Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 163

BORI CE: 12-163-001

भीष्म उवाच
तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे
निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत

MN DUTT: 07-169-001

भीष्म उवाच तस्यां निशायां व्युष्टायां गते तस्मिन् द्विजोत्तमे
निष्क्रम्य गौतमोऽगच्छत् समुद्रं प्रति भारत

M. N. Dutt: Bhishma said After the expiration of that night, and that best of Brahmanas had left the house, Gautama issuing from his house, began to proceed towards the sea, O Bharata.

BORI CE: 12-163-002

सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि
स तेन सार्थेन सह प्रययौ सागरं प्रति

MN DUTT: 07-169-002

सामुद्रिकान् स वणिजस्ततोऽपश्यत् स्थितान् पथि
स तेन सह सार्थेन प्रययौ सागरं प्रति

M. N. Dutt: On the way he saw some sea-faring merchants. With that caravan of merchants he proceeded towards the sea.

BORI CE: 12-163-003

स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्

MN DUTT: 07-169-003

स तु सार्थो महान् राजन् कस्मिंश्चिद् गिरिगह्वरे
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत्

M. N. Dutt: It so took place, however, O king, that large caravan was attacked, while passing through a mountain valley, by an infuriate elephant. Almost all the persons were killed.

BORI CE: 12-163-004

स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्

MN DUTT: 07-169-004

स कथंचिद् भयात् तस्माद् विमुक्तो ब्राह्मणस्तथा
कांदिग्भूतो जीवितार्थी प्रदुद्रोवात्तरां दिशम्

M. N. Dutt: Somehow escaping from the great danger, the Brahmana fled towards the north for saving his life, not knowing where he went.

BORI CE: 12-163-005

स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः
एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा

MN DUTT: 07-169-005

स तु सार्थपरिभ्रष्टस्तस्माद् देशात् तथा च्युतः
एकाकी व्यवरत् तत्र वने किंपुरुषो यथा

M. N. Dutt: Separated from the caravan and gone to a great distance, he began to travel alone in a forest, like a Kimpurusha.

BORI CE: 12-163-006

स पन्थानमथासाद्य समुद्राभिसरं तदा
आससाद वनं रम्यं महत्पुष्पितपादपम्

MN DUTT: 07-169-006

स पन्थानमथासाद्य समुद्राभिसरं तदा
आससाद वनं रम्यं दिव्यं पुष्पितपादपम्

M. N. Dutt: At last coming upon a road leading towards the ocean, he travelled on till the reached a charming and heavenly forest filled with blossoming trees.

BORI CE: 12-163-007

सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम्
नन्दनोद्देशसदृशं यक्षकिंनरसेवितम्

MN DUTT: 07-169-007

सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम्
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम्

M. N. Dutt: It was adorned with mango trees which carried flowers and fruits throughout the year. It appeared like the garden of Nandana (in heaven) and was inhabited by Yakshas and Kinnaras.

Corresponding verse not found in BORI CE

MN DUTT: 07-169-008

शालैस्तालैस्तमालैश्च कालागुरुवनैस्तथा
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्

M. N. Dutt: It was also decked with Shalas Palmyras, Tamalas, and with clusters of black aloes, and many large sandal trees.

BORI CE: 12-163-008

शालतालधवाश्वत्थत्वचागुरुवनैस्तथा
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्
गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु

BORI CE: 12-163-009

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै
मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः
भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन्

MN DUTT: 07-169-008

शालैस्तालैस्तमालैश्च कालागुरुवनैस्तथा
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्

MN DUTT: 07-169-009

गिरिप्रस्थेषु रम्येषु तेषु तेषु सुगन्धिषु
समन्ततो द्विजश्रेष्ठास्तत्राकूजन्त वै तदा

MN DUTT: 07-169-010

मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः
भूलिङ्गशकुनाश्चान्ये सामुद्राः पर्वतोद्भवाः

M. N. Dutt: It was also decked with Shalas Palmyras, Tamalas, and with clusters of black aloes, and many large sandal trees. Upon the charming tablelands that he beheld there, fragrant with perfumes of various kinds, birds of the best species were always heard to send out their sweet notes. Other birds, called Bharundas and having faces like human beings, and those called Bhulingas, and others belonging mountainous regions and to the sea, poured forth their sweet notes.

BORI CE: 12-163-010

स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः

MN DUTT: 07-169-011

स तान्यतिमनोज्ञानि विहगानां रुतानि वै
शृण्वन् सुरमणीयानि विप्रोऽगच्छत् गौतमः

M. N. Dutt: Gautama went through that forest, listening, as he went, to those delightful and charming notes of nature's songsters.

BORI CE: 12-163-011

ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे

MN DUTT: 07-169-012

ततोऽपश्यत् सुरम्येषु सुवर्णसिकताचिते
देशे समे सुखे चित्रे स्वर्णोद्देशसमे नृप

M. N. Dutt: On his way he saw a very charming and level spot of land covered with golden sands and resembling heaven itself, O king, in its beauty.

