Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 137

BORI CE: 12-137-001

युधिष्ठिर उवाच
उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्

MN DUTT: 07-139-001

युधिष्ठिर उवाच उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाथसेत्

M. N. Dutt: Yudhishthira said You have prescribed, O mighty one, that no confidence should be reposed in enemy. But how would the king maintain himself if he were not to confide in anybody?

BORI CE: 12-137-002

विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम्
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव

MN DUTT: 07-139-002

विश्वासाद्धिं पर राजन् राज्ञामुत्पद्यते भयम्
कथं हि नाश्वसन् राजा शत्रून् जयति पार्थिवः

M. N. Dutt: O king, you have said, great danger arises to kings from confidence. But how, ) monarch, can a king, without trust on others, conquers his enemies.

BORI CE: 12-137-003

एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति
अविश्वासकथामेतामुपश्रुत्य पितामह

MN DUTT: 07-139-003

एतन्मे संशयं छिन्धि मतिर्मे सम्प्रमुह्यति
अविश्वासकथामेतामुपश्रुत्य पितामह

M. N. Dutt: Kindly dispel this doubt of mine. My mind is confused, O grandfather, at what I have heard you say on the subject of mistrust.

BORI CE: 12-137-004

भीष्म उवाच
शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव

MN DUTT: 07-139-004

भीष्म उवाच शृणुष्व राजन् यद् वृत्तं ब्रह्मदत्तनिवेशने
पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः

M. N. Dutt: Bhishma said Hear, O king, what took place at the residence of Brahmadatta, viz., the conversation between Pujani and king Brahmadatta.

BORI CE: 12-137-005

काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी
पूजनी नाम शकुनी दीर्घकालं सहोषिता

MN DUTT: 07-139-005

काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता

M. N. Dutt: There was a bird named Pujani who lived for a considerable time with king Brahmadatta in the inner apartments of his palace at Kampilya.

BORI CE: 12-137-006

रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा

MN DUTT: 07-139-006

रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गतापि सा

M. N. Dutt: Like the bird Jivajivaka, Pujani could imitate the cries of all animals. Though a bird by birth, she had acquired great knowledge and was conversant with every truth.

BORI CE: 12-137-007

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत

MN DUTT: 07-139-007

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत

M. N. Dutt: While residing there, she brought forth a highly effulgent young one. simultancously the king also beget on his queen a son.

Corresponding verse not found in BORI CE

MN DUTT: 07-139-008

तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा
समुद्रतीरं सा गत्वा आजहार फलद्वयम्

M. N. Dutt: Out of gratefulness for the shelter of the king's roof, Pujani used to go daily to the shores of the ocean and bring a couple of fruits for the nourishment of her own young one and the infant prince.

BORI CE: 12-137-008

समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम्
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह

MN DUTT: 07-139-008

तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा
समुद्रतीरं सा गत्वा आजहार फलद्वयम्

MN DUTT: 07-139-009

पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव हा फलमेकं सुतायादाद् राजपुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोऽभिवर्धनम्
आदायादाय सैवाशु तयोः प्रादात् पुनः पुनः

M. N. Dutt: Out of gratefulness for the shelter of the king's roof, Pujani used to go daily to the shores of the ocean and bring a couple of fruits for the nourishment of her own young one and the infant prince. She gave one of those fruits to her own child and the other to the prince. The fruits she brought were sweet like ambrosia, and capable of increasing strength and energy. Every day she brought them and every day she distributed them in the same way. The infant prince gained great strength from the fruit which Pujani give him.

BORI CE: 12-137-009

फलमेकं सुतायादाद्राजपुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोविवर्धनम्
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-139-010

ततोऽगच्छत् परां वृद्धिं राजपुत्रः फलाशनात्
ततः स धाच्या कक्षेण उह्यमानो नृपात्मजः
ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा

M. N. Dutt: One day the infant prince, while carried by the nurse on her arms saw the little young one of Pujani. Going down from the nurse's arms, the child ran towards the bird, and out of childish impulse, began to sport with it, liking the same very much.

BORI CE: 12-137-010

धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा
शून्ये तु तमुपादाय पक्षिणं समजातकम्
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत्

MN DUTT: 07-139-011

शून्ये च तमुपादाय पक्षिणं समजातकम्
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः

M. N. Dutt: At length, raising the bird which was to the same age with himself with his hands, the prince pressed it to death and then returned to his nurse.

BORI CE: 12-137-011

अथ सा शकुनी राजन्नागमत्फलहारिका
अपश्यन्निहतं पुत्रं तेन बालेन भूतले

MN DUTT: 07-139-012

अथ सा पूजनी राजन्नागमत् फलहारिणी
अपश्यन्निहतं पुत्रं तेन बालेन भूतले

M. N. Dutt: The bird, O king, who had as usual been out in her search of fruits, returning to the palace, and saw her young one lying on the ground, killed by the prince.

BORI CE: 12-137-012

बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम्
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत्

BORI CE: 12-137-013

क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम्
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च

MN DUTT: 07-139-013

वाष्पपूर्णमुखी दीना दृष्ट्वा तं रुदती सुतम्
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत्
क्षत्रिये सगतं नास्ति न प्रीतिर्न च सौहृदम्
कारणात् सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च

M. N. Dutt: Seeing her son dead, Pujani, with tears trickling down her cheeks, and heart burning with grief, wept bitterly and said,-Alas nobody should live with a Kshatriya or contract friendship with him, or take pleasure in having any connection with him! When they have any object in view, they behave with courtesy. When that object is accomplished, they abandon the instrument.

