 117

BORI CE: 12-117-001

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निदर्शनकरं लोके सज्जनाचरितं सदा

MN DUTT: 07-116-001

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
निदर्शनं परं लोके सज्जनाचरिते सदा

M. N. Dutt: Bhishma said Regarding it is cited the following ancient history. That history is considered as one of the greatest precedent amongst good and wisemen.

BORI CE: 12-117-002

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः

MN DUTT: 07-116-002

अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने
जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः

M. N. Dutt: That history is connected with the present subject. I heard it in the asylum of Rama the son of Jamadagni, recited by many foremost of Rishis.

BORI CE: 12-117-003

वने महति कस्मिंश्चिदमनुष्यनिषेविते
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः

MN DUTT: 07-116-003

वने महति कस्मिंश्चिदमनुष्यनिषेविते
ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः

M. N. Dutt: In a certain large forest uninhabited by human beings, there lived an ascetic upon fruits and roots, practising rigid vows and with his senses under restraint.

BORI CE: 12-117-004

दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः
उपवासविशुद्धात्मा सततं सत्पथे स्थितः

MN DUTT: 07-116-004

दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः
उपवासविशुद्धात्मा सततं सत्त्वमास्थितः

M. N. Dutt: Observing strict regulations and selfrestraint, of great and pure soul, always making Vedic recitations, and of heart purified by facts, he treated all creatures with goodness.

BORI CE: 12-117-005

तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः
सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः

MN DUTT: 07-116-005

तस्य संदृश्य सद्भावमुपविश्स्य धीमतः
सर्वे सत्त्वाः समीपस्था भवन्ति वनचारिणः

M. N. Dutt: Highly intelligent, as he was, as he sat on his seat, the goodness of his conduct having been known to all the creatures that dwelt in that forest, they used to approach him with affection.

BORI CE: 12-117-006

सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः
द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः

BORI CE: 12-117-007

ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः
तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः

MN DUTT: 07-116-006

सिंहव्याघ्रगणाः क्रूरा मत्ताश्चैव महागजाः
द्वीपिनः खङ्गभल्लूका ये चान्ये भीमदर्शनाः
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः
तस्यर्षे: शिष्यवच्चैव न्यग्भूताः प्रियकारिणः

M. N. Dutt: Dreadful lions and tigers, infuriate elephants of huge body, leopards, rhinoceroses, bears, and other dreadful animals, living upon blood, used to come to the Rishi and question him politely. Indeed, all of them behaved towards him like disciples and slaves and always did what was agreeable to him.,

BORI CE: 12-117-008

दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्
ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम्

MN DUTT: 07-116-007

दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम्
ग्राम्यस्त्वेकः पशुस्तत्रनाजहात् स महामुनिम्

M. N. Dutt: Coming to him they made enquiries, and then went away to their respective habitations. One domestic animal, however, resided there permanently, never, leaving the ascetic at any time.

BORI CE: 12-117-009

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः
फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा

MN DUTT: 07-116-008

भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः
फलमूलोदकाहारः शान्तः शिष्टाकृतिर्यथा

M. N. Dutt: He was greatly attached to the saint. Weak and emaciated with fasts, he lived upon fruits and roots and water, and was tranquil and of inoffensive character.

BORI CE: 12-117-010

तस्यर्षेरुपविष्टस्य पादमूले महामुनेः
मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम्

MN DUTT: 07-116-009

तस्यर्षेरुपविश्स्य पादमूले महामते
मनुष्यवद्गतो भावो स्नेहबद्धोऽभवद् भृशम्

M. N. Dutt: Lying at the feet of that great Rishi as the latter sat, the dog, with a humane heart, become greatly attached to him for the affection with which he was treated.

BORI CE: 12-117-011

ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः
श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः

MN DUTT: 07-116-010

ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः
स्वार्थमत्यन्तसंतुष्टः क्रूरकाल इवान्तकः

M. N. Dutt: One day a very strong leopard came there, leaving upon blood. Of a cruel nature and always delighted at the prospect of prey, the dreadful animal looked like a second Yama.

BORI CE: 12-117-012

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम्

MN DUTT: 07-116-011

लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः
व्यादितास्यः क्षुधाभुग्नः प्रार्थयानस्तदामिषम्

M. N. Dutt: Licking the corners of his mouth with the tongue, and lashing his tail furiously, the leopard came there, stricken with hunger and thirst, with wide open jaws, desirous of catching the dog as his prey.

