Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 251

BORI CE: 12-251-001

युधिष्ठिर उवाच
इमे वै मानवाः सर्वे धर्मं प्रति विशङ्किताः
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह

BORI CE: 12-251-002

धर्मो न्वयमिहार्थः किममुत्रार्थोऽपि वा भवेत्
उभयार्थोऽपि वा धर्मस्तन्मे ब्रूहि पितामह

MN DUTT: 08-086-001

युधिष्ठिर उवाच इमे वै मानवाः सर्वे धर्म प्रति विशङ्किताः
कोऽयं धर्मः कुतो धर्मस्तन्मे ब्रूहि पितामह
धर्मस्त्वयमिहार्थः किमुत्रार्थोऽपि वा भवेत्
उभयार्थो हि वा धर्मस्तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhisthira said All men who live on this Earth, are filled with doubts regarding the nature .or righteousness. Who is this that is called Righteousness? Whence also does Righteousness come? come? Tell me this, O Grandfather! Is Righteousness for this world or for the next world? Or, is it for both here and hereafter? Tell me this, O grandfather?"

BORI CE: 12-251-003

भीष्म उवाच
सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्

MN DUTT: 08-086-002

भीष्म उवाच सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम्
चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम्

M. N. Dutt: The practices of the good, the Smritis and the Vedas, are the three marks of righteousness. Besides these, the learned have said that the object (of doing works) is the fourth mark.

BORI CE: 12-251-004

अपि ह्युक्तानि कर्माणि व्यवस्यन्त्युत्तरावरे
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः
उभयत्र सुखोदर्क इह चैव परत्र च

MN DUTT: 08-086-003

अपि झुक्तानि धाणि व्यवस्यन्त्युत्तरावरे
लोकयात्रार्थमेवेह धर्मस्य नियमः कृतः

M. N. Dutt: The Rishis of old have said what acts are righteous and also classificd them as superior or inferior in point of merit. The rules of righteousness have been sanctioned for the conduct of the affairs of the world.

BORI CE: 12-251-005

अलब्ध्वा निपुणं धर्मं पापः पापे प्रसज्जति
न च पापकृतः पापान्मुच्यन्ते केचिदापदि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-086-004

उभयत्र सुखोदर्क इह चैव परत्र च
अलध्वा निपुणं धर्मं पाप: पापेन युज्यते

M. N. Dutt: In both the worlds, here and hereafter, righteousness begets happiness as its fruit. A sinful person, unable to acquire merit by subtile ways, becomes sullied with sin only.

BORI CE: 12-251-006

अपापवादी भवति यदा भवति धर्मवित्
धर्मस्य निष्ठा स्वाचारस्तमेवाश्रित्य भोत्स्यसे

MN DUTT: 08-086-005

न च पापकृतः पापान्मुच्यन्ते केचिदापदि
अपापवादी भवति यथा भवति धर्मकृत्
धर्मस्य निष्ठा त्वाचारस्तमेवाश्रित्य भोत्स्यसे

M. N. Dutt: Some hold that sinful wights can never be purged of their sins. In times of difficulty a person by even speaking an untruth acquires the merit of speaking the truth. So a person who performs a sinful act acquires by that very means the merit of having done a pious act. Conduct is the refuge of righteousness. Helped by it you should know what righteousness is.

BORI CE: 12-251-007

यदाधर्मसमाविष्टो धनं गृह्णाति तस्करः
रमते निर्हरन्स्तेनः परवित्तमराजके

MN DUTT: 08-086-006

यथा धर्मसमाविष्टो धानं गृह्णाति तस्करः
रमते निर्हरन् स्तेनः परवित्तमराजके

M. N. Dutt: The very thief, stealing others things, spends them in acts of seeming virtue. During anarchy, the thief takes great pleasure in approaching what belongs to others.

BORI CE: 12-251-008

यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः

MN DUTT: 08-086-007

यदास्य तद्धरन्त्यन्ये तदा राजानमिच्छति
तदा तेषां स्पृहयते ये वै तुष्टाः स्वकैर्धनैः

M. N. Dutt: When others, however, rob him of what he has gained by robbery, he then seeks a king. At even such a time, when he is highly indignant for his rights of property being violated, he secretly hankers after the riches of those who are contented with their own.

BORI CE: 12-251-009

अभीतः शुचिरभ्येति राजद्वारमशङ्कितः
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति

MN DUTT: 08-086-008

अभीतः शुचिरभ्येति राजद्वारमशङ्कितः
न हि दुश्चरितं किंचिदन्तरात्मनि पश्यति

M. N. Dutt: Fearlessly and without a doubt in his mind he goes to the king's palace, with a mind purged of every sin. Within even his own heart he does not see mark of any evil act.

