Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 315

BORI CE: 12-315-001

भीष्म उवाच
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा

MN DUTT: 08-155-001

भीष्म उवाच एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः
परिषस्वजिरे तदा

M. N. Dutt: "Hearing these words of their preceptor, Vyasa's disciples gifted with great energy, became filled with the joy and embraced one another.

BORI CE: 12-315-002

उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम्
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्

MN DUTT: 08-155-002

उक्ताः स्मो यद् भगवता तदात्वायतिसंहितम्
तन्नो मनसि संरूढं करिष्यामस्तथा च तत्

M. N. Dutt: Addressing one another, these said,-We will remember and act according to what has been said by our illustrious preceptor in view of our future well-being.

BORI CE: 12-315-003

अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः

BORI CE: 12-315-004

शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने
वेदाननेकधा कर्तुं यदि ते रुचितं विभो

MN DUTT: 08-155-003

अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः
शैलादस्मान्महीं गन्तुं कासितं नो महामुने
वेदान नेकथा कर्तुं यदि ते रुचितं प्रभो

M. N. Dutt: Having said this to one another with gladdened hearts, the disciples of Vyasa, who were consummate masters of words, once more addressed their preceptor and said,-If it pleases you, O powerful one we wish to get down from this mountain to the Earth, O great ascetic, for the object of sub-dividing the Vedas.

BORI CE: 12-315-005

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्

BORI CE: 12-315-006

क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्

MN DUTT: 08-155-004

शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम्
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम्

M. N. Dutt: Hearing these words of his disciples, the powerful son of Parashara, replied them in these wholesome words which were fraught, besides, with virtue and profit.-You may go to the Earth or to the regions of the gods as ye like. You should always be careful, for the Vedas are such that they are always liable to be misunderstood.

BORI CE: 12-315-007

तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च

MN DUTT: 08-155-005

तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्धाभिवाद्य च

M. N. Dutt: Permitted by their preceptor of truthful speech, the disciples left him after going round him and bowing their heads to him.

BORI CE: 12-315-008

अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा

MN DUTT: 08-155-006

अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन्
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा

M. N. Dutt: Descending upon the Earth they celebrated the Agnishtoma and other sacrifices; and they began to officiate at the sacrifices of Brahinanas and Kshatriyas and Vaishyas.

BORI CE: 12-315-009

पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः

MN DUTT: 08-155-007

पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः

M. N. Dutt: Happily spending their days in the domestic mode of life, they were treated by the Brahmanas with great reverence. Possessed of great fame and prosperity, they were engaged in teaching and officiating in sacrifices.

BORI CE: 12-315-010

अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्

MN DUTT: 08-155-008

अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान्
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत्
१०

M. N. Dutt: After his disciples had departed, Vyasa remained in his hermitage, with only his son in his company. Passing his days in anxious thoughtfulness, and great Rishi, endued with wisdom, kept silent, sitting in a retired corner of the asylum.

BORI CE: 12-315-011

तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनमब्रवीत्काले मधुराक्षरया गिरा

MN DUTT: 08-155-009

तं ददर्शाश्रमपदे नारदः सुमहातपाः
अथैनमब्रवीत् काले मधुराक्षरया गिरा

M. N. Dutt: At that time Narada of great ascetic merit came there for seeing Vyasa, and addressing him, said these words of sweet sound.

BORI CE: 12-315-012

भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव

MN DUTT: 08-155-010

भो भो ब्रह्मर्षिवासिष्ठ ब्रह्मघोषो न वर्तते
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव

M. N. Dutt: Narada said O twice-born Rishi of Vashistha's family, why are Vedic sounds silent now? Why are you sitting silent and alone, engaged in meditation like one engrossed in thought?

BORI CE: 12-315-013

ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा

MN DUTT: 08-155-011

ब्रह्मघोषैविरहितः पर्वतोऽयं न शोभते
रजसा तमसा चैव सोमः सोपप्लवो यथा

M. N. Dutt: Alas, destitute of Vedic sound, this mountain has lost its beauty, as the Moon shorn of splendour when possessed by Rahu or covered with dust.

