Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 213

BORI CE: 12-213-001

युधिष्ठिर उवाच
किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुते
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत

MN DUTT: 08-047-001

युधिष्ठिर उवाच किं कुर्वन् सुखमाप्नोति किं कुर्वन् दुःखमाप्नुयात्
किं कुर्वनिर्भयो लोके सिद्धश्चरति भारत

M. N. Dutt: By doing what does one gain happiness, and what is that by doing which one meets with misery? What also is that, O Bharata, by doing which one becomes freed from fear and sojourns here successfully,

BORI CE: 12-213-002

भीष्म उवाच
दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः

MN DUTT: 08-047-002

भीष्म उवाच दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः

M. N. Dutt: Bhishma said The ancients who had there minds, directed to the Shrutis, spoke highly of the duty of selfcontrol for all the castes in general, but for the Brahmanas in especial.

BORI CE: 12-213-003

नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते
क्रिया तपश्च वेदाश्च दमे सर्वं प्रतिष्ठितम्

MN DUTT: 08-047-003

नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते
क्रिया तपश्च सत्यं च दमे सर्वं प्रतिष्ठितम्

M. N. Dutt: One who is not self-controlled never enjoys success in religious rites. Religious rites, penances, truth, all these depend upon selfcontrol.

BORI CE: 12-213-004

दमस्तेजो वर्धयति पवित्रं दम उच्यते
विपाप्मा निर्भयो दान्तः पुरुषो विन्दते महत्

MN DUTT: 08-047-004

दमस्तेजो वर्धयति पवित्रं दम उच्यते
विपाप्मा निर्भयो दान्तः पुरुषो विन्दन्ते महत्

M. N. Dutt: Self-control increases one's energy. Self-। control is said to be sacred. The man of selfcontrol becomes sinless and fearless and acquires great results.

BORI CE: 12-213-005

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते
सुखं लोके विपर्येति मनश्चास्य प्रसीदति

MN DUTT: 08-047-005

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुद्ध्यते
सुखं लोके विपर्येति मनश्चास्य प्रसीदति

M. N. Dutt: One who is self-controlled sleeps happily and wakes happily. He lives happily in the world and his mind always remains cheerful

BORI CE: 12-213-006

तेजो दमेन ध्रियते न तत्तीक्ष्णोऽधिगच्छति
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति

MN DUTT: 08-047-006

तेजो दमेन ध्रियते तन्न तीक्ष्णोऽधिगच्छति
अमित्रांश्च बहून् नित्यं पृथगात्मनि पश्यति

M. N. Dutt: Every sort of excitement is quietly controlled by self-control. One who is not selfcontrolled fails in a similar endeavour. The self-controlled man sees his numberless focs (such as lust, desire, and anger, etc.') as if these dwell in a separate body.

BORI CE: 12-213-007

क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयंभुवा

MN DUTT: 08-047-007

क्रव्याट्य इव भूतानमदान्तेभ्यः सदाभयम्
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा

M. N. Dutt: Like tigers and other carnivorous animals, persons shorn of self-control always strike all creatures with fear. For controlling these men, the Self-create (Brahma) created kings.

BORI CE: 12-213-008

आश्रमेषु च सर्वेषु दम एव विशिष्यते
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते

MN DUTT: 08-047-008

आश्रमेषु च सर्वेषु दम एव विशिष्यते
यच्च तेषु फलं धर्मे भूयो दान्ते तदुच्यते

M. N. Dutt: In all the modes of life, the practice of selfcontrol is distinguished above all other virtues. The fruits of self-control are much greater than those obtainable in all the modes of life.

BORI CE: 12-213-009

तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता

BORI CE: 12-213-010

अक्रोध आर्जवं नित्यं नातिवादो न मानिता
गुरुपूजानसूया च दया भूतेष्वपैशुनम्

BORI CE: 12-213-011

जनवादमृषावादस्तुतिनिन्दाविवर्जनम्
साधुकामश्चास्पृहयन्नायाति प्रत्ययं नृषु

MN DUTT: 08-047-009

तेषां लिङ्गानि वक्ष्यामि येषां समुदयो दमः
अकार्पण्यमसंरम्भः संतोष: श्रद्दधानता
अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता
गुरुपूजानसूया च दया भूतेष्वपैशुनम्
जनवादमृषावादस्तुतिनिन्दाविवर्जनम्
साधुकामश्च स्पृहयेन्नायति प्रत्ययेषु च

M. N. Dutt: I shall now describe the characteristic marks of those persons who value self-control highly. They are nobility, calmness of nature, contentment, faith, forgiveness, invariable simplicity, the absence of talk-activeness, humility, reverence for elders, benevolence, mercy for all creatures, frankness, abstention from talk upon kings and men in authority, from all false and useless topics, and from applause and censure of others. The selfcontrolled man becomes desirous of liberation and, quietly bearing present joys and griefs, is never overjoyed or depressed by prospective (Ones.