BORI CE: 12-137-014

क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्

MN DUTT: 07-139-014

क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्

M. N. Dutt: The Kshatriyas do evil to all. They should never be trusted. Even after doing an injury they always try to solace and assure the injured for nothing.

BORI CE: 12-137-015

अहमस्य करोम्यद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः

MN DUTT: 07-139-015

अहमस्य करोम्यद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः

M. N. Dutt: I shall, forsooth, wreak vengeance, for this act of enmity upon this truthless and ungrateful betrayer of trust.

BORI CE: 12-137-016

सहसंजातवृद्धस्य तथैव सहभोजिनः
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम्

MN DUTT: 07-139-016

सहसंजातवृद्धस्य तथैव सहभोजिनः
शरणागतस्य च वधस्त्रिविधं ह्येव पातकम्

M. N. Dutt: He has been guilty of three-fold sins taking the life of one that was born on the same day with him and that was being brought up with him in the same place, that used to eat with him, and that depended on him for protection.

BORI CE: 12-137-017

इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्

BORI CE: 12-137-018

इच्छयैव कृतं पापं सद्य एवोपसर्पति
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम्

MN DUTT: 07-139-017

इत्युक्त्वा चरणाभ्यां नेत्रे नृपसुतस्य सा
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्
इच्छयेह कृतं पापं सद्यस्तं चोपसर्पति
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम्

M. N. Dutt: Having said these words aside, Pujani, with her talons, pierced the eyes of the prince, and finding some comfort from that act of vengeance, once more said,-A sinful deed, committed with deliberation, assails the doer without any loss of time. They, however, who avenge an injury, never lose their merit.

BORI CE: 12-137-019

पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु

MN DUTT: 07-139-018

पापं कर्म कृतं किंचिद् यदि तस्मिन् न दृश्यते
नृपते तस्य पुत्रेषु पौत्रेष्वपि च नतृषु

M. N. Dutt: If the fruits of a sinful act be not seen in the perpetrator himself, they would certainly be seen. O king, in his sons; or son's sons, ci daughter's sons!

Corresponding verse not found in BORI CE

MN DUTT: 07-139-019

तु ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्याहृतलोचनम्
कृते प्रतिकृतं मत्वा पूजनीमिदमब्रवीत्

M. N. Dutt: Seeing his son blinded by Pujani, and considering the act to have been proper vengeance for what his son nad done, Brahmadatta said these words to Pujani.

BORI CE: 12-137-020

ब्रह्मदत्त उवाच
अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया
उभयं तत्समीभूतं वस पूजनि मा गमः

MN DUTT: 07-139-020

ब्रह्मदत्त उवाच अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया
उभयं तत् समीभूतं वस पूजनि मा गमः

M. N. Dutt: An injury, was done by us to you. You have avenged it by doing an injury in return. The account is settled. Do not leave your present residence. On the other hand, continue to live here, O Pujani.

BORI CE: 12-137-021

पूजन्युवाच
सकृत्कृतापराधस्य तत्रैव परिलम्बतः
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्

MN DUTT: 07-139-021

पूजन्युवाच सकृत् कृतापराधस्य तत्रैव परिलम्बतः
न तद् बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्

M. N. Dutt: The learned never speak high of the conduct of a person, who having once injured another continues to live with that other. Under such circumstances it is always better for the injurer to quit his old place.

BORI CE: 12-137-022

सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत्
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति

MN DUTT: 07-139-022

सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत्
क्षिप्रं स बध्यते मूढो न हि वैरं प्रशाम्यति

M. N. Dutt: One should never trust the soothing assurances received from an injured party. The fool that trusts such assurances is soon ruined. Enmity is not quickly cooled.

BORI CE: 12-137-023

अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति

MN DUTT: 07-139-023

अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति
पुत्रपौत्रविनाशे च परलोकं नियच्छति

M. N. Dutt: The very sons and grandsons of persons, who have injured each other, meet with destruction. For such destruction of their children, they lose the next world also.

BORI CE: 12-137-024

सर्वेषां कृतवैराणामविश्वासः सुखावहः
एकान्ततो न विश्वासः कार्यो विश्वासघातकः

MN DUTT: 07-139-024

सर्वेषां कृतवैराणामविश्वासः सुखोदयः
एकान्ततो न विश्वासः कार्यो विश्वासघातकैः

M. N. Dutt: Amongst imn who have injured one another, distrust would yield happiness. One who has betrayed confidence should never be trusted in the least.

BORI CE: 12-137-025

न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत्

MN DUTT: 07-139-025

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्
विश्वासाद् भयमुत्पन्नमपि मूलं निकृन्तति
कामं विश्वासयेदन्यान् परेषां च न विश्वसेत्

M. N. Dutt: One, who is not worthy of confidence should not be trusted; nor should too much trust be reposed in a person worthy of trust. The danger originating from blind confidence engenders absolute destruction. One should try to sccure the confidence of others. One, however, should never place confidence in others.

BORI CE: 12-137-026

माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता

MN DUTT: 07-139-026

माता पिता बान्धवानां वरिष्ठौ भार्या जरा बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लित्रपाणिर्वयस्य आत्मा ह्येकः सुखदुःखस्य भोक्ता

M. N. Dutt: The parents only are the best of friends. The wife is merely a soil for sowing seeds. The son is only one's seed. The brother is an enemy. The friend or companion wants to have his palms oiled if he is to continue so. One's own self enjoys or suffers one's happiness or misery.