BORI CE: 12-315-014

न भ्राजते यथापूर्वं निषादानामिवालयः
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः

MN DUTT: 08-155-012

न भ्राजते यथापूर्वं निषादानामिवालयः
देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः

M. N. Dutt: Though inhabited by the celestial Rishis, yet shorn of Vedic sounds, the mountain no longer appears beautiful now but resembles a village of Nishadas.

BORI CE: 12-315-015

ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा

MN DUTT: 08-155-013

ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा

M. N. Dutt: The Rishis, the gods, and the Gandharvas, too, no longer shine as before on account of being deprived of Vedic sound.

BORI CE: 12-315-016

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण

BORI CE: 12-315-017

एतन्मनोनुकूलं मे भवानर्हति भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली

MN DUTT: 08-155-014

नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत्
महर्षे यत् त्वया प्रोक्तं वेदवादविचक्षण
एतन्मनोऽनुकूलं मे भवानर्हति भाषितुम्
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली

M. N. Dutt: Hearing these words of Narada the Islandborn Krishna answered, saying,-0 Great Rishi, O you who are conversant with the sayings of the Vedas, all that you have said is agreeable to me, and you should say it to me! You are omniscient. You have seen everything. Your curiosity knows all things.

BORI CE: 12-315-018

त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम्
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते

MN DUTT: 08-155-015

त्रिषु लोकेषु यद् भूतं सर्वं तव मते स्थितम्
तदाज्ञापय विप्रचे ब्रूहि किं करवाणि ते

M. N. Dutt: You know everything in the three words. Do you, then, Otwice-born Rishi, order me.0, tell me what I am to do.

BORI CE: 12-315-019

यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः

MN DUTT: 08-155-016

यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर
विमुक्तस्येहं शिष्यैर्मे नातिहृष्टमिदं मनः

M. N. Dutt: Tell me, O twice-born Rishi, what should now be done by me. Separated from my disciples, my mind has become very dispirited.

BORI CE: 12-315-020

नारद उवाच
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम्

MN DUTT: 08-155-017

नारद उवाच अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्
मलं पृथिव्या वाहीका: स्त्रीणां कौतूहलं मलम्

M. N. Dutt: Narada said The fault of the Vedas is the suspension of their recitation. The fault of the Brahmanas is their non-observance of vows. The Vahika race is the stain of the Earth. Curiosity is the fault of women.

BORI CE: 12-315-021

अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः

MN DUTT: 08-155-018

अधीयतां भवान् वेदान् सार्धं पुत्रेण धीमता
विधुन्वन् ब्रह्मघोषेण रक्षाभयकृतं तमः

M. N. Dutt: Do you with your intelligent son recite the Vedas, and do you with the echoes of Vedic sounds remove the fears of the Rakshasas.

BORI CE: 12-315-022

भीष्म उवाच
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः

MN DUTT: 08-155-019

भीष्म उवाच नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित्
तथेत्युवाच संहृष्टो वेदाभ्यासदृढव्रतः

M. N. Dutt: Bhishma continued Hearing these words of Narada, Vyasa, the best of all persons knowing duties and firmly devoted to Vedic recitation, became filled with joy and answered Narada, saying,-So be it.

BORI CE: 12-315-023

शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव

MN DUTT: 08-155-020

शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत्
स्वरेणोच्चैः स शैक्ष्येण लोकानापूरयन्निव

M. N. Dutt: With his son Shuka, be began to recite the Vedas in a loud sweet voice, observing all the rules of ortheopy and, as it were, filling the three worlds with that sound.

BORI CE: 12-315-024

तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः

MN DUTT: 08-155-021

तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः

M. N. Dutt: One day as father and son, who knew well the ordinances of duties, were engaged in reciting the Vedas, a violent wind arose as if moved by the gales that blow on the bosom of the ocean.

BORI CE: 12-315-025

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
शुको वारितमात्रस्तु कौतूहलसमन्वितः

MN DUTT: 08-155-022

ततोऽनध्याय इति तं व्यासः पुत्रमवारयत्
शुको वारितमात्रस्तु कौतूहलसमन्वितः

M. N. Dutt: Understanding from this incident that the hour was not suited to sacred recitation, Vyasa immediately ordered his son to stop the recitation. Shuka, thus forbidden by his father, became filled with curiosity.

