Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 246

BORI CE: 12-246-001

व्यास उवाच
हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः

MN DUTT: 08-081-001

व्यास उवाच हृदि कामद्रुमश्चित्रो मोहसंचयसम्भवः
क्रोधमानमहास्कन्धो विधित्सापरिषेचनः

M. N. Dutt: Vyasa said There is a wonderful tree in the heart of man, called Desire. It is born of the seed called Error. Anger and Pride from its large trunk. The desire for work is the hollow ground around its foot.

BORI CE: 12-246-002

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्
सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान्

MN DUTT: 08-081-002

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान्

M. N. Dutt: Ignorance is the root of that tree, and carelessness is the water which nourishes it. Envy forms its leaves. The evil acts of pristine lives supply it with vigour.

BORI CE: 12-246-003

संमोहचिन्ताविटपः शोकशाखो भयंकरः
मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः

MN DUTT: 08-081-003

सम्मोहचिन्ताविटपः शोकशाखो भयाङ्कुर
मोहनीभिः पिपासाभिलताभिरनुवेष्टितः

M. N. Dutt: Loss of judgement and anxiety are its twigs; grief forms its huge branches; and fear it is sprout. Thirst which seems agreeable, forms the creepers which twine round it on all sides.

BORI CE: 12-246-004

उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः
आयासैः संयतः पाशैः फलानि परिवेष्टयन्

MN DUTT: 08-081-004

उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः
आयसैः संयुताः पाशैः फलदं परिवेष्ट्य तम्

M. N. Dutt: Avaricious men, fettered in chains of iron, sitting around that fruit-producing tree, worship it, in expectation of its fruit.

BORI CE: 12-246-005

यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति
गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः

MN DUTT: 08-081-005

यस्तान् पाशान् वशे कृत्वा तं वक्षमपकर्षति
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः

M. N. Dutt: He who, subduing those chains, cuts down that tree and seeks to renounce both sorrow and joy, succeeds in attaining to the end of both.

BORI CE: 12-246-006

संरोहत्यकृतप्रज्ञः संतापेन हि पादपम्
स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम्

MN DUTT: 08-081-006

संरोहत्यकृतप्रज्ञः सदा येन हि पादपम्
स तमेव ततो हन्ति विषग्रन्थिरिवातुरम्

M. N. Dutt: That foolish wight who nourishes this tree by enjoying the objects of the senses is destroyed by those very objects like a poisonous pill destroying the patient to whom it is given.

BORI CE: 12-246-007

तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात्
त्यागाप्रमादाकृतिना साम्येन परमासिना

MN DUTT: 08-081-007

तस्यानुगतमूलस्य मूलमुध्रियते बलात्
योगप्रसादात् कृतिना साम्येन परमासिना

M. N. Dutt: However, by the help of Yoga, a clever man forcibly cuts off with the sword of concentration, the far-reaching root of this tree.

BORI CE: 12-246-008

एवं यो वेद कामस्य केवलं परिकर्षणम्
वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते

MN DUTT: 08-081-008

एवं यो वेद कामस्य केवलस्य निवर्तनम्
बन्धं वै कामशास्त्रस्य स दुःखान्यतिवर्तते

M. N. Dutt: One who understands that the end of all acts performed from the desire of fruit is rebirth or chains that bind, succeeds in getting over all sorrow.

BORI CE: 12-246-009

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्

MN DUTT: 08-081-009

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते
तत्त्वबुद्धेः शरीरस्थं मनो नामाथचिन्तकम्

M. N. Dutt: The body is compared to a city. The understanding is its mistress. The mind living within the body is the minister of that mistress whose chief duty is to decide.

BORI CE: 12-246-010

इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा

MN DUTT: 08-081-010

इन्द्रियाणि मन:पौरास्तदर्थं तु पराकृतिः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा

M. N. Dutt: The senses are the citizens who are employed by the mind. For maintaining those citizens the mind shows a strong inclination for various sorts of acts. Two great faults are seen in those acts, namely, Darkness and ignorance.

BORI CE: 12-246-011

यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः

MN DUTT: 08-081-011

तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः

M. N. Dutt: Upon the fruits of those acts depend those citizens along with the chiefs of the city. The two faults live upon the fruits of those acts which are done by forbidden means.

BORI CE: 12-246-012

तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते
पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः

MN DUTT: 08-081-012

तत्र बुद्धिर्हि दुर्धर्षा मनः सामान्यमश्नुते
पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः

M. N. Dutt: Such being the case, the understanding, which of itself is unconquerable, goes down to a state of equality with the mind. Then again the senses, moved by the stained mind, lose their own firmness.

BORI CE: 12-246-013

यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति

MN DUTT: 08-081-013

तदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति

M. N. Dutt: Those objects again to acquire which the understanding tries, tries, produce grief and ultimately meet with destruction. Those objects, after destruction, are remembered by the mind, and accordingly they afflict the mind even after they are lost.

BORI CE: 12-246-014

पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम्
तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते

MN DUTT: 08-081-014

पृथग्भूतं मनो बुद्धया मनो भवति केवलम्
तत्रैनं विधृतं शून्यं रजः पर्यवतिष्ठते

M. N. Dutt: The understanding is also afflicted, for the mind is said to be different from the understanding only when the mind is viewed regarding its chief function of getting impressions about whose certainty it is no judge. In sooth, however, the mind is identical with the understanding. The quality of Darkness which is in the understanding then overwhelms the Soul itself that lies over that understanding sullied by Darkness like an image upon a mirror.

BORI CE: 12-246-015

तन्मनः कुरुते सख्यं रजसा सह संगतम्
तं चादाय जनं पौरं रजसे संप्रयच्छति

MN DUTT: 08-081-015

तन्मनः कुरुते सख्यं रजसा सह सङ्गतम्
चादाय जनं पौरं रजसे सम्प्रयच्छति

M. N. Dutt: It is the mind that first becomes united with darkness. Having united itself, it attacks the soul, the understanding, and the senses, and surrenders them to Rajas."

Home | About | Back to Book 12 Contents | ← Chapter 245 | Chapter 247 →