BORI CE: 12-137-027

अन्योन्यकृतवैराणां न संधिरुपपद्यते
स च हेतुरतिक्रान्तो यदर्थमहमावसम्

MN DUTT: 07-139-027

अन्योन्यकृतवैराणां न संधिरुपपद्यते
स च हेतुरतिक्रान्तो यदर्थमहमावसम्

M. N. Dutt: Real peace cannot live amongst persons who have injured one another. No such necessity exists any longer for which I livea here.

BORI CE: 12-137-028

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात्

MN DUTT: 07-139-028

पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
मनो भवत्यविश्वस्तं कर्म त्रासयतेऽबलान्

M. N. Dutt: The mind of a person who has once injured another, becomes naturally filled with want of confidence, if he sees the injured person adoring him with gifts and honours. Such conduct especially when shorn by the strong, always strikes the weak with fear.

BORI CE: 12-137-029

पूर्वं संमानना यत्र पश्चाच्चैव विमानना
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः

MN DUTT: 07-139-029

पूर्वं सम्मानन, यत्र पश्चाच्चैव विमानना
जह्यात् तत् सत्त्ववान् स्थानं शत्रो:सम्मानितोऽपिसन्

M. N. Dutt: An intelligent person should leave that place where he first meets with honour in order to meet next with dishonour and injury. Despite any subsequent honour that he might get from his enemy, he should act thus.

BORI CE: 12-137-030

उषितास्मि तवागारे दीर्घकालमहिंसिता
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम्

MN DUTT: 07-139-030

उषितास्मि तवागारे दीर्घकालं समर्चिता
तदिदं वैरमुत्पन्नं सुखमाशु व्रजाम्यहम्

M. N. Dutt: I have lived in your house for a long time, respected all along by you. a cause of eninity, however, has at last taken place. I should, therefore, quit this place without any hesitation.

BORI CE: 12-137-031

ब्रह्मदत्त उवाच
यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात्
अनृणस्तेन भवति वस पूजनि मा गमः

MN DUTT: 07-139-031

ब्रह्मदत्त उवाच यः कृते प्रतिकुर्याद् वै न स तत्रापरानुयात्
अनृणस्तेन भवति वस पूजनि मा गमः

M. N. Dutt: Brahmadatta said One, who does return injury for an injury, is never considered as offending. Indeed, the avenger closes his account by such behaviour. Therefore, O Pujani, continue to live here without quitting this place!

BORI CE: 12-137-032

पूजन्युवाच
न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च

MN DUTT: 07-139-032

पूजन्युवाच न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च

M. N. Dutt: Pujani said No friendship can again be formed between a person who has injured and him who has inflicted an injury in return. The hearts cannot forget what has taken place.

BORI CE: 12-137-033

ब्रह्मदत्त उवाच
कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः

MN DUTT: 07-139-033

ब्रह्मदत उवाच कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः
वैरस्योपशमो दृष्टः पापं नोपाप्नुते पुनः

M. N. Dutt: It is necessary that an injurer and the avenger of the injury should be united. Mutual enmity upon such a union has been seen to cool down. Usually, no fresh injury occurs.

BORI CE: 12-137-034

पूजन्युवाच
नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्
विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम्

MN DUTT: 07-139-034

पूजन्युवाच नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्
विश्वासाद् वसते लोके तस्माच्छ्रेयोऽप्यदर्शनम्

M. N. Dutt: Enmity originating from mutual injuries can never die. The person injured should never trust his enemies, drinking-O I have been comforted with assurances of good will!-In this world, men frequently suffer destruction for (misplaced) confidence. Therefore, it is necessary that we should no longer meet each other.

BORI CE: 12-137-035

तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः

MN DUTT: 07-139-035

तरसा ये न शक्यन्ते शस्त्रैः गुनिशितैरपि
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः

M. N. Dutt: Those, who cannot be subdued by force and Sharp weapons, can be conquered by insincere professions of love like (wild) elephants through a (tame) she-elephant.

BORI CE: 12-137-036

ब्रह्मदत्त उवाच
संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा

MN DUTT: 07-139-036

ब्रह्मदत्त उवाच संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि
अन्योन्यस्य च विधास: श्वपधेन शुनो पथा

M. N. Dutt: For two persons living together, even if one indlicts upon the other deadly injury, fraternal love and mutual trist naturally raise between them, as in the case of the Chandala and the dog.

BORI CE: 12-137-037

अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम्

MN DUTT: 07-139-037

अन्योन्कृतवैराणां संवासान्मृदुतां गतम्
नैव तिष्ठति तद् वैरं पुष्करस्थमिवोदकम्

M. N. Dutt: Amongst persons who have ir jured one another, living together blunts the sharpness of enmily. Indeed, that enmity does not last long, but disappears quickly like water poured upon the leaf of a louts.

BORI CE: 12-137-038

पूजन्युवाच
वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम्

MN DUTT: 07-139-038

पूजन्युवाच वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः
स्त्रीकृतं वास्तुजं वाजं ससापत्नापराधजम्

M. N. Dutt: Pujani said Emmity originates from five causes. Learned persons know it. Those five catises are woman, land, harsh words, natural disagreement, and injury.