BORI CE: 12-315-026

अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम्
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम्

MN DUTT: 08-155-023

अपृच्छत् पितरं ब्रह्मन् कुतो वायुरभूदयम्
आख्यातुमर्हति भवान् वायोः सर्वं विचेष्टितम्

M. N. Dutt: He asked his father saying,-0 twice-born one, whence is this Wind? You should tell me everything about the conduct of the Wind.

BORI CE: 12-315-027

शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्

MN DUTT: 08-155-024

शुकस्यैतद् वचः श्रुत्वा व्यासः परमविस्मितः
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत्

M. N. Dutt: Hearing this question of Shuka, Vyasa became filled with wonder. He answered Shuka by telling him that that was an omen which showed that the recitation of the Vedas should be stopped.

BORI CE: 12-315-028

दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः

MN DUTT: 08-155-025

दिव्यं ते चक्षुरुत्पन्नं स्वयं ते निर्मलं मनः
तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः

M. N. Dutt: You have acquired spiritual vision. Your mind too has, of itself, became purged off all impurities. You have been freed from the qualities of Darkness and Ignorance. You live now in the quality of Goodness.

BORI CE: 12-315-029

आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना
न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय

MN DUTT: 08-155-026

आदर्श स्वामिव च्छायां पश्यस्यात्मानमात्मना
व्यस्यात्मनि स्वयं वेदान् बुद्ध्या समनुचिन्तय

M. N. Dutt: You see now your Soul with your Soul as one sees his own shadow in a mirror. Staying yourself on your own Soul, do you reflect on the Vedas.

BORI CE: 12-315-030

देवयानचरो विष्णोः पितृयानश्च तामसः
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः

MN DUTT: 08-155-027

देवयानचरो विष्णोः पितृयाणश्च तामसः
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः

M. N. Dutt: The path of the Supreme Soul is called the path of the gods. The path that is made up of the quality of Ignorance is called the path of Pitris. These are the two paths in the world hereafter. By one, people go to heaven. By the other people go to hell.

BORI CE: 12-315-031

पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः

MN DUTT: 08-155-028

पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः
सप्तैते वायुमार्गा वै तान् निबोधानुपूर्वशः

M. N. Dutt: The winds blow, on the Earth's surface and in the sky. There are seven courses in which they blow. Listen to me as I describe them one after another.

BORI CE: 12-315-032

तत्र देवगणाः साध्याः समभूवन्महाबलाः
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः

MN DUTT: 08-155-029

तत्र देवगणाः साध्या महाभूता महाबलाः
तेषामप्यभवत् पुत्रः समानो नाम दुर्जयः

M. N. Dutt: The body has the senses. The senses are ruled over by the Sadhyas and many great beings of great strength. These gave birth to an invincible son named Samana.

BORI CE: 12-315-033

उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः
अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम्

MN DUTT: 08-155-030

उदानस्तस्य पुत्रोऽभूद् व्यानस्तस्याभवत् सुतः
अपानश्च ततो ज्ञेयः प्राणश्चापि ततोऽपरः

M. N. Dutt: From Samana originated a son calle Udana. From Udana originated Vyana. From Vyana arose Apana, and lastly from Apana originated the wind called Prana.

BORI CE: 12-315-034

अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम्

MN DUTT: 08-155-031

अनपत्योऽभवत् प्राणो दुर्धर्षः शत्रुतापनः
पृथक् कर्माणि तेषां ते प्रवक्ष्यामि यथातथम्

M. N. Dutt: That invincible scorcher of all enemies, vis., Prana, became barren. I shall now recite to you the different functions of those winds.

BORI CE: 12-315-035

प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक्
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते

MN DUTT: 08-155-032

प्राणिनां सर्वतो वायुश्चेष्टां वर्तयते पृथक्
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते

M. N. Dutt: The wind is the root of the various functions of all living creatures, and because living creatures are enabled to live by it, therefore is the wind called Prana (or life).

