Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 259

BORI CE: 12-259-001

युधिष्ठिर उवाच
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

MN DUTT: 08-094-001

युधिष्ठिर उवाच कथं राजा प्रजा रक्षेन्न च किंचित् प्रघातयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

M. N. Dutt: Yudhisthira said How, indeed, should the king protect his subjects without harming anybody? I ask you this, O grandfather, tell me, O foremost of good men!

BORI CE: 12-259-002

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह

MN DUTT: 08-094-002

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
धुमत्सेनस्य संवादं राज्ञा सत्यवता सह

M. N. Dutt: Bhishma said Regarding it is cited the old conversation between Dyumutsena and king Satyavat.

BORI CE: 12-259-003

अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्
वधाय नीयमानेषु पितुरेवानुशासनात्

MN DUTT: 08-094-003

अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्
वधायोनीयमानेषु पितुरेवानुशासनात्

M. N. Dutt: We have heard that upon a certain number of individuals having been brought out for execution at the command of his father, prince Satyavat gave vent to certain words that had never before been said by any body else.

BORI CE: 12-259-004

अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति

MN DUTT: 08-094-004

अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्
वधो नाम भवेद् धर्मो नैतद् भवितुमर्हति

M. N. Dutt: Sometimes virtue assumes the form of sin, and sin assumes the form of virtue. It can never be possible that destruction of individuals can ever be a virtuous act.

BORI CE: 12-259-005

द्युमत्सेन उवाच
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत्
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत्

MN DUTT: 08-094-005

धुमत्सेन उवाच अथ चेदवधो धर्मोऽधर्मः को जातु चिद् भवेत्
दस्यवश्चेन्न हन्येरन् सत्यवन् संकरो भवेत्

M. N. Dutt: Dyumutsena said If the sparing of those who should be killed, by virtue, if robbers be spared, O Satyavat, then all distinctions (between virtue and vice) would disappear.

BORI CE: 12-259-006

ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः

MN DUTT: 08-094-006

ममेदमिति नास्यैतत् प्रवर्तेत कलौ युगे
लोकयात्रा न चैव स्यादथ चेद् वेत्थ शंस नः

M. N. Dutt: 'This is mine,'-'This is not his'-ideas like these will not prevail in the Kali age. (If the wicked be not punished) the affairs of the world will come to an end. If you know how the world may go on, then describe it to ine.

BORI CE: 12-259-007

सत्यवानुवाच
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति

MN DUTT: 08-094-007

सत्यवानुवाच सर्व एते त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानामन्योऽप्येवं चरिष्यति

M. N. Dutt: Satyvat said The three other castes should be placed under the control of the Brahmanas. If those three castes be kept within the limits of virtue, then the subsidiary caste (that have sprung from intermixture) will imitate their practises.

BORI CE: 12-259-008

यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्

MN DUTT: 08-094-008

यो यस्तेषामपचरेत् तमाचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन् राजा प्रधारयेत्

M. N. Dutt: Of them those who will violate (these commands) be reported to the king.-This one does not care commands!-upon such a complaint being lodged by a Brahmana, the king should punish the offender.

BORI CE: 12-259-009

तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि

MN DUTT: 08-094-009

तत्त्वाभेदेन यच्छास्त्रं तत् कार्यं नान्यथाविधम्
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि

M. N. Dutt: Without destroying the body of the offender the king should punish him as ordained by the Scriptures. The king should not act otherwise, neglecting to think properly upon the character shall for my of the offence and upon the science of morality.

BORI CE: 12-259-010

दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः
भार्या माता पिता पुत्रो हन्यते पुरुषे हते
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत्

MN DUTT: 08-094-010

दस्यून् निहन्ति वै राजा भूयसो वाप्यनागसः
भार्या माता पिता पुत्रो हन्यन्ते पुरुषेण ते
परेणापकृतो राजा तस्मात् सम्यक् प्रधारयेत्

M. N. Dutt: By killing the wicked, the king kills a large number of innocent men. See, by killing a single robber, his wife, mother, father, and children are all killed. When injured by a wicked person, the king should, therefore, think seriously on the question of punishment.

BORI CE: 12-259-011

असाधुश्चैव पुरुषो लभते शीलमेकदा
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा

MN DUTT: 08-094-011

असाधुश्चैव पुरुषो लभते शीलमेकदा
साधोश्चापि ह्यसाधुभ्यः शोभना जायते प्रजा

M. N. Dutt: Sometimes a wicked man is seen to imbibe good conduct from a pious person. It is seen that good children spring from wicked persons.