BORI CE: 12-137-039

तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम्

MN DUTT: 07-139-039

तत्र दाता न हन्तव्यः क्षत्रियेणशेषतः
प्रकाशं वाप्रकाशं वा बुद्दा दोषबलाबलम्

M. N. Dutt: When the person, with whom enmity takes place, happens to be a liberal man, he should never be killed, particularly by a Kshatriya, openly or by hidden means. In such a case, the man's fault should be duly considered.

BORI CE: 12-137-040

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु

MN DUTT: 07-139-040

कृतवैरे न विश्वासः कार्यस्विह सुहृद्यपि
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु
:४४

M. N. Dutt: When enmity has arisen with even a friend, no further trust should be placed in him. Feelings of enmity lie hidden like fire in forest.

BORI CE: 12-137-041

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे

MN DUTT: 07-139-041

न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः
कोपाग्निः शाम्यते राजस्तोयाग्निरिव सागरे

M. N. Dutt: Like the Aurvya fire within the waters of the ocean, the fire of enmity can never be put out by presents of riches, by display of prowess, by conciliation or by scriptural learning.

BORI CE: 12-137-042

न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम्
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात्

MN DUTT: 07-139-042

न हि पैधानिसस्त: कर्न चाप्यपराधजम्
शाम्यत्यदग्ध्वा नृपते विना टेकतर६. पात्

M. N. Dutt: The fire of eninity, once lighted.-the result of an injury once inflicted,-is never extinguished, O king, without destroying the right one of the parties.

BORI CE: 12-137-043

सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः
नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात्

MN DUTT: 07-139-043

सत्कृतस्यार्थमानाभ्यां तत्र पूर्वापकारिणः
नादेयोऽमित्रविश्वास: कर्म त्रासयतेऽबलान्

M. N. Dutt: One, having injured a person, should never trust him again as his friend, even inough he might have (after the infliction of the injury) adored him with wealth and honours. Injury thus inflicted fills the injurer with fear,

BORI CE: 12-137-044

नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम्

MN DUTT: 07-139-044

नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्
उषितास्मि गृहेऽहं ते नेदानी विश्वसाम्यहम्

M. N. Dutt: I never injured you, You also did never do me an injury. Therefore. I lived in your house. All that is changed, ind at present I cannot trust you.

BORI CE: 12-137-045

ब्रह्मदत्त उवाच
कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति

MN DUTT: 07-139-045

ब्रह्मदत्त उवाच कालेन क्रियते कार्य तथैव विविधाः क्रियाः
कालेनैते प्रवर्तन्ते कः कस्येहापराध्यति

M. N. Dutt: Brahmadatta said It is Time that does every work. There are various sorts all of which proceed form Time. Who, therefore, injures whom?

BORI CE: 12-137-046

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह
कार्यते चैव कालेन तन्निमित्तं हि जीवति

MN DUTT: 07-139-046

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह
कार्यते चैव कालेन तन्निमित्तं न जीवति

M. N. Dutt: Birth and Death take place in the same way. Creatures act under the influence of Time, and it is in consequence also of Time that they cease to live.

BORI CE: 12-137-047

बध्यन्ते युगपत्केचिदेकैकस्य न चापरे
कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम्

MN DUTT: 07-139-047

वध्यन्ते युगपत् केचिदेकैकस्य न चापरे
कालो दहति भूतानि सम्प्राप्याग्निरिवेन्धनम्

M. N. Dutt: Some are seen to die at once. Some die one at a time. Some are seen to live for a long time. Like fire consuming the fuel it gets, Time destroys all creatures.

BORI CE: 12-137-048

नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम्

MN DUTT: 07-139-048

नाहं प्रमाणं नैव त्वमन्योन्यं कारणं शुभे
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम्

M. N. Dutt: O blessed lady, I am, therefore, not the cause of your sorrow, nor are you the cause of inine. It is time which always ordains the happiness and misery of embodied creatures.

BORI CE: 12-137-049

एवं वसेह सस्नेहा यथाकालमहिंसिता
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि

MN DUTT: 07-139-049

एवं वसेह सस्नेहा यथाकाममर्हिसिता
यत् कृतं तत् तु मे क्षान्तं त्वंच वै क्षम पूजनि

M. N. Dutt: Do you then continue to live here at your pleasure, with love for me and without fear of any injury from me. What you have done has been forgiven by me. Do you also forgive me, O Pujani.

BORI CE: 12-137-050

पूजन्युवाच
यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते

MN DUTT: 07-139-050

पूजन्युवाच यदि कालः प्रमाणं ते न वैरं कस्यचिद् भवेत्
कस्मात् त्वपचितिं यान्ति बान्धवा बान्धवैहतैः

M. N. Dutt: If Time, as you say, be the cause of all acts, then, of course, nobody can entertain fevlings of enmity towards anybody on earth. I ask, however, why do friends and kinsmen, when friends and kinsmen are killed, try to avenge the latter.

