Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 244

BORI CE: 12-244-001

व्यास उवाच
द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्

MN DUTT: 08-079-001

व्यास उवाच द्वन्द्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्

M. N. Dutt: Vyasa said A qualified preceptor should, first of all, describe the most capacious subject of spirituality, that has been explained in the previous chapter, to a disciple who wishes to enquire after Liberation after having transcended all pairs of opposites and performed the concerns of both profit and religion.

BORI CE: 12-244-002

आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु

MN DUTT: 08-079-002

आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु

M. N. Dutt: Ether, wind, light, water, and earth as the fifth, and existence and non-existence and time, exist in all living creatures having the five for their component ingredients.

BORI CE: 12-244-003

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्
तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्

MN DUTT: 08-079-003

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्
तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्

M. N. Dutt: Space is unoccupied interstice. The organs of hearing consist of space. One knowing the science of elements endued with form should know that ether has sound for its attribute.

BORI CE: 12-244-004

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्

MN DUTT: 08-079-004

चरणं मारुतोत्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात् तथा स्पर्श च तन्मयम्

M. N. Dutt: Wind is essence of the feet. The vital airs are made of wind. Wind is the essence of the sense of touch, and touch is the attribute of wind.

BORI CE: 12-244-005

ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्
तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम्

MN DUTT: 08-079-005

ताप: पाकः प्रकाशश्च ज्योतिश्चक्षुश्च पञ्चमम्
तस्य रूपं गुणं विद्यात् ताम्रगौरासितात्मकम्

M. N. Dutt: Heat, the digestive fire in the stomach, light that manifests all things, the heat of the body, and eye as the fifth, are all of light which has forin of various colours for its attribute.

BORI CE: 12-244-006

प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-244-007

संघातः पार्थिवो धातुरस्थिदन्तनखानि च
श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-244-008

इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-079-006

प्रक्लेदः क्षुद्रता स्नेह इत्यपामुपदिश्यते
असृङ्मज्जा च यच्चान्यत् स्निग्धं विद्यात् तदात्मकम्

M. N. Dutt: Solubility, and all kinds of liquid matter partake of water. Blood, marrow, and all else that is cool, have water for their essence. The longue is the sense of taste, and taste is known as the attribute of water

Corresponding verse not found in BORI CE

MN DUTT: 08-079-007

रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः
संघातः पार्थिवो धातुरस्थिदन्तनखानि च

M. N. Dutt: All solid substances partake of earth, as also bones, teeth, nails, beard, the hairs on the body, hair, nerves, sinews, and skin.

Corresponding verse not found in BORI CE

MN DUTT: 08-079-008

श्मश्रु रोम च केशाश्च शिरा स्नायु च चर्म च
इन्द्रियं घ्राणसंज्ञातं नासिकेत्यभिसंज्ञिता

M. N. Dutt: The nose is known as the organ of smell. The object of that senses, viz., scent, is known as the attribuite of earth.

BORI CE: 12-244-009

उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः
पञ्चानां भूतसंघानां संततिं मुनयो विदुः

MN DUTT: 08-079-009

गन्धश्चेवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः
उत्तरेषु गुणाः सन्ति सर्वसत्त्वेषु चोत्तराः
पञ्चानां भूतसंघानां संततिं मुनयो विदुः

M. N. Dutt: Each subsequent element partakes of the attribute or attributes of the preceding one in addition to its own. The (three) supplementary entities exist in all living creatures. The Rishis thus described the five elements and the effects and qualities emanating from or belonging to them.

BORI CE: 12-244-010

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता
एकादशोऽन्तरात्मा च सर्वतः पर उच्यते

MN DUTT: 08-079-010

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता
एकादशस्त्वनन्तात्मा स सर्वः पर उच्यते

M. N. Dutt: The mind is the ninth, and the understanding is the tenth. The Soul, which is infinite, is the eleventh. It is considered as the highest of all.

BORI CE: 12-244-011

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः

MN DUTT: 08-079-011

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्
कर्मानुमानाद् विज्ञेयः स जीवः क्षेत्रसंज्ञकः

M. N. Dutt: The mind has doubt or its essence. The understanding discriminates and produces certainty. The Soul becomes known as Jiva or individual soul when invested with body through the consequences of acts.

BORI CE: 12-244-012

एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम्
पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते

MN DUTT: 08-079-012

एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम्
पश्यत्यकलुषं कर्म स मोहं नानुवर्तते

M. N. Dutt: That man who regards all living creatures as unsullied though endued with all these entities having time for their essence, has never to perform acts moved on by error.

Home | About | Back to Book 12 Contents | ← Chapter 243 | Chapter 245 →