BORI CE: 12-213-012

अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मवान्बुधः
प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति

MN DUTT: 08-047-010

अवैरकृत् सूपचारः समो निन्दाप्रशंसयोः
सुवृत्तः शीलसम्पन्नः प्रसन्नात्मऽऽत्मवान् प्रभुः

M. N. Dutt: Shom of vindictiveness and all sorts of guile, and unaffected by praise and censure, such a man is well-behaved, has good manners is pure of soul, had fortitude, and is a complete master of his passions.

Corresponding verse not found in BORI CE

MN DUTT: 08-047-011

प्राप्य लोके च सत्कारं स्वर्ग वै प्रेत्य गच्छति
दुर्गमं सर्वभूतानां प्रापयन् मोदते सुखी

M. N. Dutt: Gaining honours in this world, such a man in after life goes to heaven. Making all creatures gain what they cannot acquire without his help, such a man rejoices and becomes happy.

BORI CE: 12-213-013

सर्वभूतहिते युक्तो न स्मयाद्द्वेष्टि वै जनम्
महाह्रद इवाक्षोभ्य प्रज्ञातृप्तः प्रसीदति

MN DUTT: 08-047-012

सर्वभूतहिते युक्तो न स्म यो द्विषते जनम्
महाह्रद इवाक्षोभ्यः प्रज्ञातृप्तः प्रसीदति

M. N. Dutt: Devoted to universal benevolence, such a man never feels animosity for any one. Tranquil like a calm ocean, wisdom feels his soul and he is ever cheerful.

BORI CE: 12-213-014

अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः
नमस्यः सर्वभूतानां दान्तो भवति ज्ञानवान्

MN DUTT: 08-047-013

अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान्

M. N. Dutt: Endued with intelligence, and deserving of universal reverence, the self-controlled man never fears any creature and is feared by no creature in return.

BORI CE: 12-213-015

न हृष्यति महत्यर्थे व्यसने च न शोचति
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते

MN DUTT: 08-047-014

न हृष्यति महत्यर्थे व्यसने च न शोचति
स वै परिमितप्रज्ञः स दान्तो द्विज उच्यते

M. N. Dutt: That man who never rejoices even at large accessions and never feels sorrow when overtaken by misfortune, is said to be endued with contented wisdom. Such a man is said to he self-controlled. Indeed, such a man is said to be a twice-born man.

BORI CE: 12-213-016

कर्मभिः श्रुतसंपन्नः सद्भिराचरितैः शुभैः
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महत्फलम्

MN DUTT: 08-047-015

कर्मभिः श्रुतिसम्पन्नः सद्भिराचरितैः शुचिः
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम्

M. N. Dutt: Well-read in the scriptures and gifted with a pure soul, the man of self-controi, performing all those acts that are done by the good, enjoys their high fruits.

BORI CE: 12-213-017

अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्

MN DUTT: 08-047-016

अनसूया क्षमा शान्तिः संतोषः प्रियवादिता
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम्

M. N. Dutt: The wicked men, however, never follow the path of benevolence, forgiveness, tranquillity, contentment, sweetness of speech, trutli, liberality, and comfort.

BORI CE: 12-213-018

कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान्

MN DUTT: 08-047-017

कामक्रोधौ च लोभश्च परस्येाविकत्थना
कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः
विक्रम्य घोरे तपसि ब्राह्मणः संशितव्रतः
कालाकाङ्क्षी चरेल्लोकान् निरपाय इवात्मवान्

M. N. Dutt: They follow the path of lust, anger, cupidity, envy of others, and boastfulness. Overcoming lust and anger, practising the vow of Brahmacharya and becoming a complete master of his senses, the Brahman practising patiently the austerest penances, and observing the most rigid restraints, should live in this world, calmly waiting for his time like one seeming to have a body through fully knowing that he is not subject to destruction.

Home | About | Back to Book 12 Contents | ← Chapter 212 | Chapter 214 →