Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 280

BORI CE: 12-280-001

पराशर उवाच
मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः
रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान्

MN DUTT: 08-118-001

पराशर उवाच मनोरथरथं प्राप्य इन्द्रियाख्यहयं नरः
रश्मिभिर्ज्ञानसम्भूतैर्यो गच्छति स बुद्धिमान्

M. N. Dutt: Parashara said That man, who, having got this car, viz., his body endued with mind, goes on, restraining with the reins of knowledge the horses of the objects of the senses, should certainly be considered as an intelligent one.

BORI CE: 12-280-002

सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्

MN DUTT: 08-118-002

सेवाऽऽश्रितेन मनसा वृत्तिहीनस्य शस्यते
द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात् परस्परात्

M. N. Dutt: The homage by a person whose mind depends on itself and who has renounced the means of livelihood, is worthy of high praise, that homage, namely, O twice born one, from one who has succeeded in getting over acts, but not acquired from the mutual discussion of men in the same state of progress.

BORI CE: 12-280-003

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते
उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा

MN DUTT: 08-118-003

आयुर्न सुलभं लब्वा नावकर्षेद् विशाम्पते
उत्कर्षार्थं प्रयतेत नरः पुण्येन कर्मणा

M. N. Dutt: Having got the allotted period of life, O king, with such difficulty, one should not diminish it. On other hand, man should always try, by righteous deeds, for his gradual advancement.

BORI CE: 12-280-004

वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति
न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते

MN DUTT: 08-118-004

वर्णेभ्यो हि परिभ्रष्टो न वै सम्मानमर्हति
न तु यः सक्रियां प्राप्य राजसं कर्म सेवते

M. N. Dutt: Among the six different colours that individual Soul attains at different periods of his existence, he who falls away from a superior colour deserves blame and censure. Hence, one who has acquired the result of good decds should act in such a way as to avoid all acts sullied by the quality of Darkness.

BORI CE: 12-280-005

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा
दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा

MN DUTT: 08-118-005

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा
दुर्लभं तमलब्ध्वा हि हन्यात् पापेन कर्मणा

M. N. Dutt: Man attains to a superior colour by pious deeds. Unable to acquire a superior colour for such acquisition is highly difficult, a person, by doing sinful deeds only kills himself.

BORI CE: 12-280-006

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत्
पापं हि कर्म फलति पापमेव स्वयं कृतम्
तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्

MN DUTT: 08-118-006

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णदेत्
पापं हि कर्म फलति पापमेव स्वयं कृतम्

M. N. Dutt: All sinful deeds that are perpetrated unconsciously or in ignorance are destroyed by penances. A sinful deed, however, that is committed knowingly, yields much sorrow.

Corresponding verse not found in BORI CE

MN DUTT: 08-118-007

तस्मात् पापं न सेवेत कर्म दुःखफलोदयम्

M. N. Dutt: Hence, one should never commit sinful deeds which have for their fruit only sorrow.

BORI CE: 12-280-007

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्
न तत्सेवेत मेधावी शुचिः कुसलिलं यथा

MN DUTT: 08-118-008

पापानुबन्धं यत् कर्म यद्यपि स्यान्महाफलम्
तन्न सेवेत मेधावी शुचिः कुशलिनं यथा

M. N. Dutt: The intelligent man would never do a sinful act even if it produce the greatest advantage, just as a person who is pure would never touch a Chandala.

BORI CE: 12-280-008

किंकष्टमनुपश्यामि फलं पापस्य कर्मणः
प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते

MN DUTT: 08-118-009

किं कष्टमनुपश्यामि फलं पापस्य कर्मणः
प्रत्यापन्नस्य हि ततो नात्मा तावद् विरोचते

M. N. Dutt: How miserable is the fruit I behold of sinful deeds. Through sin the very vision of the sinner become perverse, and he mistakes his body and its unstable accompaniments for the soul.

BORI CE: 12-280-009

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते

MN DUTT: 08-118-010

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते
तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते

M. N. Dutt: That foolish man who does not succeed in following Renunciation in this world becomes stricken with great grief when he goes to the next world.

BORI CE: 12-280-010

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे

MN DUTT: 08-118-011

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्
प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे

M. N. Dutt: An uncoloured cloth, when dirty, can be purified, but not a piece of cloth which is dyed with black; so, O king, listen to me with care, is it the case with sin.

BORI CE: 12-280-011

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्

MN DUTT: 08-118-012

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति
प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्

M. N. Dutt: That man who, having knowingly perpetrated a sin, acts righteously for expiating that sin, has to enjoy and endure the fruits of his good and bad deeds separately.