BORI CE: 12-163-012

श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम्
शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम्

MN DUTT: 07-169-013

श्रिया जुष्टं महावृक्षं न्यग्रोधं च सुमण्डलम्
शाखाभिरनुरूपाभिर्भूयिष्ठं क्षत्रसंनिभम्

M. N. Dutt: On that plot was huge and beautiful banian with a spherical top. Having numberless branches which wore like the parent tree in beauty and size, that banian looked like an umbrella set over the plain, to

BORI CE: 12-163-013

तस्य मूलं सुसंसिक्तं वरचन्दनवारिणा
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम्

MN DUTT: 07-169-014

सुखः शिवः
तस्य मूलं च संसिक्तं वरचन्दनवारिणा
दिव्यपुष्पान्वितं श्रीमत् पितामहसभोपमम

M. N. Dutt: The spot underneath that beautiful tree was drenched with water perfumed with the most fragrant sandal. Highly beautiful and abounding with sweet flowers all around, the spot appeared like the court of the Grandfather himself.

BORI CE: 12-163-014

तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम्
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्
तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत्

MN DUTT: 07-169-015

तं दृष्ट्वा गौतमः प्रीतो मन:कान्तमनुत्तमम
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम्

M. N. Dutt: Seeing that charming and peerless spot, filled with blossoming trees, sacred, and looking like the house of a very god, Gautama was highly pleased.

BORI CE: 12-163-015

तत्रासीनस्य कौरव्य गौतमस्य सुखः शिवः
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुचिः
ह्लादयन्सर्वगात्राणि गौतमस्य तदा नृप

MN DUTT: 07-169-016

तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत्
तत्रासीनस्य कौन्तेय गौतमस्य पुष्पाणि समुपम्पृश्य प्रववावनिल: शुभः
ह्लादयन् सर्वगात्राणि गौतमस्य तदा नृप

M. N. Dutt: Arrived there, he sat himself down with a delighted mind. While sitting there, O son of Kunti, a swect, charming, and auspicious breeze, carrying the perfume of many kinds of flowers, began to blow softly, cooling the limbs of Gautama and filling him with divine pleasure, O king.

BORI CE: 12-163-016

स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात्

MN DUTT: 07-169-017

स तु विप्रः प्रशान्तश्च स्पृष्टः पुण्येन वायुना
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात्

M. N. Dutt: Fanned by that sweet-scented breeze, the Brahmana became refreshed, and for the pleasure he felt ho soon fell asleep. Meanwhile the sun set behind the setting hills.

BORI CE: 12-163-017

ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः

MN DUTT: 07-169-018

ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते
आजगाम स्वभवनं ब्रह्मलोकात् खगोत्तमः

M. N. Dutt: When the shining luminary entered his chambers in the west and the evening twilight came, a bird that was the best of his species, returned there, which was his home, from the regions of Brahinan.

BORI CE: 12-163-018

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा
बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः

MN DUTT: 07-169-019

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा
बकराजो महाप्राज्ञः कश्यपस्यात्मसम्भवः

M. N. Dutt: His name was Nadijangha and he was a great friend of the Creator. He was a prince of Cranes; endued with great wisdom, and a son of (the sage) Kashyapa.

BORI CE: 12-163-019

राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि
देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः

MN DUTT: 07-169-020

राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि
देवकन्यासुतः श्रीमान् विद्वान् देवसमप्रभः

M. N. Dutt: He was also known widely on Earth by the name of Rajdharman. Indeed, he excelled every one on Earth in fame and wisdom. The child of a celestial maiden, endued with great beauty and learning, he shone like a celestial.

BORI CE: 12-163-020

मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्

MN DUTT: 07-169-021

पृष्टाभरणसम्पन्नो भूषणैरर्कसंनिभैः
षितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन्

M. N. Dutt: Decorated with the many ornaments that he wore and that were as brilliant as the sun himself, that child of a celestial girl shone in great beauty.

BORI CE: 12-163-021

तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत्
क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत

MN DUTT: 07-169-022

तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत्
क्षुत्पिपासापरिश्रान्तो हिंसार्थी चाभ्यवेक्षत

M. N. Dutt: Seeing that bird arrived there, Gautama was stricken with wonder. Worn out with hunger and thirst, the Brahmana began to look at the bird from desire of killing him.

BORI CE: 12-163-022

राजधर्मोवाच
स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्
अस्तं च सविता यातः संध्येयं समुपस्थिता

MN DUTT: 07-169-023

राजधर्मोवाच स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहम्
अस्तं च सविता यातः संध्येयं समुपस्थिता

M. N. Dutt: Rajdharman said Welcome, O Brahmana! By good luck have I got you to-day in my house! The sun is set. The evening twilight has came.

BORI CE: 12-163-023

मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा

MN DUTT: 07-169-024

मम त्वं निलय प्राप्तः प्रियातिथिरनिन्दितः
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा

M. N. Dutt: Having come to my house you are to-day my dear and excellent guest! Having received my adorations according to the rites laid down in the scriptures, you may go where you like tomorrow morning.

Home | About | Back to Book 12 Contents | ← Chapter 162 | Chapter 164 →