BORI CE: 12-315-036

प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः

MN DUTT: 08-155-033

प्रेरयत्यभ्रसंघातान् धूमजांचोष्मजांश्च यः
प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः
अम्बरे स्नेहमभ्येत्य विद्युयश्च महाद्युतिः

M. N. Dutt: That wind which is the first in the above number and which is known by the name of Pravaha (Samana) drives, along the first course, masses of clouds born of smoke and heat. Passing through the sky, and coming into contact with the water in the clouds, that wind shows itself in effulgence among the darts of lightening.

BORI CE: 12-315-037

अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः
आवहो नाम संवाति द्वितीयः श्वसनो नदन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-315-038

उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः

MN DUTT: 08-155-034

आवहो नाम संवाति द्वितीयः श्वसनो नदन्
उदयं ज्योतिषां शश्वत् सोमादीनां करोति यः
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः

M. N. Dutt: The second wind, called Avaha blows with a loud noise. It is this wind that make Soma and the other luminaries rise and appear. Within the body that wind is called Udana by the wise.

BORI CE: 12-315-039

यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः

BORI CE: 12-315-040

योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति
उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः

MN DUTT: 08-155-035

यश्चतुर्थ्य: समुद्रेभ्यो वायर्धारयते जलम्
उद्धत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः
योऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति
उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः

M. N. Dutt: That wind which drinks up water from the four oceans, and having sucked it up gives it to the clouds in the sky and which, having given it to the clouds, presents them to the gods of rain, is third in the number and known by the name of Udvaha.

BORI CE: 12-315-041

समुह्यमाना बहुधा येन नीलाः पृथग्घनाः
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः

BORI CE: 12-315-042

संहता येन चाविद्धा भवन्ति नदतां नदाः
रक्षणार्थाय संभूता मेघत्वमुपयान्ति च

BORI CE: 12-315-043

योऽसौ वहति देवानां विमानानि विहायसा
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः

MN DUTT: 08-155-036

समूह्यमाना बहुधा येन नीताः पृथग् घनाः
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः
संहता येन चाविद्धा भवन्ति नदतां नदाः
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च
योऽसौ वहति भूतानां विमानानि विहायसा
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः

M. N. Dutt: That wind which supports the clouds and divides them into various parts which melts them for pouring rain and once more solidifies them, which is perceived as the sound of roaring clouds, which exists for the preservation of the world by itself assuming the form of the clouds, which carries the cars of all celestials along the sky, is known by the name of Samvaha. The fourth in the number, it is gifted with great strength so that it is capable of rending the very mountains.

BORI CE: 12-315-044

येन वेगवता रुग्णा रूक्षेणारुजता रसान्
वायुना विहता मेघा न भवन्ति बलाहकाः

BORI CE: 12-315-045

दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्
पञ्चमः स महावेगो विवहो नाम मारुतः

MN DUTT: 08-155-037

दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्
पञ्चमः स महावेगो विवहो नाम मारुतः
येन वेगवता रुग्णा रूक्षेण रुवता नगान्
वायुना सहिता मेघास्ते भवन्ति बलाहकाः

M. N. Dutt: That wind causes portends of many sorts and creates roaring sounds in the sky. It is known by the name of Vivaha. The fifth wind has great force and speed. It is dry and roots out and breaks down all trees. Existing with it, the clouds are called Valahaka.

BORI CE: 12-315-046

यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति

MN DUTT: 08-155-038

यस्मिन् पारिप्लवा दिव्या वहन्त्यायो विहायसा
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति

M. N. Dutt: The sixth wind carries all celestial waters in the sky and prevents them from falling down. Keeping the sacred waters of the celestial Ganga, that wind blows preventing them from having a downward course.

BORI CE: 12-315-047

दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
योनिरंशुसहस्रस्य येन भाति वसुंधरा

MN DUTT: 08-155-039

दुरात् प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः
योनिरंशुसहस्रस्य येन भाति वसुन्धरा

M. N. Dutt: Obstructed by the wind from a distance, the Sun, which is really the root of a thousand rays, and which lights up the world, appears as a luminous body of but one ray.