BORI CE: 12-117-013

तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप
प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते

MN DUTT: 07-116-012

दृष्ट्वा तं क्रूरमायान्तं जीवितार्थी नराधिप
प्रोवाच श्वा मुनिं तत्र तच्छृणुष्व विशाम्पते

M. N. Dutt: Seeing that dreadful animal coming, O king, the dog, in fear of his life, spoke to the ascetic as follows. Listen to them, O king!-

BORI CE: 12-117-014

श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति
त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने

MN DUTT: 07-116-013

श्वशत्रुर्भगवन्नेष द्वीपी मां हन्तुमिच्छति
त्वत्प्रसादाद् भयं न स्यादस्मान्मम महामुने
तथा कुरु महाबाहो सर्वज्ञस्त्वं न संशयः

M. N. Dutt: O Rishi, this leopard is an enemy of the dogs, It wishes to kill me. O great sage, do you so act that all my fears from this animal may be removed through your favour. O you of mighty arms, forsooth, you are omniscient.

Corresponding verse not found in BORI CE

MN DUTT: 07-116-014

स मुनिस्तस्य विज्ञाय भावज्ञो भयकारणम्
रुतज्ञः सर्वसत्त्वानां तमैश्वर्यसमन्वितः

M. N. Dutt: Reading the thoughts of all creatures, the sage felt that the dog had sufficient cause for fear. Endued with the six attributes and capable of reading the voices of all animals, the sage said as follows.

BORI CE: 12-117-015

मुनिरुवाच
न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन
एष श्वरूपरहितो द्वीपी भवसि पुत्रक

MN DUTT: 07-116-015

मुनिरुवाच न भयं द्वीपीनः कार्यं मृत्युतस्ते कथंचन
एष श्वरूपरहितो द्वीपी भवसि पुत्रक

M. N. Dutt: The sage said You shall have no fear of death from leopards any longer! Let your natural from disappear and be you a leopard, O son!

BORI CE: 12-117-016

भीष्म उवाच
ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः

MN DUTT: 07-116-016

ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः
चित्राङ्गो विस्फुरदंष्ट्रो वने वसति निर्भयः

M. N. Dutt: Thereat, the dog was metamorphosed into a leopard with skin bright as gold. With stripes on his body and with huge teeth, thenceforth he began to live in that forest fearlessly.

Corresponding verse not found in BORI CE

MN DUTT: 07-116-017

तं दृष्ट्वा सम्मुखे द्वीपी आत्मनः सदृशं पशुम्
अविरुद्धस्ततस्तस्य क्षणेन समपद्यत

M. N. Dutt: Meanwhile, seeing before him an animal of his own species, the leopard, forthwith renounced all feelings of enmity towards it.

BORI CE: 12-117-017

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः

MN DUTT: 07-116-018

ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः
द्वीपीनं लेलिहद्वको व्याघ्रो रुधिरलालसः

M. N. Dutt: Sometime after, there came into that asylum a dreadful and hungry tiger with mouth wide open. Licking the corners of his mouth with the tongue, and eagerly desirous of drinking blood, that tiger began to approach the animal that had been metamorphosed into a leopard.

BORI CE: 12-117-018

व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम्
द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान्

MN DUTT: 07-116-019

व्याघ्रं दृष्ट्वा क्षुधाभुग्नं दंष्ट्रिणं वनगोचरम्
द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान्

M. N. Dutt: Seeing the hungry tiger of dreadful teeth approach that forest, the leopard sought the Rishi's protection for saving his life.

BORI CE: 12-117-019

ततः संवासजं स्नेहमृषिणा कुर्वता सदा
स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः
ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-116-020

संवासजं परं स्नेहमृषिणा कुर्वता तदा
स द्वीपी व्याघ्रतां नीतो रिपूणां बलवत्तरः

M. N. Dutt: The sage, who had great affection for the leopard for its living in the same place with him, immediately transformed his leopard into a tiger powerful for all enemies.

BORI CE: 12-117-020

स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः
न मूलफलभोगेषु स्पृहामप्यकरोत्तदा

MN DUTT: 07-116-021

ततो दृष्ट्वा स शार्दूलो नाहनत् तं विशाम्पते
स तु श्वा व्याघ्रतां प्राप्य बलवान् पिशिताशनः
न मूलफलभोगेषु स्पृहामप्यकरोत् तदा

M. N. Dutt: The tiger seeing a beast of his own species did not injure him, O king. Having in course of time been metamorphosed into a powerful tiger living upon flesh and blood, the dog, abstained from his former food of fruits and roots.

BORI CE: 12-117-021

यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः
तथैव स महाराज व्याघ्रः समभवत्तदा

MN DUTT: 07-116-022

यथा मृगपतिर्नित्यं प्रकाइक्षति वनौकसः
तथैव स महाराज व्याघ्रः समभवत् तदा

M. N. Dutt: Indeed, from that time, O king, the transformed tiger lived, living upon the other animals of the forest, like a true king of beasts.