BORI CE: 12-280-012

अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः

MN DUTT: 08-118-013

अज्ञानात् तु कृतां हिंसामहिंसा व्यपकर्षति
ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः

M. N. Dutt: The Brahmavadins hold, under the authority of what has been sanctioned in the Vedas, that all acts of injury committed in ignorance are made good by virtuous acts.

BORI CE: 12-280-013

तथा कामकृतं चास्य विहिंसैवापकर्षति
इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः

MN DUTT: 08-118-014

तथा कामकृतं नास्य विहिंसैवानुकर्षति
इत्याहुर्ब्रह्मशास्त्रज्ञा ब्राह्मणा ब्रह्मवादिनः

M. N. Dutt: A sin, however, however, that is committed knowingly is never repaired by righteousness. Thus the twice-born Brahmavadins who are conversant with the scriptures of Brahman.

BORI CE: 12-280-014

अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्
गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्

MN DUTT: 08-118-015

अहं तु तावत् पश्यामि कर्म यद् वर्तते कृतम्
गुणयुक्तं प्रकाशं वा पापेनानुपसंहितम्

M. N. Dutt: But I hold that whatever acts are done, be they righteous or sinful, be they done knowingly or otherwise, they remain till their fruits are enjoyed or endured.

BORI CE: 12-280-015

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्
बुद्धियुक्तानि तानीह कृतानि मनसा सह

MN DUTT: 08-118-016

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्
बुद्धियुक्तानि तानीह कृतानि मनसा सह

M. N. Dutt: Whatever acts are done by the mind with full deliberation, yield, according to their grossness or subtility, fruits which are gross or subtile.

BORI CE: 12-280-016

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा

MN DUTT: 08-118-017

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्
अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा

M. N. Dutt: Those acts, however, O you of righteous soul, which are fraught with great injury, if done in ignorance do, forsooth, produce consequences which lead to hell, with this difference that are disproportionate in point of gravity to the acts that produce them.

BORI CE: 12-280-017

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा
नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्

MN DUTT: 08-118-018

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा
न चरेत् तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्

M. N. Dutt: As to those acts of the gods or repeated ascctics, a pious man should never do their like or, informed to them, should never censure them.

BORI CE: 12-280-018

संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः
करोति यः शुभं कर्म स वै भद्राणि पश्यति

MN DUTT: 08-118-019

संचिन्त्य मनसा राजन् विदित्वा शक्यमात्मनः
करोति यः शुभं कर्म स वै भद्राणि पश्यति

M. N. Dutt: That man, who, reflecting with his mind, O king, and ascertaining his own ability, performs pious deeds, forsooth, acquires what is for his well-being.

BORI CE: 12-280-019

नवे कपाले सलिलं संन्यस्तं हीयते यथा
नवेतरे तथाभावं प्राप्नोति सुखभावितम्

BORI CE: 12-280-020

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा

BORI CE: 12-280-021

एवं कर्माणि यानीह बुद्धियुक्तानि भूपते
नसमानीह हीनानि तानि पुण्यतमान्यपि

MN DUTT: 08-118-020

नवे कपाले सलिलं संन्यस्तं हीयते यथा
नवेतरे तथाभावं प्राप्नोति सुखभावितम्
सतोयेऽन्यत् तु यत् तोयं तस्मिन्नेव प्रसिच्यते
वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा
एवं कर्माणि यानीह बुद्धियुक्तानि पार्थिव
समानि चैव यानीह तानि पुण्यतमान्यपि

M. N. Dutt: Water poured into an unbaked pitchers gradually becomes less and less and finally disappears altogether. If kept, however, in a baked vessel, it remains without its quantity being decreased. Similarly, acts done without thought with the help of the understanding do not become wholesome; while acts done with judgement remain with unmitigated excellence and produce happiness as their result. If into a vessel containing water other water be poured, the original water increases in quantity; so all acts done with judgement, be they just or otherwise, only increase one's stock of virtue.

BORI CE: 12-280-022

राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम्
अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम्

MN DUTT: 08-118-021

राज्ञा जेतव्याः : शत्रवश्चोन्नताश्च सम्यक् कर्तव्यं पालनं च प्रजानाम्
रन्त्ये मध्ये वा वनमाश्रित्य स्थेयम्

M. N. Dutt: A king should subjugate his enemies and all who seek to assert their superiority, and he should properly rule and protect his subjects. One should ignite his sacred fires and pour libations on them in various sacrifices, and retiring into the woods in either his middle or old age, should live there.

BORI CE: 12-280-023

दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत्
गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र

MN DUTT: 08-118-022

दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत्
गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र

M. N. Dutt: Gifted with self-control, and possessed of righteous conduct, one should regard all creatures as his ownself. One should again respect his superiors. By the practice of truth and of good conduct, O king one is sure to acquire happiness.

Home | About | Back to Book 12 Contents | ← Chapter 279 | Chapter 281 →