BORI CE: 12-259-012

न मूलघातः कर्तव्यो नैष धर्मः सनातनः
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते

BORI CE: 12-259-013

उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा

BORI CE: 12-259-014

यदा पुरोहितं वा ते पर्येयुः शरणैषिणः
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः

BORI CE: 12-259-015

तदा विसर्गमर्हाः स्युरितीदं नृपशासनम्
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम्

MN DUTT: 08-094-012

न मूलघातः कर्तव्यो नैष धर्मः सनातनः
अपि स्वल्पवधेनैव प्रायश्चित्तं विधीयते
उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लिश्या न पुरोहितसंसदि
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः
करिष्यामः पुनर्ब्रह्मन् न पापमिति वादिनः
तदा विसर्गमर्हाः स्युरितीदं धातृशासनम्
बिभ्रद् दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति शासनम्

M. N. Dutt: The wicked, therefore, should not be uprooted. The extermination of the wicked is not quite of a piece with eternal practice. By punishing them gently, by depriving them of all their riches, by chains and imprisonment, by disfiguring them they may be made to expiate their offences. Their relatives should not be punished by the infliction of capital sentences on them. If in the presence of the priest and others, they give themselves up to him from desire of protection, and swear, saying,-0 Brahmana, we shall never again commit any sin,-they would then be discharged without any punishment. This is command of the Creator himself. Even the Brahmana who puts on a deer-skin and the wand and has his head shaved, should be punished.

BORI CE: 12-259-016

गरीयांसो गरीयांसमपराधे पुनः पुनः
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा

MN DUTT: 08-094-013

गरीयांसो गरीयांसमपराधे पुनः पुनः
तदा विसर्गमर्हन्ति न यथा प्रथमे तथा

M. N. Dutt: If great men transgress, their punishment should be proportionate to their greatness. As regards them who offend again and again, they should not be let off without punishment as on their first offence.

BORI CE: 12-259-017

द्युमत्सेन उवाच
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते

MN DUTT: 08-094-014

द्युमत्सेन उवाच यत्र यत्रैव शक्येरन् संयन्तुं समये प्रजाः
स तावान् प्रोच्यते धर्मो यावन्न प्रतिलझ्यते

M. N. Dutt: Dyumatsena said As long as those limits within which men should be kept are not outstripped, so long are they known by the name of virtue.

BORI CE: 12-259-018

अहन्यमानेषु पुनः सर्वमेव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः

MN DUTT: 08-094-015

अहन्यमानेषु पुनः सर्वमेव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या ह्यभवन् जनाः

M. N. Dutt: If they who transgressed those limits were not punished with death, those barriers would soon be destroyed. Men of more ancient times were capable of being governed easily.

BORI CE: 12-259-019

मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्

MN DUTT: 08-094-016

मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिगदण्ड एवासीद् वाग्दण्डस्तदनन्तरम्

M. N. Dutt: They were very truthful. They were little bent upon quarrelling. They seldom gave way to anger, or, if they did, their anger never became ungovernable. In those days mere disapproval of offence sufficient punishment. After this came the punishment represented by harsh words or censures.

BORI CE: 12-259-020

आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः

MN DUTT: 08-094-017

आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः

M. N. Dutt: Then came the punishment of fines and forfeitures. In this age, however, the punishment of death is in vogue. Wickedness has increased to such an extent that by killing one others cannot be controlled.

BORI CE: 12-259-021

नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः
न गन्धर्वपितॄणां च कः कस्येह न कश्चन

MN DUTT: 08-094-018

नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः
न गन्धर्वपितृणां च कः कस्येह न कश्चन

M. N. Dutt: The robber has no connection with men, with the gods, with the Gandharvas, and with the Pitris. What is he to whom? He is not any was body to any one. This is the saying of the Shrutis.

BORI CE: 12-259-022

पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम्
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु

MN DUTT: 08-094-019

पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम्
तेषु यः समयं कश्चित् कुर्वीत हतबुद्धिषु

M. N. Dutt: The robber takes away the ornaments of dead bodies from cemeteries, and consumes from men afflicted by spirits. That man is a fool who would enter into any agreement with those miscreants or exact any oath from them.

BORI CE: 12-259-023

सत्यवानुवाच
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु

MN DUTT: 08-094-020

सत्यवानुवाच तान् न शक्नोषि चेत् साधून् परित्रातुमहिंसया
कस्यचिद् भूतभव्यस्य लाभेनान्तं तथा कुरु

M. N. Dutt: Satyavat said If you cannot make honest men of those rogues and in saying them by means other than destruction, do you then root them out by celebrating some sacrifice.

BORI CE: 12-259-024

द्युमत्सेन उवाच
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च

MN DUTT: 08-094-021

राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
तेऽपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च

M. N. Dutt: Kings practise severe penances for the sake of enabling their subjects to grow prosperous in their callings. When thieves and robbers increase in their territories they become ashamed. They, therefore, perform penances for putting down thefts and robberies and making their subjects live happily.

BORI CE: 12-259-025

वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः

MN DUTT: 08-094-022

वित्रास्यमानाः सुकृतो न कामाद् जन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः

M. N. Dutt: Subjects can be made honest by, being only terrorized. Good kings never kill the wicked from motives of retribution. Good kings succeed in ruling their subjects properly with the help of good conduct.