BORI CE: 12-117-022

व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः
नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः

MN DUTT: 07-117-001

भीष्म उवाच व्याघ्रश्चोटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः
नागश्चागात् तमुद् देशं मत्तो मेघ इवोद्धतः

M. N. Dutt: Bhishma said Gratified with the flesh of killed beasts, the dog metamorphosed into a tiger, slept at his ease. One day as he lay on the yard of the asylum, an infuriate elephant came there, resembling a cloud.

BORI CE: 12-117-023

प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः
सुविषाणो महाकायो मेघगम्भीरनिस्वनः

MN DUTT: 07-117-002

प्रभिन्नकरटः प्रांशुः पद्मी विततकुम्भकः
सुविषाणो महाकायो मेघगम्भीरनिःस्वनः

M. N. Dutt: Possessed of a huge stature, and rent cheeks, and having signs of the louts of his body, and with broad frontal globes, the animal had huge tusks and a voice deep as the muttering of the clouds.

BORI CE: 12-117-024

तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम्
व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ

MN DUTT: 07-117-003

तं दृष्ट्वा कुञ्जरं मत्तमायान्तं बलगर्वितम्
व्याघ्रो हस्तिभयात् त्रस्तस्तमृषि शरणं ययौ

M. N. Dutt: Seeing that infuriate elephant, proud of his strength, approach him, the tiger, moved with fear, sought refuge with the Rishi.

BORI CE: 12-117-025

ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः
महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः

MN DUTT: 07-117-004

ततोऽनयत् कुञ्जरत्वं व्यानं तमृषिसत्तमः
महामेघनिभं दृष्ट्वा स भीतो ह्यभवद् गजः

M. N. Dutt: Thereupon that foremost of sages transformed the tiger into an elephant. Seeing an animal of his own species, the real elephant, huge as a mass of clouds, became afraid.

BORI CE: 12-117-026

ततः कमलषण्डानि शल्लकीगहनानि च
व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः

MN DUTT: 07-117-005

ततः कमलपण्डानि शल्लकीगहनानि च
व्यचरत् स मुदायुक्तः पद्मरेणुविभूषितः

M. N. Dutt: The Rishi's elephant then, covered with the filaments of lotus, dived gladly into lakes abounding with lotuses and walked by their banks filled with rabbit holes.

BORI CE: 12-117-027

कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा
ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम्

BORI CE: 12-117-028

अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः

MN DUTT: 07-117-006

कदाचिद् भ्रममाणस्य हस्तिनः सम्मुखं तदा
ऋषे स्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम्
अथाजगाम तं देशं केसरी केसरारुणः
गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः

M. N. Dutt: Sufficient time passed away in this way. One day as the elephant was gladly passing along the vicinity of the asylum, there came before him a maned lion born in a mountain cave and accustomed to kill elephants.

BORI CE: 12-117-029

तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः
ऋषिं शरणमापेदे वेपमानो भयातुरः

MN DUTT: 07-117-007

तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयार्दितः
ऋषि शरणमापेदे वेपमानो भयातुरः

M. N. Dutt: Seeing the lion coming, the Rishi's elephant, from fear of life, began to tremble and sought refuge with the sage,

BORI CE: 12-117-030

ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा
वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात्

BORI CE: 12-117-031

दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः
स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी

MN DUTT: 07-117-008

स ततः सिंहतां नीतो नागेन्द्रो मुनिना तदा
वन्यं नागणयत् सिंहं तुल्यजातिसमन्वयात्
दृष्ट्वा च सोऽभवत् सिंहो वन्यो भयसमन्वितः
स चाश्रमेऽवसत् सिंहस्तस्मिन्नेव महावने

M. N. Dutt: Thereupon the sage metamorphosed that prince of elephants into a lion. As the wild lion was an animal of the same species with him, the Rishi's lion no longer feared him. On the other hand, seeing a stronger beast of his own species before him, the wild lion became afraid.

BORI CE: 12-117-032

न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः
व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-117-009

तद्भयात् पशवो नान्ये तपोवनसमीपतः
व्यदृश्यन्त तदा त्रस्ता जीविताकाक्षिणस्तथा

M. N. Dutt: The Rishi's lion began to live in that asylumn within the forest. From fear of that animal, the other animals no longer ventured to approach the asylum. Indeed, they all seemed to be stricken with fear about the safety of their lives.

BORI CE: 12-117-033

कदाचित्कालयोगेन सर्वप्राणिविहिंसकः
बलवान्क्षतजाहारो नानासत्त्वभयंकरः

BORI CE: 12-117-034

अष्टपादूर्ध्वचरणः शरभो वनगोचरः
तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्

MN DUTT: 07-117-010

कदाचित् कालयोगेन सर्वप्राणिविहिंसकः
बलवान् क्षतजाहारो नानासत्त्वभयंकरः
अष्टपादूर्ध्वनयनः शरभो वनगोचरः
तं सिहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्

M. N. Dutt: Sometime after, one day a destroyer of all animals, endued with great strength, terrorising all creatures, having eight legs and eyes on the forehead, viz., a Sharabha, came there. He came to that very asylum for slaying the Rishi's lion.

