Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 307

BORI CE: 12-307-001

युधिष्ठिर उवाच
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्

MN DUTT: 08-146-001

युधिष्ठिर उवाच ऐश्वर्यं वा महत् प्राप्य धनं वा भरतर्षभ
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्

M. N. Dutt: Yudhishthira said Having acquired great power and great riches, and having obtained a long period of life, how many one succeed in shunning death?

BORI CE: 12-307-002

तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर्वा कैर्नोपैति जरान्तकौ

MN DUTT: 08-146-002

तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ

M. N. Dutt: By which of these means viz., penances, or the performance of the various acts, or by knowledge of the Shrutis, or the application of medicines, can one succeed in avoiding decrepitude and death.

BORI CE: 12-307-003

भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च

MN DUTT: 08-146-003

भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च

M. N. Dutt: Bhishma said Regarding it is cited the old narrative of Panchashikha who was a Bhikshu in his practices and Janaka.

BORI CE: 12-307-004

वैदेहो जनको राजा महर्षिं वेदवित्तमम्
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्

MN DUTT: 08-146-004

वैदेहो जनको राजा महर्षि वेदवित्तमम्
पर्यपृच्छत् पञ्चशिखं छिन्नधर्मार्थसंशयम्

M. N. Dutt: Once on a time, Janaka, the king of Videhas, questioned the great Rishi Panchashikha, who was the foremost of all persons conversant with the Vedas and who had all his doubts removed about the object and meaning of all duties.

BORI CE: 12-307-005

केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा

MN DUTT: 08-146-005

केन वृत्तेन भगवन्नतिकामेज्जरन्तकौ
तपसा वाथ बुद्ध्या वा कर्मणा वा श्रुतेन वा

M. N. Dutt: The King said By what conduct, O holy one, may one get over Decrepitude and Death? Is it by penances, or by the understanding, or by religious practices, or by study and knowledge of the scriptures.

BORI CE: 12-307-006

एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित्
निवृत्तिर्नैतयोरस्ति नानिवृत्तिः कथंचन

MN DUTT: 08-146-006

एवमुक्तः स वैदेहं प्रत्युवाचापरोक्षवित्
निवृत्तिर्न तयोरस्ति नानिवृत्तिः कथञ्चन

M. N. Dutt: Thus addressed by the king of the Videhas the learned Panchashikha, conversant with all invisible things, answered saying, Nothing can prevent two (viz., decrepitude and death); nor is it true that these cannot be prevented under any circumstances.

BORI CE: 12-307-007

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः
सोऽयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः

MN DUTT: 08-146-007

न हहानि निवर्तन्ते न मासा न पुनः क्षपाः
सोऽहं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः

M. N. Dutt: Neither days, nor nights, nor months, cease to go on. Only that man who, though transitory, follows the eternal path succeeds in avoiding birth and death.

BORI CE: 12-307-008

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा
उह्यमानं निमज्जन्तमप्लवे कालसागरे
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते

MN DUTT: 08-146-008

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे

M. N. Dutt: Destruction overtakes all creatures. All creatures seem to be ceaselessly borne along the endless current of time. Those that are borne along the endless current of time which is without a vessel and which in infested by those two powerful alligators, viz., decrepitude and death, sink down without anybody coming to their help.

Corresponding verse not found in BORI CE

MN DUTT: 08-146-009

जरामृत्युमहाग्राहे न कश्चिदभिपद्यते
नैवास्य कश्चिद् भवति नासौ भवति कस्यचित्

M. N. Dutt: As one is swept along that current, one does not find any friend for help and one does not feel any interest for any one else.

BORI CE: 12-307-009

नैवास्य भविता कश्चिन्नासौ भवति कस्यचित्
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्

MN DUTT: 08-146-010

पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्

M. N. Dutt: One meets with wives and other friends only on his road. One had never before enjoyed this sort of companionship with any one for any length of time.

BORI CE: 12-307-010

क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता जाता हि वायुनेवाभ्रसंचयाः

MN DUTT: 08-146-011

क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः
कालेन जाता याता हि वायुनेवाभ्रसंचयाः

M. N. Dutt: Creatures, as they are carried along the current to time, become again and again are drawn towards one another like clouds moved by the wind meeting one another with loud noise.

BORI CE: 12-307-011

जरामृत्यू हि भूतानां खादितारौ वृकाविव
बलिनां दुर्बलानां च ह्रस्वानां महतामपि

MN DUTT: 08-146-012

जरामृत्यू हि भूतानां खादितारौ वृकाविव
बलिनां दुर्बलानां च हस्वानां महतामपि

M. N. Dutt: Like wolves, descrepitude and death are devourers of all creatures. Indeed, they devour the strong and the weak, the short and the tall.

BORI CE: 12-307-012

एवंभूतेषु भूतेषु नित्यभूताध्रुवेषु च
कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत्

MN DUTT: 08-146-013

एवंभूतेषु भूतात्मा नित्यभूतोऽध्रुवेषु च
कथं हि हृष्येज्जातेषु मृतेषु च कथं ज्वरेत्

M. N. Dutt: Among creatures, therefore, which are all so fickle only the Soul exists eternally. Why should he, then, rejoice when creatures are born and why should he grieve when the die.

BORI CE: 12-307-013

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि

MN DUTT: 08-146-014

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा
कस्मिन् स्थितः क्व भविता कस्मात्किमनुशोचसि
१४

M. N. Dutt: Whence have I come? Who am I? Where shall I go? Whose am I? Before what do I rest? What shall I be? Why then do you grieve for what?

BORI CE: 12-307-014

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च

MN DUTT: 08-146-015

द्रष्टा स्वर्गस्य कोऽन्योऽस्ति तथैव नरकस्य च
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च

M. N. Dutt: Who else than you will see heaven or hell? Hence, without throwing aside the scriptures, one should make gifts and celebrate sacrifices.

Home | About | Back to Book 12 Contents | ← Chapter 306 | Chapter 308 →