Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 248

BORI CE: 12-248-001

युधिष्ठिर उवाच
य इमे पृथिवीपालाः शेरते पृथिवीतले
पृतनामध्य एते हि गतसत्त्वा महाबलाः

MN DUTT: 08-083-001

युधिष्ठिर उवाच य इमे पृथिवीपाला: शेरते पृथिवीतले
पृतनामध्य एते हि गतसंज्ञा महाबलाः

M. N. Dutt: Yudhisthira said These kings who lie on the Earth's surface amid their respective armies, these princes of great power, are now all deprived of life.

BORI CE: 12-248-002

एकैकशो भीमबला नागायुतबलास्तथा
एते हि निहताः संख्ये तुल्यतेजोबलैर्नरैः

MN DUTT: 08-083-002

एकैकशो भीमबला नागायुतबलास्तथा
एते हि निहताः संख्ये तुल्यतेजोबलैनरैः

M. N. Dutt: Every one of these powerful kings was endued with strength equal to that of ten thousand elephants. Alas! these have all have killed by men equally powerful and strong.

BORI CE: 12-248-003

नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा
विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः

MN DUTT: 08-083-003

नैषां पश्यामि हन्तारं प्राणिनां संयुगे परम्
विक्रमेणोपसम्पन्नास्तेजोबलसमन्विताः

M. N. Dutt: I do not see any one else that could kill any of these men in battle. All of them were gifted with great prowess, great energy, and great strength.

BORI CE: 12-248-004

अथ चेमे महाप्राज्ञ शेरते हि गतासवः
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु

MN DUTT: 08-083-004

अथ चेमे महाप्राज्ञाः शेरते हि गतासवः
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु

M. N. Dutt: Highly wise, they are now lying dead on the naked earth. about them, however, that are deprived of life, the word that is used is that they are dead.

BORI CE: 12-248-005

इमे मृता नृपतयः प्रायशो भीमविक्रमाः
तत्र मे संशयो जातः कुतः संज्ञा मृता इति

MN DUTT: 08-083-005

इमे मृता नृपतयः प्रायशो भीमविक्रमाः
तत्र मे संशयो जातः कुतः संज्ञा मृता इति

M. N. Dutt: All these highly powerful kings are said to be dead. On this subject a doubt lies in my mind. Whence is life and whence is death.

BORI CE: 12-248-006

कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः
हरत्यमरसंकाश तन्मे ब्रूहि पितामह

MN DUTT: 08-083-006

कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः
हरत्यमरसंकाश तन्मे ब्रूहि पितामह

M. N. Dutt: Who is it that dies? whence is death? Whence is death? Why does death take away living creatures. O grandfather, tell me this, O you who are like a god.

BORI CE: 12-248-007

भीष्म उवाच
पुरा कृतयुगे तात राजासीदविकम्पकः
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः

MN DUTT: 08-083-007

भीष्म उवाच पुरा कृतयुगे तात राजा ह्यासीदकम्पनः
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः

M. N. Dutt: Bhishma said In days of yore, in the Krita age, O son, there was a king of the name of Anukampaka. His cars, elephants, horse and men having been reduced in number, he succumbed to the power of his enemies in battle.

BORI CE: 12-248-008

तत्र पुत्रो हरिर्नाम नारायणसमो बले
स शत्रुभिर्हतः संख्ये सबलः सपदानुगः

MN DUTT: 08-083-008

तस्य पुत्रो हरि म नारायणसमो बले
स शत्रुभिर्हतः संख्ये सबलः सपदानुगः

M. N. Dutt: His son, named Hari, who was like Narayana himself in strength, was in that battle killed by his enemies along with all his followers and troops.

BORI CE: 12-248-009

स राजा शत्रुवशगः पुत्रशोकसमन्वितः
यदृच्छयाशान्तिपरो ददर्श भुवि नारदम्

MN DUTT: 08-083-009

स राजा शत्रुवशगः पुत्रशोकसमन्वितः
यदृच्छया शान्तिपरो ददर्श भुवि नारदम्

M. N. Dutt: Stricken with grief consequent on the death of his son, and himself brought under the control of enemies, the king devoted himself thence to a life of peacefulness. One day, while wandering listlessly he met the sage Narada on the Earth.

BORI CE: 12-248-010

स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः
शत्रुभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा

MN DUTT: 08-083-010

तस्मै स सर्वमाचष्ट यथावृत्तं जनेश्वरः
शत्रुाभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा

M. N. Dutt: The king told Narada all that had taken place, viz., the death of his son in battle and his own capture by his enemies.