BORI CE: 12-137-051

कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे
यदि कालेन निर्याणं सुखदुःखे भवाभवौ

BORI CE: 12-137-052

भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्

MN DUTT: 07-139-051

कस्माद् देवासुराः पूर्वमन्योन्यमभिजन्निरे
यदि कालेन निर्याणं सुखं दुःखं भवाभवौ
भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्

M. N. Dutt: Why also did the gods and the Asuras in days of old kill each other in battle? If it is Time that begets happiness and misery and birth and death, why do physicians then seek to administer medicines to the sick? If it is Time that is shaping the course of everything, what need is thereof medicines,

BORI CE: 12-137-053

प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु

MN DUTT: 07-139-052

प्रलापः सुमहान् कस्मात् क्रियते शोकमूच्छितैः
यदि कालः प्रमाणं ते कस्माद् धर्मोऽस्ति कर्तुषु

M. N. Dutt: Why do people, deprived of their senses by grief, indulge in such lamentations? If Time, as you say, be the cause of all works, how can religious merit be acquired by persons performing religious acts?

BORI CE: 12-137-054

तव पुत्रो ममापत्यं हतवान्हिंसितो मया
अनन्तरं त्वया चाहं बन्धनीया महीपते

MN DUTT: 07-139-053

तव पुत्रो ममापत्यं हतवान् स हतो मया
अनन्तरं त्वयाहं च हन्तव्या हि नराधिप

M. N. Dutt: Your son killed my child. I have injured him for that. I have by inat act, o king, become liable to be killed by you.

BORI CE: 12-137-055

अहं हि पुत्रशोकेन कृतपापा तवात्मजे
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु

MN DUTT: 07-139-054

अहं हि पुत्रशोकेन कृतपापा तवात्मजे
यथा त्वया प्रहर्तव्यं तथा तत्त्वं च मे शृणु

M. N. Dutt: Moved by grief for my son, I have thus injured your son. Listen now to the reason why I should be killed by you.

BORI CE: 12-137-056

भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः

MN DUTT: 07-139-055

भक्ष्यार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः

M. N. Dutt: Men wish either to kill birds for food or to keep them in cages for sport. There is no third reason except killing or caging for which men would seek birds.

BORI CE: 12-137-057

वधबन्धभयादेके मोक्षतन्त्रमुपागताः
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः

MN DUTT: 07-139-056

वधबन्धभयादेते मोक्षतन्त्रमुपाश्रिताः
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः

M. N. Dutt: Birds again, from fear of being either killed or put into cage by rnen, seek safety in flight.। Persons conversant with the Vedas have said। that death and imprisonment both painful.

BORI CE: 12-137-058

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम्

MN DUTT: 07-139-057

सर्वस्य दयिताः प्राणाः सर्वस्य दक्षिाः सुता
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम्
६२

M. N. Dutt: Life is dear to all. All creatures are made miserable by grief and pain. All creatures wish for happiness.

BORI CE: 12-137-059

दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः
दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम्

MN DUTT: 07-139-058

दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः
दुःखं चानिष्टसंवासो दुःखमिवियोजनम्

M. N. Dutt: Misery originates from various sources. Decrepitude, O Brahmadatta, is misery. The loss of wealth is misery. The nearness of anything disagreeable or evil is misery. Separation or dissociation from friends and beloved objects is misery.

BORI CE: 12-137-060

वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा
दुःखं सुखेन सततं जनाद्विपरिवर्तते

MN DUTT: 07-139-059

वधबन्धकृतं दुःखं स्त्रीकृतं सहजं तथा
दुःख सुतेन सततं जनान् विपरिवर्तते

M. N. Dutt: Misery originates from death and imprisonment. Misery arises from women and from other natural causes. The misery that originates from the death of children changes and afflicts all creatures very greatly.

BORI CE: 12-137-061

न दुःखं परदुःखे वै केचिदाहुरबुद्धयः
यो दुःखं नाभिजानाति स जल्पति महाजने

MN DUTT: 07-139-060

न दुःखं परदुःखे वै केचिदाहुरबुद्धयः
यो दुःखं नाभिजानाति स जल्पति महाजने

M. N. Dutt: Some foolish persons say that there is no misery in seeing other's misery. Only he wno has not felt any misery himself can say so before men.

BORI CE: 12-137-062

यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे

MN DUTT: 07-139-061

यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे

M. N. Dutt: He, however, who has felt sorrow and misery, would never venture to say so. One, who has felt the pangs of all sorts of misery, sympathises with the misery of others.

BORI CE: 12-137-063

यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम

MN DUTT: 07-139-062

यत् कृतं ते मया राजंस्त्वया च मम यत् कृतम्
न तद् वर्षशतैः शक्यं व्यपोहितुमरिंदम्

M. N. Dutt: What I have done to you, O king, and what you have done to me, cannot be washed away by even a century.

BORI CE: 12-137-064

आवयोः कृतमन्योन्यं तत्र संधिर्न विद्यते
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति

MN DUTT: 07-139-063

आवयोः कृतमन्योन्यं पुनः संधिर्न विद्यते
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति
६८

M. N. Dutt: There cannot be a reconciliation after what we have done to each other. Whenever you will thirt of your son, .'our enmity towards me will become fresh.

BORI CE: 12-137-065

वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति
मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते

MN DUTT: 07-139-064

वैरपन्तिकमासाद्य यः प्रीति कर्तुमिच्छति
मृन्मयस्येव भग्नस्य यथा संधिर्न विद्यते

M. N. Dutt: If a person after avenging an injury, wishes to make peace with the injured, the parties cannot be properly reunited even like the pieces of an earthen vessel.

BORI CE: 12-137-066

निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः
उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा

MN DUTT: 07-139-065

निश्चयः स्वार्थशास्त्रेषु विश्वासश्चासुखोदयः
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत् पुरा

M. N. Dutt: Men well read in scriptures have laid it down that trust never yields happiness. Ushanas himself sang two verses to Prahlada in days of yore.