BORI CE: 12-251-010

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्

MN DUTT: 08-086-009

सत्यस्य वचनं साधु न सत्याद् विद्यते परम्
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम्

M. N. Dutt: To speak the truth is meritorious. There is nothing superior to truth. Everything is supported by truth, and everything depends upon truth.

BORI CE: 12-251-011

अपि पापकृतो रौद्राः सत्यं कृत्वा पृथक्पृथक्
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः
ते चेन्मिथोऽधृतिं कुर्युर्विनश्येयुरसंशयम्

MN DUTT: 08-086-010

अपि पापकृतो रौद्राः कृत्वा पृथक् पृथक्
अद्रोहमविसंवादं प्रवर्तन्ते तदाश्रयाः
ते चेन्मिथोऽधृतिं कुर्युविनश्येयुरसंशयम्

M. N. Dutt: Even the sinful and dreadful persons swearing to keep the truth amongst themselves, do away with all grounds of quarrel and in a body perform their (sinful) deeds, depending upon truth. If they behaved falsely towards one another, they would, forsooth, he destroyed.

BORI CE: 12-251-012

न हर्तव्यं परधनमिति धर्मः सनातनः
मन्यन्ते बलवन्तस्तं दुर्बलैः संप्रवर्तितम्
यदा नियतिदौर्बल्यमथैषामेव रोचते

MN DUTT: 08-086-011

न हर्तव्यं परधनमिति धर्मः सनातनः
मन्यन्ते बलवन्तस्तं दुर्बलैः सम्प्रवर्तितम्

M. N. Dutt: One should not take other's properties. That is an eternal duty. Powerful men consider it as one that has been introduced by the weak.

BORI CE: 12-251-013

न ह्यत्यन्तं बलयुता भवन्ति सुखिनोऽपि वा
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-086-012

यदा नियतिदौर्बल्यमथैषामेव रोचते
न ह्यत्यन्तं बलवन्तो भवन्ति सुखिनोऽपि वा

M. N. Dutt: When, however, ill luck overtakes, these men they the approve of this injunction. Again, they who surpass others in strength or power do not necessarily become happy.

BORI CE: 12-251-014

असाधुभ्योऽस्य न भयं न चोरेभ्यो न राजतः
न किंचित्कस्यचित्कुर्वन्निर्भयः शुचिरावसेत्

MN DUTT: 08-086-013

तस्मादनार्जवे बुद्धिर्न कार्या ते कदाचन
असाधुभ्योऽस्य न भयं न चौरेभ्यो न राजतः
अकिंचित् कस्यचित् कुर्वन् निर्भयः शुचिरावसेत्

M. N. Dutt: Therefore, do not ever think of doing a wrong act. One behaving in this way has no fear of dishonest men or thieves, or the king. Not having injured any one, such a man lives fearlessly and with a pure heart.

BORI CE: 12-251-015

सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्
बहुधाचरितं पापमन्यत्रैवानुपश्यति

MN DUTT: 08-086-014

सर्वतः शङ्कते स्तेनो मृगो ग्राममिवेयिवान्
बहुधाऽऽचरितं पापमन्यत्रैवानुपश्यति

M. N. Dutt: A thief fears every body, like a deer driven from the forest into the midst of an inhabited village. He considers other people as sinful as himself.

BORI CE: 12-251-016

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति

MN DUTT: 08-086-015

मुदितः शुचिरभ्येति सर्वतो निर्भयः सदा
न हि दुश्चरितं किंचिदात्मनोऽन्येषु पश्यति

M. N. Dutt: A pure-hearted person is always filled with cheerfulness and has no fear from any where. Such a person never sees his own misconduct in other persons.

BORI CE: 12-251-017

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः
तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम्

MN DUTT: 08-086-016

दातव्यमित्ययं धर्म उक्तो भूतहिते रतैः
तं मन्यन्ते धनयुताः कृपणैः सम्प्रवर्तितम्

M. N. Dutt: Persons who do good to all creatures have said that charity is another high duty. The rich people think that this duty has been laid down by the poor.

BORI CE: 12-251-018

यदा नियतिकार्पण्यमथैषामेव रोचते
न ह्यत्यन्तं धनवन्तो भवन्ति सुखिनोऽपि वा

MN DUTT: 08-086-017

यदा नियतिकार्पण्यमथैषामेव रोचते
न हत्यन्तं धन्वन्तो भवन्ति सुखिनोऽपि वा

M. N. Dutt: When, however, those wealthy men become poor on account of some bad turn of fortune, they then appreciate the practice of charity. Men who are highly rich do not necessarily experience happiness.