BORI CE: 12-248-011

तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा

MN DUTT: 08-083-011

तस्य तद् वचनं श्रुत्वा नारदोऽथ तपोधनः आख्यानमिदमाचष्ट पुत्रशोकापहं तदा

M. N. Dutt: Having heard him Narada, endued with wealth of penances, then recited to him the following narrative for removing his grief consequent on the death of his son.

BORI CE: 12-248-012

राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम्
यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप

MN DUTT: 08-083-012

नारद उवाच राजशृणु समाख्यानमद्येदं बहुविस्तरम्
यथावृत्तं श्रुतं चैव मयेदं वसुधाधिप

M. N. Dutt: Narada said Listen now, O king, to the following long narrative which had taken place. I myself heard it formerly, O king!

BORI CE: 12-248-013

प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः

MN DUTT: 08-083-013

प्रजाः सृष्टाः महातेजाः प्रसार्गे पितामहः
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः

M. N. Dutt: Endued with great energy, the Grandfather, at the time of the creation of the universe, created a large number of living beings. These multiplied greatly, and none of them died.

BORI CE: 12-248-014

न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप

MN DUTT: 08-083-014

न ह्यन्तरमभूत् किञ्चित् क्वचिज्जन्तुभिरच्युत
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप

M. N. Dutt: There was not a part of the universe which was not overcrowded with living creatures, O you of great glory! Indeed, O king, the three worlds appeared to swell with living beings, and became, as it were, breathless.

BORI CE: 12-248-015

तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम्

MN DUTT: 08-083-015

तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते
चिन्तयन् नाध्यगच्छच्च संहारे हेतुकारणम्

M. N. Dutt: Then, O king, the Grandfather thought as to how he should destroy the surplus population. Thinking of the matter, the Self-create, however, could not decide by what means the destruction of life was to be performed.

BORI CE: 12-248-016

तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत
तेन सर्वा दिशो राजन्ददाह स पितामहः

MN DUTT: 08-083-016

तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत
तेन सर्वा दिशो राजन् ददाह स पितामहः

M. N. Dutt: Thereupon, O king, Brahman gave way to anger and in consequence of his anger a fire issued out of his body. With that fire born of his anger, the Grandfather burnt all the quarters of the universe, O king.

BORI CE: 12-248-017

ततो दिवं भुवं खं च जगच्च सचराचरम्
ददाह पावको राजन्भगवत्कोपसंभवः

MN DUTT: 08-083-017

ततो दिवं भुवं खं च जगच्च सचराचरम्
ददाह पावको राजन् भगवत्कोपसम्भवः

M. N. Dutt: Indeed, that fire begotten of the Divine Lord's anger, O king, burnt Heaven and Earth and the Sky and the whole Universe with all its mobile and immobile beings.

BORI CE: 12-248-018

तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च
महता कोपवेगेन कुपिते प्रपितामहे

MN DUTT: 08-083-018

तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च
महता क्रोधवेगेन कुपिते प्रपितामहे

M. N. Dutt: Truly, when the Grandfather thus became angry, all mobile and immobile beings began to be consumed by the irresistible power of that anger.

BORI CE: 12-248-019

ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः
जगाद शरणं देवो ब्रह्माणं परवीरहा

MN DUTT: 08-083-019

ततोऽध्वरजटः स्थाणुर्वेदाध्वरपतिः शिवः
जगाम शरणं देवो ब्रह्माणं परवीरहा

M. N. Dutt: Then the divine and sacred Sthanu, that destroyer of hostile heroes, that lord of the Vedas and the scriptures, filled with pity, tried to please Brahma.

BORI CE: 12-248-020

तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम्

BORI CE: 12-248-021

करवाण्यद्य कं कामं वरार्होऽसि मतो मम
कर्ता ह्यस्मि प्रियं शंभो तव यद्धृदि वर्तते

MN DUTT: 08-083-020

तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया
अब्रवीत् परमो देवो ज्वलन्निव तदा शिवम्
करवाण्यद्य कं काम वरा.ऽसि मतो मम
कर्ता ह्यस्मि प्रियं शम्भो तव यद्धदि वर्तते

M. N. Dutt: When Sthanu came to Brahma out of feelings of benevolence, the great God addressed him, saying,-you deserved boons at my hands! What desire of yours shall I fulfil? I shall do you good by doing whatever you wish.

Home | About | Back to Book 12 Contents | ← Chapter 247 | Chapter 249 →