BORI CE: 12-117-035

तं मुनिः शरभं चक्रे बलोत्कटमरिंदम
ततः स शरभो वन्यो मुनेः शरभमग्रतः
दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात्

MN DUTT: 07-117-011

तं मुनिः शरभं चक्र बलोत्कटमरिंदम
ततः स शरभो वन्यो मुनेः शरभमग्रतः
दृष्ट्वा बलिनमत्युग्रं दुतं सम्प्राद्रवद् वनात्

M. N. Dutt: Seeing this, the sage transformed his lion into a very strong Sharabha. Seeing the Rishi's Sharabha before him more powerful than himself, the wild Sharabha forthwith fled away from that forest.

BORI CE: 12-117-036

स एवं शरभस्थाने न्यस्तो वै मुनिना तदा
मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान्

MN DUTT: 07-117-012

स एवं शरभस्थाने संन्यस्तो मुनिना तदा
मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान्

M. N. Dutt: Having been thus metamorphosed into a Sharabha by the saint, the animal lived happily by the side of his transformer.

BORI CE: 12-117-037

ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात्
दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः

MN DUTT: 07-117-013

ततः शरभसंत्रस्ताः सर्वे मृगगणास्तदा
दिशः सम्प्राद्रवन् राजन् भयाज्जीवितकाक्षिणः

M. N. Dutt: All the animals then that lived in the neighbourhood were stricken with fear of that Sharabha. Their fear and the desire of saving their lives made them all fly away from that forest.

BORI CE: 12-117-038

शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः

MN DUTT: 07-117-014

शरभोऽन्प्यतिसंहष्टो नित्यं प्राणिवधे रतः
फलमूलाशनं कर्तुं नैच्छत् स पिशिताशनः

M. N. Dutt: Filled with delight, the Sharabha continued daily to kill animals for his food. Metamorphosed into a carnivorous beast, he no longer liked fruits and roots upon which he had lived before.

BORI CE: 12-117-039

ततो रुधिरतर्षेण बलिना शरभोऽन्वितः
इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः

MN DUTT: 07-117-015

ततो रुधिरतर्षेण बलिना शरभोऽन्वितः
इयेष तं मुनि हन्तुमकृतज्ञःश्वयोनिजः

M. N. Dutt: One day that ungrateful beast who had first been a dog but who was now metamorphosed into a Sharabha, eagerly thirsting for blood, wished to kill the sage.

BORI CE: 12-117-040

ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान्

MN DUTT: 07-117-016

ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा
विज्ञाय स महाप्राज्ञो मुनिः श्वानं तमुक्तवान्

M. N. Dutt: The latter saw it all by his spiritual vision and ascetic power. Highly wise the sage, having learnt the object of the beast spoke to him these words.

BORI CE: 12-117-041

श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः
व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान्

MN DUTT: 07-117-017

श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः
व्याघ्रान्नागो मदपटुर्नागः सिंहत्वमागतः

M. N. Dutt: The sage said O dog, you were first metamorphosed into a leopard. From a leopard you were then made a tiger. From a tiger you became an elephant with the temporal juice trickling adown your cheeks. You were then transformed into a lion.

BORI CE: 12-117-042

सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः
मया स्नेहपरीतेन न विमृष्टः कुलान्वयः

MN DUTT: 07-117-018

सिंहस्त्वं बलमापन्नो भूयः शरभतां गतः
मया स्नेहपरीतेन विसृष्टो न कुलान्वयः

M. N. Dutt: From a powerful lion, you were then transformed into a Sharabha. Filled with love for you, it was I who transformed you into these various forms You did not, and do not belong by birth, to any of those species.

BORI CE: 12-117-043

यस्मादेवमपापं मां पाप हिंसितुमिच्छसि
तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि

MN DUTT: 07-117-019

यस्मादेवमपापं मां पाप हिंसितुमिच्छसि
तस्मात् स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि

M. N. Dutt: Since, however, O sinful wretch, you wish to kill me who have done no injury to you, you will assume the form of your own species and be a dog again.

BORI CE: 12-117-044

ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः
ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान्

MN DUTT: 07-117-020

ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः
ऋषिणा शरभः शप्तस्तद्रूपं पुनराप्तवान्

M. N. Dutt: After this, that mean, foolish, and wicked animal, transformed into a Sharabha, again for the Rishi's curse, put on his own proper form of a dog.

Home | About | Back to Book 12 Contents | ← Chapter 116 | Chapter 118 →