BORI CE: 12-259-026

श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः

MN DUTT: 08-094-023

श्रेयसः श्रेयसोऽप्येवं वृत्तं लोकोऽनुवर्तते
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः

M. N. Dutt: If the king act properly, the high class subjects imitate him. The inferior people, again, imitate their immediate superiors. Men are so formed that they imitate those whom they consider as their betters.

BORI CE: 12-259-027

आत्मानमसमाधाय समाधित्सति यः परान्
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्

MN DUTT: 08-094-024

आत्मानमसमाधाय समाधित्सति यः परान्
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्

M. N. Dutt: That king who, without controlling himself, seeks to govern others (from evil ways) becomes an object of ridicule with all men on account of his being engaged in the enjoyment of all worldly pleasures as a slave of his senses.

BORI CE: 12-259-028

यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम्
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते

MN DUTT: 08-094-025

यो राज्ञो दम्भमोहेन किंचित् कुर्यादसाम्प्रतम्
सर्वोपयैर्नियम्यः स तथा पापान्निवर्तते

M. N. Dutt: That man who, through pride or mistaken judgement, offends against the king in any way, should be governed by every means. It is by this way that he is prevented from committing fresh offences.

BORI CE: 12-259-029

आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्

MN DUTT: 08-094-026

आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्

M. N. Dutt: The king should first control his own self if he mean to control other offenders. He should punish sufficiently even his friends and near relatives.

Corresponding verse not found in BORI CE

MN DUTT: 08-094-027

यत्र वै पापकृन्नचो न महद् दुःखमर्च्छति
वर्धन्ते तत्र पापानि धर्मो हसति च ध्रुवम्

M. N. Dutt: In that kingdom where a wicked offender is not sufficiently punished, offences increase and virtue decreases forsooth.

BORI CE: 12-259-030

यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम्
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात्

BORI CE: 12-259-031

इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च

MN DUTT: 08-094-027

यत्र वै पापकृन्नचो न महद् दुःखमर्च्छति
वर्धन्ते तत्र पापानि धर्मो हसति च ध्रुवम्

MN DUTT: 08-094-028

इति कारुण्यशीलस्तु विद्वान् वै ब्राह्मणोऽन्वशात्
इति चैवानुशिष्टोऽस्मि पूर्व स्तात पितामहैः
आश्वासयद्भिः सुभृशमनुक्रोशात् तथैव च
एतत् प्रथमकल्पेन राजा कृतयुगे जयेत्

M. N. Dutt: In that kingdom where a wicked offender is not sufficiently punished, offences increase and virtue decreases forsooth. Formerly, a Brahmana, endued with mercy and knowledge, taught me this. And, son, I have thus been instructed by also our grandfathers of olden days, who gave such assurances of harınlessness to people, actuated by pity. Their words were,-In the Krita age, kings should govern their subjects by adopting harmless ways.

BORI CE: 12-259-032

एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत्
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा
द्वापरे तु द्विपादेन पादेन त्वपरे युगे

MN DUTT: 08-094-029

पादोनेनापि धर्मेण गच्छेत् त्रेतायुगे तथा
द्वापरे तु द्विपादेन पादेन त्वधरे युगे

M. N. Dutt: In that Treta age kings should act according to ways that follow virtue lessened by a fourth part. In the Dvapara age, they act according to ways conforming with virtue decreased by half, and in the age following, according to ways conforming with virtue decreased by threefourths.

BORI CE: 12-259-033

तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह
भवेत्कालविशेषेण कला धर्मस्य षोडशी

MN DUTT: 08-094-030

तथा कलियुगे प्राप्ते राज्ञो दुश्चरितेन ह
भवेत् कालविशेषण कला धर्मस्य षोडशी

M. N. Dutt: When the Kali age begins, through the wickedness of kings and no account of the nature of the age itself, fifteen parts of even that fourth portion of virtue disappear, a sixteenth portion thereof being all that then remains.

BORI CE: 12-259-034

अथ प्रथमकल्पेन सत्यवन्संकरो भवेत्
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्

MN DUTT: 08-094-031

अथ प्रथमकल्पेन सत्यवन् संकरो भवेत्
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत्

M. N. Dutt: If, O Satyavat, by adopting the way mentioned first, confusion sets in, the king, considering the span of human life, the strength of human beings, and the nature of the time that has come, should give punishments.

BORI CE: 12-259-035

सत्याय हि यथा नेह जह्याद्धर्मफलं महत्
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत्

MN DUTT: 08-094-032

सत्याय हि यथा नेह जह्याद् धर्मफलं महत्
भूतानामनुकम्पार्थं मनुः स्वायम्भुवोऽब्रवीत्

M. N. Dutt: Indeed, Manu, the son of the Self create, has, through pity for human beings, indicated the way by means of which men may follow knowledge for the sake of Liberation."

Home | About | Back to Book 12 Contents | ← Chapter 258 | Chapter 260 →