BORI CE: 12-137-067

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा

MN DUTT: 07-139-066

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा
वध्यन्ते श्रद्दधानास्तु मधु शुष्कतृणैर्यथा

M. N. Dutt: He, who trust the words, true or false, of an enemy, meets with destruction like a seeker of honey, in a pit covered with dry grass.

BORI CE: 12-137-068

न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात्
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान्

MN DUTT: 07-139-067

न हि वैराणि शाम्यन्ति कुले दुःखगतानि च
आख्यातारश्च विद्यन्ते कुले वै ध्रिप्ते पुमान्

M. N. Dutt: Enmities outlive the enemies, for there is no want of persons who speak of the quarrels of deceased fathers before their surviving children.

BORI CE: 12-137-069

उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि

MN DUTT: 07-139-068

उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि

M. N. Dutt: Kings kill animosities by means of conciliation but, when the opportunity presents itself, they break their enemies tu pieces like earthen jars full of water dashed against stone.

BORI CE: 12-137-070

सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते

MN DUTT: 07-139-069

सदा न विश्वसेद् राजन् पापं कृत्वेह कस्यचित्
अपकृत्य परेषां हि विश्वासाद् दुःखमश्नुते

M. N. Dutt: If the king injures any one, he should never trust him again. By trusting a person who has been injured, one suffers great misery.

BORI CE: 12-137-071

ब्रह्मदत्त उवाच
नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन
भयादेकतरान्नित्यं मृतकल्पा भवन्ति च

MN DUTT: 07-139-070

ब्रह्मदत्त उवाच नाविश्वासाद् विन्दतेऽर्थानीहते चापि किंचन
भयात् त्वेकतरान्नित्यं मृतकल्पा भवन्ति च

M. N. Dutt: No man can secure the fruitfulness of any object by distrusting others. By cherishing fear one always is compelleu to live as a dead person.

BORI CE: 12-137-072

पूजन्युवाच
यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः

MN DUTT: 07-139-071

पूजन्नुवाच यस्येह व्रणिनी पादौ पद्भ्यां च परिसर्पति
खन्येते तस्य तौ पादौ सुगुप्तमिह धावत:

M. N. Dutt: He whose feet have become sore, certainly meets with a fall if he seeks to move, however cautiously he may do it.

BORI CE: 12-137-073

नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते
तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम्

MN DUTT: 07-139-072

नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते
तस्य वायुरुन्दात्यर्थं नेत्रयोर्भवति ध्रुवम्

M. N. Dutt: By opening his eyes against the wind, a man, who has got sore ejus, finds them greatly pained by the wind.

BORI CE: 12-137-074

दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम्

MN DUTT: 07-139-073

दुष्टं पन्थानमासाद्य यो मोहादुपपद्यते
आत्मनो बलभज्ञाय तदन्तं तस्य जीवितम्

M. N. Dutt: He, who, without knowing his own । strength, treads a wicked path and persists in wa'king along it, soon loses his very life as the result of it.

BORI CE: 12-137-075

यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः

MN DUTT: 07-139-074

यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः
हीन: पुरुषकारेण सस्यं नैवाश्नुते ततः

M. N. Dutt: The man, who, shorn of exertion, tills his land, without taking care of the season of rain, never reaps a harvest.

BORI CE: 12-137-076

यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम्
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते

MN DUTT: 07-139-075

यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम्
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते

M. N. Dutt: He, who takes daily nutritive food, be it bitter or astringent or palatable or sweet, lives long.

BORI CE: 12-137-077

पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम्
परिणाममविज्ञाय तदन्तं तस्य जीवितम्

MN DUTT: 07-139-076

पथ्यं मुक्त्वा तु यो मोहाद् दुष्टमश्नाति भोजनम्
परिणाममविज्ञाय तदन्तं तस्य जीवितम्

M. N. Dutt: He, on the other hand, who neglects wholesome food and takes injurious ones regardless of consequences, soon meets with death.

BORI CE: 12-137-078

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते

MN DUTT: 07-139-077

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्
उदाराणां तु सत्कर्म दैवं क्लीबा उपासते

M. N. Dutt: Destiny and Exertion depend upon each other. The high-minded perform good and grcat feats, while eunuchs only flatters Destiny.

BORI CE: 12-137-079

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः

MN DUTT: 07-139-078

कर्म चात्महितं कार्य तीक्ष्णं वा यदि वा मृदु
ग्रस्यतेऽकर्मशीलस्तु सदान\ रकिञ्चनः

M. N. Dutt: Whether it is harsh or mild, a beneficial act should be done. The unfortunate man of inaction, however, is always assailed with all sorts of calamity.

BORI CE: 12-137-080

तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः

MN DUTT: 07-139-079

तस्मात् सर्वं व्यपोह्यार्थं कार्य एव पराक्रमः
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः

M. N. Dutt: Therefore casting of everything else, one should display his energy. Indeed, disregarding everything, men should do what does good to themselves.

BORI CE: 12-137-081

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः

MN DUTT: 07-139-080

विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्
मित्राणि सहजान्याहुर्वर्तयन्तीह तैर्बुधाः

M. N. Dutt: Knowledge, courage, cleverness, strength and patience, are one's natural friends. The wise live in this world with the help of those five.