BORI CE: 12-315-048

यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च
षष्ठः परिवहो नाम स वायुर्जवतां वरः

MN DUTT: 08-155-040

यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च
षष्ठः परिवहो नाम स वायुर्जयतां वरः

M. N. Dutt: Through the action of that wind, the Moon, after waning increases again till he shows his full disc. That wind is known, O foremost of ascetics, by the name of Parivaha.

BORI CE: 12-315-049

सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ

BORI CE: 12-315-050

सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते

BORI CE: 12-315-051

यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः

BORI CE: 12-315-052

येन सृष्टः पराभूतो यात्येव न निवर्तते
परावहो नाम परो वायुः स दुरतिक्रमः

MN DUTT: 08-155-041

सर्वप्राणभृतां प्राणान् योऽन्तकाले निरस्यति
यस्य वानुवर्तेते मृत्युवैवस्वतावुभौ
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते
यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः
येन स्पृष्टः पराभूतो यात्येव न निवर्तते
परावहो नाम परो वायुः स दुरतिक्रमः

M. N. Dutt: That wind which takes away the life of all living creatures when the proper time comes, whose path is followed by Death and Surya's son Yama, which becomes the source of that immortality becomes the source of the immortality which is acquired by the Yogins of subtile sight who are always engaged in Yogameditation, by whose help the thousands of grandsons of Daksha, that lord of creatures, by his ten sons, succeeded in days of yore in reaching the ends of the universe, whose touch enables one to acquire Liberation by freeing himself from the obligation of returning to the world, that wind is called by the name of Paravaha. The foremost of all winds, it cannot be resisted by any body.

BORI CE: 12-315-053

एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः

MN DUTT: 08-155-042

एवमेते दितेः पुत्रा मारुताः परमाद्भुताः
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः

M. N. Dutt: Wonderful are these winds all of whom are the sons of Diti. Capable of going everywhere and upholding all things, they blow all around you without being attached to you at any time.

BORI CE: 12-315-054

एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः
कम्पितः सहसा तेन वायुनाभिप्रवायता

MN DUTT: 08-155-043

एतत् तु महदाश्चर्यं यदयं पर्वतोत्तमः
कम्पितः सहसा तेन वायुनातिप्रवायता

M. N. Dutt: This, however, is greatly wonderful, viz., that this foremost of mountains should thus be suddenly shaken by that wind which has begun to below.

BORI CE: 12-315-055

विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः
सहसोदीर्यते तात जगत्प्रव्यथते तदा

MN DUTT: 08-155-044

विष्णोनि:श्वासवातोऽयं यदा वेगसमीरितः
सहसोदीर्यते तात जगत् प्रव्यथते तदा

M. N. Dutt: This wind is the breath of Vishnu's nostrils. When moved with speed, it begins to blow with great vehemence at which the whole universe becomes agitated.

BORI CE: 12-315-056

तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्

MN DUTT: 08-155-045

तस्माद् ब्रह्मविदो वेदान् नाधीयन्तेऽतिवायति
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत्

M. N. Dutt: Hence, when the wind begins to blow with violence, persons knowing the Vedas do not recite the Vedas, The Vedas are a form of wind. If uttered with vehemence, the external wind becomes agitated.

BORI CE: 12-315-057

एतावदुक्त्वा वचनं पराशरसुतः प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा

MN DUTT: 08-155-046

एतावदुक्त्वा वचनं पराशरसुतः : प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात् तदा

M. N. Dutt: Having said these words, the powerful son of Parashara ordered his son to go on with his Vedic recitation. He then left that place for plugging into the waters of the celestial Ganga." recite the Vedas, The Vedas are a form of wind. If uttered with vehemence, the external wind becomes agitated.

Corresponding verse not found in BORI CE

MN DUTT: 08-155-047

एतावदुक्त्वा वचनं पराशरसुतः : प्रभुः
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात् तदा

M. N. Dutt: Having said these words, the powerful son of Parashara ordered his son to go on with his Vedic recitation. He then left that place for plugging into the waters of the celestial Ganga."

Home | About | Back to Book 12 Contents | ← Chapter 314 | Chapter 316 →