BORI CE: 12-251-019

यदन्यैर्विहितं नेच्छेदात्मनः कर्म पूरुषः
न तत्परेषु कुर्वीत जानन्नप्रियमात्मनः

MN DUTT: 08-086-018

यदन्यैर्विहितं नेच्छेदात्मनः कर्म न तत् परेषु कुर्वीत जानन्नप्रिययात्मनः

M. N. Dutt: A person should never do that to others which he does not like to be done to him by others, knowing how painful it is to himself.

BORI CE: 12-251-020

योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति
यदन्यस्तस्य तत्कुर्यान्न मृष्येदिति मे मतिः

MN DUTT: 08-086-019

पूरुषः
योऽन्यस्य स्यादुपपतिः स कं किं वक्तुमर्हति
यदन्यस्य ततः कुर्यान्न मृष्येदिति मे मतिः

M. N. Dutt: What can a man seeking another man's wife say to another man? It is seen, however, that even such a man, when he sees his wife with another person, becomes unable to forgive the act.

BORI CE: 12-251-021

जीवितुं यः स्वयं चेच्छेत्कथं सोऽन्यं प्रघातयेत्
यद्यदात्मन इच्छेत तत्परस्यापि चिन्तयेत्

MN DUTT: 08-086-020

जीवितुं यः स्वयं चेच्छेत् कथं सोऽन्यं प्रघातयेत्
यद् यदात्मनि चेच्छेत तत् परस्यापि चिन्तयेत्

M. N. Dutt: How can a person who wishes to himself take breath think of preventing another by a murderous act from doing the same? Whatever wishes one cherishes about his own self, one should certainly cherish regarding another.

BORI CE: 12-251-022

अतिरिक्तैः संविभजेद्भोगैरन्यानकिंचनान्
एतस्मात्कारणाद्धात्रा कुसीदं संप्रवर्तितम्

MN DUTT: 08-086-021

अतिरिक्तैः संविभजेद् भोगैरन्यानकिंचनान्
एतस्मात् कारणाद् धात्रा कुसीदं सम्प्रवर्तितम्

M. N. Dutt: With his surplus riches he should remove the wants of the poor. Therefore the Creator ordained the practice of multiplying one's wealth.

BORI CE: 12-251-023

यस्मिंस्तु देवाः समये संतिष्ठेरंस्तथा भवेत्
अथ चेल्लाभसमये स्थितिर्धर्मेऽपि शोभना

MN DUTT: 08-086-022

यस्मिस्तु देवाः समये संतिष्ठेरंस्तथा भवेत्
अथवा लाभसमये स्थितिधर्मेऽपि शोभना

M. N. Dutt: One should walk along that road by proceeding along which he may hope to meet with the gods; or, at such times when wealth is acquired, the duties of sacrifice and gift are highly spoken of.

BORI CE: 12-251-024

सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर

MN DUTT: 08-086-023

सर्वं प्रियाभ्युपगतं धर्ममाहुर्मनीषिणः
पश्यैतं लक्षणोद्देशं धर्माधर्मे युधिष्ठिर

M. N. Dutt: The sages have said that righteousness consists in the performance of objects by means of agreeable means. See, O Yudhisthira, that this is the standard that has been upheld in pointing out the marks of virtue and sin.

BORI CE: 12-251-025

लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्

MN DUTT: 08-086-024

लोकसंग्रहसंयुक्तं विधात्रा विहितं पुरा
सूक्ष्मधर्मार्थनियतं सतां चरितमुत्तमम्

M. N. Dutt: In days of yore the Creator ordained virtue gifting it with the power of holding the world together. The excellent conduct of the good, is subjected to restraints for acquiring virtue which depends upon many delicate considerations.

BORI CE: 12-251-026

धर्मलक्षणमाख्यातमेतत्ते कुरुसत्तम
तस्मादनार्जवे बुद्धिर्न कार्या ते कथंचन

MN DUTT: 08-086-025

धर्मलक्षणमाख्यातमेतत् ते कुरुसत्तम
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन

M. N. Dutt: The marks of virtue have now been described to you, O best of Kuru's race? Do not, therefore, at any time think of doing a wrong act.

Corresponding verse not found in BORI CE

MN DUTT: 08-086-026

धर्मलक्षणमाख्यातमेतत् ते कुरुसत्तम
तस्मादनार्जवे बुद्धिर्न ते कार्या कथंचन

M. N. Dutt: The marks of virtue have now been described to you, O best of Kuru's race? Do not, therefore, at any time think of doing a wrong act.

Home | About | Back to Book 12 Contents | ← Chapter 250 | Chapter 252 →