BORI CE: 12-137-082

निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः
एतान्युपचितान्याहुः सर्वत्र लभते पुमान्

MN DUTT: 07-139-081

निवेशनं च कुप्यं व क्षेत्रं भार्या सुहज्जनः
एतान्युपहितान्याहुः सर्वत्र लभते पुमान्

M. N. Dutt: Houses, precious metals, land, wife, ar.J friends,-these are spoken by the learned as the secondary sources of good. A man may obtain them everywhere.

BORI CE: 12-137-083

सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते
न विभीषयते कंचिद्भीषितो न बिभेति च

MN DUTT: 07-139-082

सर्वत्र रमते प्राज्ञः सर्वत्र च विराजते
न विभीपयते कश्चिद् भीषितो न बिभेति च

M. N. Dutt: A wise man may be delighted everywhere. Such a mari shines everywhere. He never strikes anybody with fear. If tried to be frightened, he never yields to fear himself.

BORI CE: 12-137-084

नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते
दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति

MN DUTT: 07-139-083

नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते
दाक्ष्ये' कुर्वतः कर्म मंयपात् प्रतितिष्ठति

M. N. Dutt: The wealth, however little, of an intelligent man is certain to increase. Such a man does every act cleverly. By self-restraint he acquires great fame.

BORI CE: 12-137-085

गृहस्नेहावबद्धानां नराणामल्पमेधसाम्
कुस्त्री खादति मांसानि माघमा सेगवामिव

BORI CE: 12-137-086

गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये

MN DUTT: 07-139-084

गृहस्नेहावबद्धानां नराणामल्पमेधसाम्
कुस्त्री खादति मांसानि माघमां सेगवा इव
गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये

M. N. Dutt: Home-sick foolish wights have to put ur with shrew wives who eat up their flesh like the young ones of a crab eating up their mothers. There are men v ho through loss of understanding become very disspirited at the prospect of leaving home. They say,-These are our friends! This is our country! Alas, how shall we leave thesc?

BORI CE: 12-137-087

उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात्
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः

MN DUTT: 07-139-085

उत्पतेत् सहजाद् देशाद् व्याधिदुर्भिक्षपीडितात्
अन्यत्र वस्तुं गच्छेद् वा वसेद् वा नित्यमानितः

M. N. Dutt: One should, forsooth, leave his mothercountry if it be affected by plague or famine. One should live in one's own country, re.ipected of all, or go to a foreign country for living there.

BORI CE: 12-137-088

तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव

MN DUTT: 07-139-086

तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे
दृतमेतदनार्यं मे तव पुत्रे च पार्थिव

M. N. Dutt: I shall, therefore, repair to some other region. I do not venture to live any longer in this place, for I have greatly injured your child, O king.

BORI CE: 12-137-089

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत्

MN DUTT: 07-139-087

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
कुसम्बन्धं कुदेशं च दूरतः परिवर्जयेत्

M. N. Dutt: One should from a distance renounce a bad wife, a bad son, a bad king, a bad friend, a bad allie and a bad country.

BORI CE: 12-137-090

कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते

MN DUTT: 07-139-088

कुपुत्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका

M. N. Dutt: One should not confide in a bad son. One cannot find delight in a bad wife. There can be no happiness in a had kingdom. One cannot obtain a livelihood in a bad country.

BORI CE: 12-137-091

कुमित्रे संगतं नास्ति नित्यमस्थिरसौहृदे
अवमानः कुसंबन्धे भवत्यर्थविपर्यये

MN DUTT: 07-139-089

कुमित्रे संगतिर्नास्ति नित्यमस्थिरसौहदे
अवमानः कुसम्बन्धे भवत्यर्थविपर्यये

M. N. Dutt: There can be no permanent friendship with a bad friend whose attachinent is very uncertain. There is disgrace in a bad connection, when there is no necessity for it.

BORI CE: 12-137-092

सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते

MN DUTT: 07-139-090

सा भार्या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते

M. N. Dutt: She, indeed, is a wife who speaks only what is pleasant. He is a son who makes the father happy. He is a friend whoin one can trust. That, indeed, is one's country where one acquires his living.

BORI CE: 12-137-093

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः
न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति

MN DUTT: 07-139-091

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः
भीरेव नास्ति सम्बन्धो दरिद्रं यो बुभूषते

M. N. Dutt: He is a strict king who does not oppress, who supports the indigent and in whose kingdom there is no fear.

BORI CE: 12-137-094

भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ

MN DUTT: 07-139-092

भार्या देशोऽथ मित्राणि पुत्रसम्बन्धिबान्धवाः
एते सर्वे गुणवति धर्मनेत्रे महीपतौ

M. N. Dutt: One can have wife, country, friends, son, kinsmen, and relatives, if the king be accomplished and virtuous.

BORI CE: 12-137-095

अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात्
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन्

MN DUTT: 07-139-093

अधर्मज्ञस्य विलयं प्रजा गच्छन्ति निग्रहात्
राजा मूलं त्रिवर्गस्य स्वप्रमत्तोऽनुपालयेत्

M. N. Dutt: If the king happens to be sinful, his subjects, for his oppressions, meet with destruction. The king is the root of threefold objects, i.e., Virtue, Wealth, and Pleasure. He should protect his subject carefully.

BORI CE: 12-137-096

बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत्
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः

MN DUTT: 07-139-094

बलिषड्भागमुद्धृत्य बलिं समुपयोजयेत्
न रक्षति प्रजाः सम्यग् यः स पार्थिवतस्करः

M. N. Dutt: Taking from his subjects a sixth part of their riches, he should protect them all. That king, who does not protect his subjects, is indeed, a thief.

BORI CE: 12-137-097

दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत्
स सर्वलोकादुपलभ्य पाप;मधर्मबुद्धिर्निरयं प्रयाति

MN DUTT: 07-139-095

दत्त्वाभयं यः स्वयमेव राजा न तत् प्रमाणं कुरुतेऽर्थलोभात्
स सर्वलोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति

M. N. Dutt: That king, who, after holding out hopes of protection, does not, from rapacity satisfy them, that sinful king is visited by the sins of all his subjects and ultimately goes into hell.

BORI CE: 12-137-098

दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन्

MN DUTT: 07-139-096

दत्त्वाभयं स्वयं राजा प्रमाणं कुरुते यदि
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन्

M. N. Dutt: On the other hand, that king, who, having given hopes of protection, fulfils them, is honoured as a universal benefactor in consequence of his protecting all his subjects.

BORI CE: 12-137-099

पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः

MN DUTT: 07-139-097

माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः
सप्त राज्ञो गुणानेतान् मनुराह प्रजापतिः

M. N. Dutt: The lord of all creatures, viz., Manu, has declared that the king has seven attributes : he is mother, father, preceptor, protector, fire, Vaishravana, and Yama.

BORI CE: 12-137-100

पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः
तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः

MN DUTT: 07-139-098

पिता हि राजा राष्ट्रस्य प्रजाना योऽनुकम्पनः
तस्मिन् मिथ्याविनीतो हि तिर्यग् गच्छति मानवः

M. N. Dutt: The king by treating his people mercifully is called their father. The subject who plays him false, is born in his next life as an animal or a bird.

BORI CE: 12-137-101

संभावयति मातेव दीनमभ्यवपद्यते
दहत्यग्निरिवानिष्टान्यमयन्भवते यमः

MN DUTT: 07-139-099

सम्भावयति मातेव दीनमप्युपपद्यते
दहत्यग्निरिवानष्टान् यमयन्नसतो यमः

M. N. Dutt: By doing good to them and by supporting the poor, the king becomes a mother to his people. By consuming the wicked he is regarded as fire, and by restraining the sinful he is called Yama.

BORI CE: 12-137-102

इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात्

MN DUTT: 07-139-100

इष्टेषु विसृजन्नर्थान् कुबेर इव कामदः
गुरुर्धर्मोपदेशेन गोप्ता च परिपालयन्

M. N. Dutt: By making presents of riches to his dear ones, the king is regarded as Kubera, the grantor of wishes. By delivering instructions of morality and virtue, he becomes a preceptor, and by exercising the duty of protection he becomes the preceptor.

BORI CE: 12-137-103

यस्तु रञ्जयते राजा पौरजानपदान्गुणैः
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात्

MN DUTT: 07-139-101

यस्तु रञ्जयते राजा पौरजानपदान् गुणैः
न तस्य भ्रमते राज्यं स्वयं धर्मानुपालनात्

M. N. Dutt: That king who pleases the inhabitants of his cities and provinces by means of his virtues, is never divested of his kingdom for observing such a duty.

BORI CE: 12-137-104

स्वयं समुपजानन्हि पौरजानपदक्रियाः
स सुखं मोदते भूप इह लोके परत्र च

MN DUTT: 07-139-102

स्वयं समुपजानन् हि पौरजानपदार्चनम्
स सुखं प्रेक्षते राजा इह लोके परत्र च

M. N. Dutt: That king who knows how to honour his subjects, never suffers misery either in this world or in the next.

BORI CE: 12-137-105

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम्

MN DUTT: 07-139-103

नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
अनथैविप्रलुप्यन्ते स गच्छति पराभवम्

M. N. Dutt: That king whose subjects are always stricken with anxiety or laden with taxes, and overwhelmed with all sorts of evils is defeated by his enemies.

BORI CE: 12-137-106

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्
स सर्वयज्ञफलभाग्राजा लोके महीयते

MN DUTT: 07-139-104

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्
स सर्वफलभाग् राजा स्वर्गलोके महीयते

M. N. Dutt: That king, on the other hand, whose subjects grow like a large lotus in a lake, acquires every reward here and at last meets with łonour in the celestial region.

BORI CE: 12-137-107

बलिना विग्रहो राजन्न कथंचित्प्रशस्यते
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम्

MN DUTT: 07-139-105

बलिना विग्रहो राजन् न कदाचित् प्रशस्यते
बलिना विग्रहो यस्य कुतो राज्यं कुतः सुखम्
१११

M. N. Dutt: Enmity with a powerful person, O king, is never spoken highly of. That king who has incurred the hostility of one more powerful than himself, loses both kingdom and happiness.

BORI CE: 12-137-108

भीष्म उवाच
सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम्

MN DUTT: 07-139-106

भीष्म उवाच सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिप
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम्

M. N. Dutt: O monarch, having said so to Brahmadatta, the bird, took the king's leave and went away of her pleasure.

BORI CE: 12-137-109

एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि

MN DUTT: 07-139-107

एतत् ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
मयोक्तं नृपतिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि

M. N. Dutt: I have thus recited to you, O foremost of kings, the conversation between Brahmadatta and Pujani. What else do you wish to hear.'

Home | About | Back to Book 12 Contents | ← Chapter 136 | Chapter 138 →